________________ - अटुंगणिमित्त 240- अभिधानराजेन्द्रः - भाग 1 अट्ठगुणोववेय ते विजमावं अणहिज्जमाणा, अटुंगिया-स्त्री०(अष्टाङ्गिकी) अष्टभिरङ्गनिर्वृत्तायाम्, 'प्रवृत्तिरष्टाङ्गिकी आहंसु विजापरिमोक्खमेव॥१०॥ तत्त्वे"। षो०१६ विव० छान्दसत्वात्प्राकृतशैल्या वा लिङ्गव्यत्ययः / कानिचिन्निमित्तानि | अट्ठकपिणय-त्रि०(अष्टकर्णिक) ब०स०। अष्टकोणविभागे, स्था० तथ्यानि सत्यानि भवन्ति / केषांचित्तु निमित्तानां निमित्तवेदिनां वा / ८ठा। बुद्धिवैकल्यात्तथाविधक्षयोपशमाभावेन तन्निमित्तज्ञानं विपर्यासं अट्ठकम्मगंठीविमोयग-त्रि०(अष्टकर्मग्रन्थिविमोचक) अष्टकर्मरूपो यो व्यत्ययमेति / आर्हतानामपि निमित्तव्यभिचारः समुपलभ्यते, किं ग्रन्थिस्तस्य विमोचकः / ज्ञानावरणीयादिकर्मणां क्षपके, प्रश्न०५ पुनस्तीथिकानाम् ? तदेवं निमित्तशास्त्रस्य व्यभिचारमुपलभ्यते / संवद्वान अक्रियावादिनो विद्यासद्भावमनधीयानाः सन्तो निमित्तं तथा चान्यथा अट्ठकम्मतंतुघणबंधण-न०(अष्टकर्मतन्तुघनबन्धन) 3 त०। च भवतीति मत्वा, ते (आहंसु विज्जापरिमोक्खमेव) विद्यायाः श्रुतस्य . अष्टकर्मलक्षणैस्तन्तुभिर्धन बन्धने, 'वेढंता कोसिकारकीडो व्व अप्पगं व्यभिचारेण तस्य परिमोक्षं परित्यागमाहु-रुक्तवन्तः / यदि वा क्रियाया अट्ठकम्मतंतुबंधणेण'' प्रश्न०३ आश्र० द्वा० अभावाद् विद्यया ज्ञानेनैव मोक्षं सर्वकर्मच्युति-लक्षणमाहुरिति / अट्ठकम्मसूडणतव-न०(अष्टकर्मसूदनतपस्) अष्टानां कर्मणां क्वचिचरमपादस्यैवं पाठः-"जाणासु लोग सि वयंति मंदंत्ति" ज्ञानावरणादीनां सूदनं विनाशनं यस्मात्तदष्टकर्मसूदनं तपः / तपोभेदे, विद्यामनधीत्यैव स्वयमेव लोकमस्मिन् वा लोके भावान् स्वयं जानीमः, प्रव०२७१ द्वारा पंचा एवं मन्दा जडा वदन्ति। न च निमित्तस्य तथ्यता, तथाहि- कस्यचित् क्वचित्क्षुतेऽपिगच्छतः कार्यसिद्धिदर्शनात्, क्वचित् शकुनसद्भावेऽपि अट्ठकर-पुं०(अर्थकर) अर्थान् हिताहितप्राप्तिपरिहारादीन् राजादीनां कार्यविघात-दर्शनात् , अतो निमित्तबलेनादेशविधायिनां मृषावाद एव दिग्यात्रादौ तथोपदेशतः करोतीति अर्थकरः / मन्त्रिणि, नैमित्तिके केवलमिति। नैतदस्ति।नहि सम्यगधीतस्य श्रुतस्यार्थे विसंवादोऽस्ति। च। स्था० 4 ठा०३ उ० यदपिषट्स्थानपतितत्वमुद्धोष्यते,तदपि पुरुषा-श्रितक्षयोपशमवशेन / अट्ठग-न०(अष्टक) अष्टौ परिमाणमस्य प्रत्येकमष्टाऽध्यायात्मके नच प्रमाणाभासव्यभिचारे सम्यक् प्रमाणव्यभिचाराशङ्कां कर्तुं युज्यते। ऋग्वेदांशभेदे, पाणिनेरष्टाध्यायीसूत्रे च।वाचा अष्टपद्यात्मके प्रकरणे, तथाहि- मरुमरीचिकानिचये जलग्राहि प्रत्यक्षं व्यभिचरतीति कृत्वा किं तादृशैात्रिंशता घटिते ग्रन्थे च। यथा हरिभद्रसूरि- विरचितमष्टकम्, सत्यजलग्राहिणोऽपि प्रत्यक्षस्य व्यभिचारो युक्तिसंगतो भवति? न हि तस्य जिनेश्वराचार्यकृता तच्छिष्यश्रीमदभय-देवसूरिप्रतिसंस्कृता च मशकवर्त्ति- रग्निसिद्धावुपदिश्यमाना व्यभिचारिणीति सत्यधूमस्याऽपि वृत्तिः / द्वात्रिंशदष्टकानि, तेषु- प्रथमं महादेवाऽष्टकम् , द्वितीय व्यभिचारः / न हि सुविवेचितं कार्यकारणं व्यभिचरतीति / ततश्च स्नानाष्टकम्, तृतीयं पूजाष्टकम् , चतुर्थ-मग्निकारिकाष्टकम् , पञ्चम प्रमातुरयमपराधो न प्रमाणस्यैव / सुविवेचितं निमित्तं क्षुतमपि न भिक्षाऽष्टकम्, षष्ठं पिण्डविशुद्ध्यष्टकम्, सप्तमं भोजनाष्टकम्, अष्टम व्यभिचरतीति / यश्च क्षुतेऽपि कार्यसिद्धिदर्शनेन व्यभिचारः शङ्कयते, प्रत्याख्यानाष्टकम्, नवमं ज्ञानाऽष्टकम् , दशमं वैराग्याष्टकम् , एकादश सोऽनुपपन्नः / तथाहि- कार्याकूतात् क्षुतेऽपि गच्छतः कार्यसिद्धिः तपोऽष्टकम् , द्वादशं वादाष्टकम् , त्रयोदशं धर्माऽष्टकम् , चतुर्दशं साऽपान्तरालेऽन्तरशोभननिमित्तबलात्संजातेत्येवमवगन्तव्यम् / द्रव्यास्तिकाष्टकम्, पञ्चदशं पर्यायाष्टकम् , षोडशमनेकान्तवादाऽष्टकम्, शोभननिमित्तप्रस्थितस्यापीतरनिमित्तबलात् कार्यव्याघात इति। तथा सप्तदशं मांसभक्षणाष्टकम्, अष्टादशं मांसभक्षणदूषणाष्टकम्, एकोनविंश च श्रुतिः - किल बुद्धः स्वशिष्यान आहूयोक्तवान् / यथा मद्याष्टकम्,विंशतितमंमैथुनाऽष्टकम्, एकविंशंसूक्ष्मबुढ्यष्टकम्, द्वाविंश द्वादशवार्षिकमत्र दुर्भिक्ष भविष्यतीत्यतो देशान्तराणि गच्छत यूयम्। ते भाव-शुद्ध्यष्टकम्,त्रयोविंशं शासनमालिन्याष्टकम्, चतुर्विशं तद्वचनाद् गच्छन्तस्तेनैव प्रतिषिद्धाः / यथा- मा गच्छत यूयमिहाद्यैव पुण्यापुण्यविचाराऽष्टकम् , पञ्चविंशमौचित्यप्रवृत्त्यष्टकम्, षड्विंश तीर्थकरदानाष्टकम्, सप्तविंशं तीर्थकृतां महादानयुक्तत्वाष्टकम्, अष्टाविंश पुण्यवान् महासत्वः संजातः,तत्प्रभावात्सुभिक्षं भविष्यति / न तदेवमन्तरापरनिमित्तसद्भावात् तद्द्वयभिचाराशङ्केति स्थितम् // 10 // तीर्थकृतां राज्याऽष्टकम्, एकोनत्रिंशं सामायिकाष्टकम्, त्रिंशत्तम केवलाष्टकम्, एकत्रिंशं तीर्थकृतां धर्मदेशनाष्टकम, द्वात्रिंशं सिद्धाऽष्टकम् / सूत्र०१ श्रु० 12 अ०। अट्ठनिमित्तंगाई, दिव्वुप्पातंतलिक्ख भोमं च / अन्तेच- अष्टकाख्यं प्रकरणं, कृत्वा यत्पुण्यमर्जितम्। विरहात्तेन पापस्य, अंगं सरलक्खण वंजणं च तिविहं पुणेक्ककं / / 1 / / भ०११ श० 11 उ०। भवन्तु सुखिनो जनाः // 1 // हा०ा यथा वा श्रीमद्यशोविजयोपाध्यायेन अटुंगतिलय-पुं०(अष्टाङ्गतिलक) अष्टस्वङ्गेषु पुण्ड्रेषु, भ०११श०११ ज्ञानसाराख्यो द्वात्रिंश-दष्टकप्रमाणो ग्रन्थो विरचितः, तस्य देवचन्द्रगणिना ज्ञानमञ्जरी नाम टीका कृता, तस्य च द्वात्रिंशतोअटुंगमहाणिमित्त-न०(अष्टाङ्गमहानिमित्त) अष्टाङ्गानि यत्र, एवंविधं यद् ऽष्टकानां नामाभिधेयौ तत्रैवाऽन्ते दर्शितौ। पूर्णो मनः स्थिरो मोहो, ज्ञानी महानिमित्तं शास्त्रम् / आङ्गस्वप्नेत्याद्यष्टावयवे भाविपदार्थसूचके शान्तो जितेन्द्रियः। त्यागी क्रियापरस्तृप्तो, निर्लेपो निस्पृहो मुनिः / / 1 / / स्वप्नादिफलव्युत्पादके ग्रन्थे, कल्प० विद्याविवेकसंपन्नो, मध्यस्थो भयवर्जितः। अनात्मशंसकस्तत्त्वदृष्टिः अटुं गमहाणिमित्तसुत्तत्थधारय-त्रि०(अष्टाङ्गमहानिमित्त- सर्वसमृद्धिमान् ॥२।ध्याता कर्मविपाकानामुद्विग्नो भववारिधेः / सूत्रार्थधारक) अष्टाङ्गमष्टाऽवयवं यत् महानिमित्तं परोक्षार्थ- | लोकसंज्ञा-विनिर्मुक्तः, शास्त्रदृगु निष्परिग्रहः / / 3 / / अष्ट०३२ अष्ट०। प्रतिपत्तिकारणव्युत्पादक महाशास्त्रम् , तस्य यौ सूत्रार्थों तौ धारयन्ति | अट्ठगुणोववेय-न०(अष्टगुणोपपेत) अष्टभिर्गुणैरुपपेतमष्ट गुणोपये ते तथा / अधीताऽष्टभेदमहानिमित्तशास्त्रसूत्रा-ऽभिधेयेषु, ज्ञा० 1 पेतम् / पूर्णादिगुणाष्टकयुते ज्ञेये / ते चाऽष्टावमी गुणाः - पूर्ण अ०भ० रक्तमलं कृतं व्यक्त मविपुष्टं मधुरं समं सललित च / तथा उन