________________ अट्ठपुप्फी 247 - अभिवानराजेन्द्रः - भाग 1 अट्ठमी तद्भावोऽसङ्गता, धर्मोपकरणातिरिक्तपरिग्रहपरिवर्जनम्, धर्मोपकरण- उपहितप्रकर्षः पुमान् न कदाचिदकल्याण-माप्नोति, एते च बुद्धिगुणा स्थाऽपरिग्रहत्वात्। यदाह-जं पिवत्थं व पायं वा, कंबलं पायपुंछणं।तं यथासम्भवं ग्राह्याः। ध०१ अधिका पि संजमलजट्ठा, धारंतिपरिहरंतिय।।१||नसोपरिगहोवुत्तो, नायपुत्तेण अट्ठभाइया-स्त्री०(अष्टभागिका) अष्टमे भागे वर्त्तत इत्यष्ट- भागिका। ताइणा / मुच्छा परिग्गहो वुत्ती, इइ वुत्तं महेसिणा // 2 // इतरथा षट्पञ्चाशदधिकशतद्वयपलमानायां माणिकायाम् माणिकाया शरीराहाराद्यपि परिग्रहः स्यादिति पञ्चमम् 5, तथा गृणाति (घटकपर्यायायाः) अष्टमभागवर्तित्वात् , द्वात्रिंशत्- पलप्रमाणे शास्त्रार्थमिति गुरुः। आह च-"धर्मज्ञो धर्मकर्ता च, सदाधर्मपरायणः / रसमानविशेषे, अनु०। भा सत्त्वेभ्यो धर्मशास्त्रार्थदेशको गुरुच्यते" ||1|| तस्य भक्तिः सेवा, अट्ठमइय-त्रि०(अष्टमदिक)अष्टौ मदस्थानानि येषां तेऽष्ट-मदिकाः / बहुमानश्च, गुरुभक्तिरिति षष्ठम् 6, तथा तापयतीति तपोऽनशनादि। अष्टसुमदस्थानेषु प्रमत्तेषु, "जेपुण अट्ठमईओ, पलिय-पसण्णाऽपसण्णा आह च-रसरुधिरमांसमेदो-ऽस्थिमज्जशुक्राण्यनेन तप्यन्ते / कर्माणि य"। आतु०॥ वाऽशुभानीत्यतस्तपो नाम नैरुक्तम् / / 1 / / इति सप्तमम् 7, तथा अट्ठमंगल-न०(अष्टमङ्गल) अष्टगुणितानि अष्ट वा मङ्गलानि / ज्ञायन्तेऽर्था अनेनेति ज्ञानम्, सम्यक्प्रवृत्तिनिवृत्तिहेतुभूतो बोध स्वनामख्यातेषु श्रीवत्सादिषु, "तस्सणं असोगवरपायवस्स उवरिं बहवे इत्यष्टमम् 8 / इह समुच्चयाऽभिधायी चशब्दो द्रष्टव्यः / सत्- पुष्पाणि अट्ठमंगलगा पण्णत्ता। तंजहा- सोवत्थिय 1, सिरिवत्था २,णंदियावत्त अत्यन्तमेकान्तेन च विवक्षितार्थसाधकतया द्रव्यपुष्पाऽपेक्षया सन्ति 3, वद्धमाणग 4, भद्दासण 5, कलस 6, मच्छ 7, दप्पण 8 / " तत्र शोभनानि पुष्पाणीव पुष्पाणि,भावपुष्पाणीत्यर्थः / प्रचक्षते अष्टावष्टाविति वीप्साकरणात् प्रत्येकं तेऽष्टाविति वृद्धाः। अन्ये त्वष्टाविति शुद्धाऽष्टपुष्पी-स्वरूपज्ञाः प्रतिपादयन्ति इति॥६॥ उक्तमेवार्थ वाक्या संख्या, अष्टमङ्गलानीति च संज्ञा औ०। ज्ञा०ा आ०चूला आ०म०प्र०) ऽन्तरेणाऽऽह भ० ज० रा० लोकेऽपि च-"मृगराजो वृषो नागः, कलशो व्यजनं एभिर्देवाधिदेवाय, बहुमानपुरस्सरा। तथा / वैजयन्ती तथा भेरी, दीप इत्यष्ट मङ्गलम् // 1 // लोकेऽस्मिन् दीयते पालनाद्या तु, सा वै शुद्धत्युदाहृता ||7|| मङ्गलान्यष्टौ, बाह्मणो गौ ताशनः / हिरण्यं सर्पिरादित्य आपो राजा एभिरनन्तरोदितैर्भावपुष्पैः, देवानां पुरन्दरादीनामधिको देवः पूज्यत्वाद् तथाऽष्टमः" ||2|| वाचा देवाधिदेवः प्रागुक्तो महादेवस्तस्मै, बहुमानः प्रीतियोगः पुरस्सरः प्रधानो अट्ठमभत्त-न०(अष्टमभक्त) एकैकस्मिन् दिने द्विवारं भोजनौचित्येन यत्र सा बहुमानपुरस्सरा, दीयते वितीर्यते / कथमित्याह दिनत्रयस्य षण्णां भक्तानामुत्तरपारणकदिनयोरेकैकस्य भक्तस्य च पालनादहिंसादि पुष्पाणां परिरक्षणद्वारेण, तत्पालने हि देवाधिदेवाज्ञा त्यागेनाऽष्टमभक्तं त्याज्यं यत्र तत्तथा, इति व्युत्पत्या समयपरिभाषया कृता भवति।आज्ञाकरणमेव च सर्वथा कृत-कृत्यस्यतस्यपूजाकरणम्, वा उपवासत्रये, "तए णं से भरहे रायाअट्ठमभत्तंसि परिणममाणंसि न ह्याज्ञां विराधयता शेषपूजो-द्यतेनाऽप्यसावाराधितो भवति, पोसहसालाओपडिणिक्खमइ"। जं० 3 वक्ष०ा पंचा। आज्ञेश्वरमहाराजवदितिाया तुयैवाऽष्टपुष्पी, सावै सैव, शुद्धा निरवद्या, अट्ठमभत्तिय-त्रि०(अष्टमभक्तिक) दिनत्रयमनाहारिणि, जं०३वक्ष०। इतिरेवंप्रकाराऽर्थः, उदाहता तत्त्ववेदिभिरभिहितेति ॥७॥अथ शुद्धाया एव मोक्षसाधनीयत्वं दर्शयन् विशेषेण सत्संमतत्वं प्रतिपादयन्नाह - अट्ठमयमहण-त्रि०(अष्टमदमथन) अष्टमदस्थाननाशके, प्रश्न० प्रशस्तो ह्यनया भावस्ततः कर्मक्षयो ध्रुवः। 5 संव० द्वा०। कर्मक्षयाच निर्वाण-मत एषा सतां मता // 8 // अट्ठमहापाडिहेर-प०(अष्टमहाप्रातिहार्य) अर्हतां पूजीपयिकेषु प्रशस्तः प्रशस्यः शुद्धः, हि शब्दो यस्मादर्थे , ततश्च यस्मात् अशोकवृक्षादिषु,''अशोकवृक्षः सुरपुष्पवृष्टि- दिव्यध्वनिश्वामर-मासनं प्रशस्तोऽनयाऽनन्तरोदितत्वेन प्रत्यक्षाऽऽसन्नया शुद्धाऽष्टपुष्प्या, भाव च। भामण्डलंदुन्दुभिरातपत्रं, सत्प्रातिहार्याणि जिने-श्वराणाम् // 1 // नं। आत्मपरिणामो भवतीति गम्यते, न पुनद्रव्याऽष्टपुष्प्या जीवोपमर्दाश्रितत्वात् तस्याः, ततः प्रशस्तभावात् , कर्मक्षयो ज्ञाना अट्ठमिपोसहिय-त्रि०(अष्टमीपौषधिक) अष्टम्याः पौषध वरणादिकर्मविलयो भवति, धुवोऽवश्यंभावी, कर्मक्षयाचोक्त उपवासादिकोऽष्टमीपौषधः, स विद्यते येषां तेऽष्टमीपौषधिकाः। अष्टम्याः स्वरूपात् / च शब्दः पुनरर्थः / निर्वाणं मोक्षो भवतीति मोक्ष- पौषधव्रते क्रियमाणेषूत्सवेषु,आचा०२ श्रु०१अ०२उ०) साधनीयमतः प्रशस्तभावजन्यकर्मक्षयसाध्यनिर्वाणसाधन-त्वाद् एषा अट्ठमी-स्त्री०(अष्टमी) अष्टानां पूरणी षोडशकलात्मक चन्द्रशुद्धाऽष्टपुष्पी, सतां विदुषां, यतीनामित्यर्थः, मता विधेयत्वेनेष्टा, न स्याष्टमकला / क्रियारूपायां स्वनामख्यातायां तिथौ, वाचा चाउद्दसि पुनद्रव्याऽष्टपुष्पी। ततो हे कुतीर्थिकाः ! यदि यूयं यतयः, तदा पन्नरसिं, वज्जेज्जा अट्ठमिं चणवमिंच। छढिंच चउत्थि बारसिंच सेसासु भावपूजामेव कुरुतेत्युक्तं भवति। अथवा यतो अनया निर्वाणमतः सतां देखाहि॥१॥ विशेला वृद्धवैयाकरणसंमते विभक्तिभेदे, "अट्ठमी आमंतणी विदुषामेषा संमतेति॥८॥ इति तृतीयाऽष्टकविवरणम्। हा० 3 अष्टा भवे' अष्टमी संबुद्धिरामन्त्रणी भवेत्, आमन्त्रणार्थे विधीयत इत्यर्थः। अट्ठबुद्धिगुण-पुं०(अष्टबुद्धिगुण) क०साशुश्रूषादिषु अष्टसु बुद्धिगुणेषु, अनु०। अष्टम्यामन्त्रणी भवेत् इति / सु औ जसिति प्रथमाऽपीयं तैरष्टबुद्धिगुणैर्योगः समागमः कर्तव्यः। (एष सामान्यगृहिधर्मः ) बुद्धिगुणाः विभक्तिरामन्त्रणलक्षण-स्यार्थस्य कर्मकरणादिवत् लिङ्गार्थमात्रातिशुश्रूषादयः, ते त्वमी-"शुश्रूषा श्रवणं चैव, ग्रहणं धारणं तथा / रिक्तस्य प्रतिपाद-कत्वेनाष्टम्युक्ता / स्था०८ ठा०। आमंतणे भावे अट्ठमी उहोऽपोहोऽर्थविज्ञानं, तत्त्वज्ञानं च धीगुणाः" ||1|| शुश्रूषादिभिर्हि | उ, जहा- हे जुवाण! त्ति, आमन्त्रणे भावे अष्टमीतु, यथा- हे युवन् ! इति,