________________ अट्ठदुहट्ठवसट्ट 239 - अभिधानराजेन्द्रः - भाग 1 अटुंगणिमित्त विशेषस्य यो दुर्घटो दुःस्थगो दुनिरोधो वशः पारतन्त्र्यं, तेनातः पीडित अट्टावयं न सिक्खिज्जा, वेहाइयं च णो वए, इत्यत्र अर्थ्यत इत्यर्थी आर्तदुर्घटवशातः / असमाधिप्राप्ते, ज्ञा०८ अ०। धनधान्यहिरण्यादिक इति व्याख्यानात् / सूत्र० 1 श्रु० *आर्तदुःखार्तवशात-त्रि०ा आर्तेन दुःखार्त आर्त्तदुःखाऽऽतः, तथा 3 अ०२ उ० भाविप्रयोजने, "अट्ट वा हेउं वा समणस्स उ विरहिए वशेन च विषयपारतन्त्र्येण ऋतः परिगतो वशातः / ततः कर्मधारयः। कहेमो'। व्य०२ उ०। धर्मविषयेऽर्थित्वे, उत्त०३ अ० कार्ये०, स्था०५ क्लिष्टाध्यवसायेन विषययन्त्रणया च दुःखिते, उपा० 2 अ० आत्रों ठा०२ उ०। मोक्षे, तत्कारणभूते संयमेच। अद्वैपरिहायती बहु, अहिगरणं मनसा दुःखितः, दुःखातॊ देहेन, वशार्तस्तु इन्द्रियवशेन पीडितः। ततः न करेज पंडिए / सूत्र० 1 श्रु०२ अ० 1 उ०। निवृत्तौ, ज्ञा० 1 अ० कर्मधारयः। विपा०१ श्रु०१ अ०। मनसा, देहेनेन्द्रियवशेन च पीडिते, सूत्राभिधेये, प्राकृतत्वाद् नपुंसकत्वमप्यर्थशब्दस्य / पा०। अभिधेये "जहा णं तुणं अट्टदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविइज्जई''। (वाच्ये), सूत्र०१श्रु०६ अगस्था०वस्तुनि, “से नूणं कामदेवा! अडे उपा०२ अ० समढे? हंता ! अहि" अस्त्येषोऽर्थ इत्यर्थः / अथवा मयोदितं वस्तु समर्थः संगतः। उपा०२ अ० "छविहे अट्टेपन्नत्ते। तंजहा-संसयअट्टे, अट्टदुहट्टियचित्त-त्रि०(आर्त्तदुःखार्दितचित्त) आर्तेन दुःखार्दितं चित्तं वुम्गहअहे, अणुजोगी, अणुसोमे, तहणाणे, अतहणाणे" स्था०६ ठा०। येषां ते तथा। क्लिष्टाध्यवसायतो दुःखितमनस्केषु, औ०। (टीकाऽस्य 'पट्ट' शब्दे द्रष्टव्या) अर्थ्यते गम्यत इत्यर्थः / अर्तेरौणादिकः अट्टदुहट्टोवगय-त्रि०(आर्तदुर्घटोपगत) आर्तमार्तध्यानं, दुर्घट थन् / हेये उपादेये वा वस्तुनि, उभयस्याप्यर्थ्य-मानत्वात् / उत्त०१ दुःस्थगनीयं दुर्यमित्यर्थः, उपगतः प्राप्तो यः स तथा / अ० आ०चूला निका विषयभोगादिके। आचा०१ श्रु०३ अ०३ उ०। दुर्निवार्याऽऽर्तध्यानवति, विपा० 1 श्रु०२ अ०। सूत्रका (अट्ठस्वरूपतामप्राप्तस्यार्थशब्दस्य अर्था 'अत्थ' शब्दे वक्ष्यन्ते) अट्टमइय-पुं०(आर्तमतिक) आर्त आर्तध्याने मतिर्येषां ते आत- | *अष्टन-त्रि० ब०व० अश्-व्याप्तौ कनिन् , तुट् च / सङ्ख्याभेदे, मतिकाः / आर्तध्यानोपयुक्ते, आतु०॥ तत्संख्यान्वितेच। वाचला प्रज्ञा अट्टवस-पुं०(आर्तवश) आर्तध्यानवश्यतायाम् , ज्ञा०१ श्रु०१ अ०) अटुंग-त्रि०(अष्टाङ्ग) अष्टावङ्गानि यस्य तदष्टाङ्गम् / यमनियमाअट्टवसट्टदुहट्ट-त्रि०(आर्त्तवशातदुःखात) आर्तवशमार्त- __ दावष्टाऽङ्गयोगे, वाच०) ध्यानवश्यतामृतो गलो, दुःखार्तश्च यः स तथा / आर्तध्यान- | अटुंगणिमित्त-न०(अष्टाङ्ग निमित्त) भौमम् 1, उत्पातम् 2, स्वप्नः३, विवशीभूतदुःखिते, "अट्टक्सट्टदुहट्टेकाले मासे कालं किचा''। ज्ञा०१ आन्तरिक्षम् 4, आङ्गं 5, स्वरं 6, लक्षणं 7, व्यञ्जनम् 8, इत्येवं श्रु०१ अ० नवमपूर्वतृतीयाचारवस्तुनिर्गते सुखदुःखादिसूचके निमित्ते, सूत्र०। अट्टवसट्टोवगय-त्रि०(आर्तवशालॊपगत) आर्तवशातश्च स उपगतश्चेति संवच्छरं सुविणं लक्खणं च, समासः। आर्तध्यानसामर्थ्यनाऽऽर्ते, श्रा०। निमित्त देहं च उपाइयं च / अट्टस्सर-त्रि०(आर्तस्वर) दुःखेन शब्दायमाने, "अट्टस्सरे ते कलुणं अटुंगमेयं बहवे अहित्ता, रसंते''। सूत्र० 1 श्रु०५ अ० 1 उ० लोगंसि जाणंति अणागताई 18l अट्टहास-पुं०(अट्टहास) अट्टेनातिशयेन हासः। 3 त०। हस घञ्। सांवत्सरमिति ज्यौतिषम्, स्वप्नप्रतिपादको ग्रन्थः स्वप्नः, तमधीत्य। उच्चहासे, वाचा "अट्टहासभीसणो"|आव० 4 अ०॥ लक्षणं श्रीवत्सादिकम् / चशब्दादान्तरबाह्यभेदभिन्नम् / निमित्तं अट्टालग-पुं०न०(अट्टालक)अट्ट इव प्रासादगृहमिव अलति पर्याप्तो वाक्प्रशस्तशकुनादिकम् / देहे भवं देहम्, मषकतिलकादि / उत्पाते भवति / अल-अच् / वाच०। प्राकारोपरिवाश्रय विशेषे, प्रश्न० भवमौत्पातिकमुल्कापातदिग्दाहनिर्घातभूमिकम्पादिकम् / तथाऽष्टाङ्गं 1 आश्रद्वाला जा सका जी०। ज्ञा०नि०। चू०। भ०। प्रज्ञा०। आचा०। च निमित्तमधीत्य / तद्यथा- भौममुत्पातमान्तरिक्षमाङ्गं स्वरं लक्षणं रा०ा अनु०। प्राकारकोष्ठकोपरिवर्तिनि मन्दिरे,"पागारं कारवित्ता णं, व्यञ्जनमित्येवंरूपम्। नवमपूर्वतृतीयाचारवस्तुविनिर्गतं सुखदुःखजी वितभरण-लाभाऽलाभादिसंसूचकं निमित्तमधीत्य लोकेस्मिन्नतीतानि गोपुरट्टालगाणि य"। उत्त०६ अ० वस्तूनि अनागतानिचजानन्ति परिच्छिदन्ति / नच शून्यादिवादेष्वेतद् अट्टि-स्त्री०(आर्ति) शरीरमानस्यां पीडायाम् आचा०१ श्रु०२ अ०५ घटते, तस्मादप्रमाणिकमेव तैरभिधीयत इति। एवं व्याख्याते सति आह उ० यातनायाम् , ध०२ अधि०। परः - ननु व्यभिचार्यपि श्रुतमुप-लभ्यते। तथाहि-चतुर्दशपूर्वविदामपि अट्टियचित्त-त्रि०(आर्तितचित्त) आतिना आर्ताद् वा ध्यान षट्स्थानपतितत्वमागमे उद्देष्यते, किं पुनरष्टाङ्ग निमित्तशास्त्रविदाम्। विशेषादाकुलं चित्तं येषां ते आतितचित्ताः / शोकादिपीडिते, "अट्टा अत्र चाऽङ्ग- वर्जितानां निमित्तशास्त्राणामानुष्टुभेन छन्दसा अट्टियचित्ता''। उपा०२ अ० प्रयोदशशतानि सूत्रम्, तावन्त्येव सहस्राणि वृत्तिः, तावत्-प्रमाणलक्षणा अट्ठ-पुं०(अर्थ) भावकर्मादौ यथायथमच / "स्त्यानचतुर्थाऽर्थे परिभाषेति। अङ्गस्य त्रयोदशसहस्राणि सूत्रम् तत्परिमाणलक्षणा वृतिः, वा" / / 2 / 23 / इति संयुक्तस्य वाठः।प्रा०ा प्रयोजने, नि०चू०१ उ०। अपरिमितं वार्तिकमिति / तदेवमष्टाऽङ्गनिमित्तवेदिनामपि परस्परतः कल्प०। सूत्र। उत्त०। आचा०। स्था०। ज्ञा० आव०"अम्हं अप्पणो षट्स्थानपतितत्वेन व्यभिचारित्वमत इदमाह - अट्ठाइंचेइयाई भवंति" आचा०२ श्रु०२अ०२ उ० प्रयोजन एव ठः, केई निमित्ता तहिया भवंति, यदा तु धनमुच्यते तदा वे न स्यात् / अत्थो धनम् / आर्षे तु भवति- केसिं च तं विप्पडिएति णाणं!