________________ अट्ठजाय 244 - अभिषानराजेन्द्रः - भाग 1 अदुपएसिय एयं इमो वि साहू, तुज्झं नियगं च सारमुत्तूणं / कथं पुनरस्या अवलम्बनं क्रियतइत्याह-तांपुनःप्रथमव्युत्पत्तिसूचितां, निक्खंतो तुज्झ घरे, करेइ इम्हि तु वाणिजं // संयमभावात् चाल्यमानाम्। द्वितीयतृतीयव्युत्पत्तिपक्षे तु द्रव्याभावेन यदिपुनरुक्तप्रकारेण क्षणमात्रकृतस्यापि धर्मस्याऽलाभेन नेच्छेत्तपो प्रयोजनानिष्पत्त्या वा सीदन्ती समवलम्बेत,साहाय्यकरणेन ग्रहीतुम्। ततो वक्तव्यम्- वणिग्धर्मेण वणिग्न्यायेन एष शुद्धः / स प्राह- सम्यग्धारयेत्, उपलक्षणत्वाद् गृह्णीयादपि। बृ०६ उ०। (संयमस्थिताया कः पुनर्वणिग्धर्मो येनैष शुद्धः क्रियते? साधवो वदन्ति- समुद्रे संभ्रमे | निर्ग्रन्थ्या अर्थज्ञातवक्तव्यता निरवशेषा निर्ग्रन्थस्येव भावनीया, केवलं गमनेऽयं वक्ष्यमाणः / तमेवाह (वत्थाणाभरणेत्यादि) यथा वणिक् ऋणं स्त्र्यभिलापः कार्यो भवतीति बृहत्कल्पोक्ता साऽत्र नोपन्यस्ता)। कृत्वा प्रवहणेन समुद्रमवगाढः, तत्र पोते प्रवहणे विपन्ने आत्मीयानि अट्ठजुत्त-त्रि०(अर्थयुक्त) अर्थेन हेयोपादेयात्मकेन युक्तानि अन्वितानि परकीयानि च प्रभूतानि वस्त्राण्याभरणानि, चशब्दाच्छेषमपि च अर्थयुक्तानि। हेयोपादेयाभिधायकेषु आगमवचनादिषु, अर्थो मोक्षस्तत्र नानाविधं क्रयाणकं सर्वं छर्दयित्वा परित्यज्य, एकवृन्देन, भावप्रधान युक्तान्यन्वितानि अर्थयुक्तानि। मोक्षे उपादेयतया सङ्गतेषु वचनादिषु / एकशब्दःएकतैव वृन्दं तेनैकाकी उत्तीर्णो, वणिग्धर्मे वणिग्न्याये शुद्धो "अट्ठजुत्ताणि सिक्खेज्जा णिरट्ठाणि उ वज्जए"। उत्त०१० भवति, न ऋणं दाप्यते। एवमयमपिसाधुस्तव सत्कमात्मीयं च सारंसर्व अहमिका-स्त्री०(अष्टाष्टमिका) अष्टावष्टमानि दिनानि यस्यां तव गृहे मुक्त्वा निष्क्रान्तः संसारसमुद्रादुत्तीर्ण इति शुद्धः, न धनिका साऽष्टाऽष्टमिका / यस्यां हिं अष्टौ दिनाष्टकानि भवन्ति तस्यामष्टौ अष्टमानि ऋणमात्मीयं याचितुं लभन्ते, तस्मान्न किञ्चिदत्र तवाऽऽदेयम- भवन्त्येवेति / चतुष्षष्टिदिननिष्पन्नायां भिक्षुप्रतिमायाम्, स०। स्तीति / करोत्विदानीमेष स्वेच्छया तपोवाणिज्यस्, पोतभ्रष्टवणिगिव अट्ठमियाणं भिक्खूपडिमा चउसट्ठीए राइंदिएहिं दोहि य निर्ऋणो वाणिज्यमिति / गतमनाप्तद्वारम्। अट्ठासीएहिं, भिक्खासएहिं अहासुत्तंजाव भवइ। अधुना बोधिकस्तेनद्वारप्रतिपादनार्थमाह भिक्षुप्रतिमाऽभिग्रहविशेषः / अष्टावष्टकानि यतोऽरौ भवन्ति, बोहियतेणेहि हिए, विमग्गणा साहुणो नियमसोय। यतश्चतुष्षष्ट्या रात्रिंदिवैः सा पालिता भवति, तथा प्रथमेऽष्ट के अणुसासणमादीतो, एसेव कमो निरवसेसो।। प्रतिदिनमे कै का भिक्षा, एका दत्तिर्भोजनस्य पानकस्य च, एवं बोधिकाः स्तेनाश्च प्रागुक्तस्वरूपाः, तैर्हते साधौ नियमशो नियमेन द्वितीये द्वे द्वे यावदष्ट मे अष्टावष्टाविति संकलनया द्वे शते साधो विमार्गणं कर्त्तव्यम्, तस्मिंश्च विमार्गणे कर्त्तव्येऽनु- भिक्षाणामष्टाशीत्यधिके भवतः। अत उक्तंद्वाभ्यां चेत्यादियावत्करणात्। शासनादिकोऽनुशिष्टिप्रदानादिको धनप्रदानपर्यन्त एष एवा- अहाकम्प्पं अहामग्गं फासिया पालिया सोहिया तीरिया कित्तिया सम्म ऽनन्तरोदितः क्रमो निरवशेषो वेदितव्यः। आणाए आराहिया वि भवइ, इति दृश्यम्। स०६४ सम०। स्था०| संप्रत्युपसंहारव्याजेन शिक्षामपवादं चाऽऽह अष्टाऽष्टमिकायामष्टक आदिरष्टक उत्तरमष्टको गच्छः / तत्राऽष्टलक्षणो तम्हा अपरायत्ते, दिक्खिजाऽणारिएण वजेजा। गच्छ उत्तरेणाऽष्टकेन युतः क्रियते, जाता चतुष्षष्टिः, सा उत्तरहीना अद्धाण अणाभोगा, विदेस असिवादिसुंदो वि॥ आदियुता क्रियते, तथापि सैव चतुष्षष्टिः। एतदष्टमेऽष्टके भिक्षापरिमाणम्, यस्मात्परायत्तदीक्षणेऽनार्यदेशगमने चैते दोषास्तस्मादपरायत् , तान् / एतदादिना-ऽष्टकेन युतं क्रियते, जाता द्वासप्ततिः 72 / सा गच्छाऽर्द्धन दीक्षयेत, अनार्यांश्च देशान् वर्जयेत् / अत्रैवापवादमाह (अद्धाण त्ति) चतुष्केण गुण्यते, जाते द्वेशते अष्टाशीत्यधिके / व्य०६ उ० प्रव० / अध्वानं प्रतिपन्नस्य ममोपग्रहमेते करिष्यन्तीति हेतोः परायत्तानपि | अन्ता दीक्षयेत। यदिवाऽनाभोगतः प्रव्राजयेत्। विदेशस्थान् वा स्वरूपमजानतो अट्ठाण-न०(अष्टस्थानक) प्रज्ञापनाया अष्टमे स्थाने, “एवं जहा दीक्षयेत / पुनरशिवादिषु कारणेषु (दो वि त्ति) द्वे अपि अट्ठट्ठाणे"। स्था० १०ठा। परायत्तदीक्षणानार्यदेशगमनेऽपि कुर्यात्। किमुक्तं भवति ? अशिवादिषु अट्ठणाम-न०(अष्टनामन्) अष्ट विधपदार्थनामनि, "से किं तं कारणेषु समुपस्थितेषु परायत्तानपि गच्छोपग्रहनिमित्तं दीक्षयेत, अठ्ठणामे ? अट्ठणामे अट्टविहा वयणविभत्ती' अनु०॥('वयण- विभत्ति' अनार्यानपि देशान् विहरेदिति / व्य०२ उ०। एतत्पुरुषस्याऽर्थजात- शब्दे निरूपितमेतत्) त्वमुपदर्शितम्। अट्ठदं सिण-त्रि० (अर्थदर्शिन) यथावस्थितमर्थ यथा गुरुअथ संपत्त्याऽर्थजातत्वमुच्यते * सकाशादवधारितमर्थं प्रतिपाद्यं द्रष्टुं शीलमस्य स भवत्यर्थअट्ठजायं णिग्गंथे णिग्गंथिं गिण्हमाणे वा अवलंबमाणे वा / दर्शी। सत्पदार्थवेत्तरि, "समालवेजापडिपुन्नभासी, निसामिया सामिय णाऽइक्कमइ। अट्ठदंसी''। सूत्र०१ श्रु०१४ अ०। अर्थः कार्यमुत्प्रव्राजनतः स्वकीयपरिणेत्रादेतं यया साऽर्थजाता | अट्ठदुग्ग-त्रि०(अर्थदुर्ग) अर्थतः परमार्थतो दुर्गं विषमम् / सूत्र० पतिचौरादिना संयमाचाल्यमानेत्यर्थः / स्था०५ ठा०२ उ०। इह गाथा - 1 श्रु०१० अ० परमार्थतो विचार्यमाणे गहने दुर्विज्ञेये, सूत्र०१ श्रु०५ अद्वेण जायकलं,संजायं एस अट्ठजाया उ। अ०१ उ०ा परमार्थती दुरुत्तरे, "इओ चुतेसुदुहमट्ठदुग्गं'' सूत्र० 1 श्रु० तं पुण संयमभावा, चालिजंती समवलंबे ||1|| १०अ०६उ०) अर्थेनाऽर्थितया संजातं कार्यं यया। यद्वा- अर्थेन द्रव्येण जातमुत्पन्नं | अट्ठपएसिय-त्रि० (अष्टप्रदेशिक) अष्टौ प्रदेशा यस्मिन् इति कार्य यस्याः सा अर्थजाता। गमकत्वादेवमपि समासः। उपलक्षणमेतत्, अष्टप्रदेशिकः / स्वार्थिककप्रत्ययविधानादिति / प्रदेशा-ऽष्टकनिष्पन्ने, तेनैवमपि व्युत्पत्तिः कर्तव्या। अर्थः प्रयोजनं जातमस्या इत्यर्थजाता। | "एत्थणं अट्ठपएसिए रुयगे"। स्था० 10 ठा।