________________ अट्टज्झाणवेरग्ग २३८-अभिधानराजेन्द्रः - भाग 1 अट्टदुहट्टवसट्ट तपोध्यानाऽऽदिषु यथाशक्ति निवृत्तिप्रवृत्तियुक्तं भवति, तत्स्वरूपत्वात्। खिन्नोऽट्टनमल्लो गत उज्जयिनीम्। तत्र विमुक्तयुद्धव्यापारः स्वगृहे तिष्ठति इदं तु तद्वर्जित यस्मात् तस्मादार्तध्यानमेवेति भावः / तथा उद्वेगं स्म। पर जराक्रान्त इति न कस्मैचित्कार्यायक्षम इति स्वजनैः पराभूयते मनःस्वास्थ्यचलनं करोतीति उद्वेगकृत्, तथा विषादो दैन्यं, तेनाऽऽढ्य स्म। अन्यदा स्वजनापमानं दृष्ट्वा ताननापृच्छ्यैव कौशाम्बी नगरी गतः / परिपूर्ण विषादाऽऽढ्यम्, अनेन मनो-दुःखहेतुताऽस्योक्ता / अथ तत्र वर्षमेकं यावद् रसायनं भक्षितवान् / ततोऽत्यन्तबलवान् जातः / शारीरदुःखहेतुतामस्यैवाह-आत्मेह रूढितः स्वशरीरम्, तस्य घातादि उजयिन्यां राजपर्षदि मल्लमहे प्रवर्त्तमाने पुनर्नवागतयौवनेन हिंसनताडनादि, तस्य कारणं हेतुरात्मघातादिकारणम् , आर्तध्यानम्। अट्टनमल्लेन समागत्य राज्ञो नीरङ्गणनामा महामल्लो जितः / राज्ञा तु हिशब्दस्यैवकारा-5र्थत्वादार्तध्यानमेव अद इति संबन्धितमेव / मदीयोऽयं आगन्तुकेनानेन जित इतिकृत्वा न प्रशंसितः / लोकोऽपि किंभूतमित्याह-मुखे भवं मुख्यं प्रधानम् , निरुपचरितमित्यर्थः / ननु राजप्रशंसामन्तरेण मौनभाक् जातः / अट्टनस्तु स्वस्वरूपज्ञापनाय यद्यार्तध्यानमेतत् तदा कस्माद् वैराग्यतयोक्तमित्याह-वैराग्यमुक्त- सभापक्षिणः प्रत्याह- भो भोः पक्षिणः ! ब्रूत- अट्टनेन नीरङ्गणो जितः / निर्वचनं लोकलो, लोकं पृथग्जनमाश्रित्य तद् ढयेत्यर्थो नपुनस्तत्त्वतो ततो राज्ञा उपलक्षितः। मदीय एवाऽयमट्टनमल्ल इतिकृत्वा सत्कृतः / बहु मतं संमतं तत्त्वविदुषामिति / हा०१० अटका द्रव्यं चाऽस्मै राज्ञादत्तम् / स्वजनस्तं तथाभूतं श्रुत्वा सम्मुखमागत्य अट्टज्झाणोवगय-त्रि०(आर्तध्यानोपगत) अपगतसद्विवेकतया मिलितः / सत्कारादि चकार / अट्टनेन चिन्तितम्- द्रव्यलोभादेते मम धर्मध्यानदुर्वर्तिनि आर्तध्यानध्यायिनि, ''अट्टज्झाणो वगए, साम्प्रतं सत्कारं कुर्वन्ति, पश्चान्निद्रव्यं मामपमानयिष्यन्ति, भूमिगयदिहिए ज्झियाइ"। सूत्र०२ श्रु०२ अ०। जरापरिगतस्य मे न कश्चित् त्राणाय भविष्यति, यावदहं अट्टहास-पुं०(अट्टहास) उच्चैर्हसनरूपे हासविशेषे, उपा०२ अ०) सावधानबलोऽस्मि तावत्प्रव्रजामीति विचार्य गुरोःसमीपेऽट्टनेन दीक्षा भीमं अट्टहासं मुयंतो बीहावेइ। आ०म०द्वि०ा आव०॥ गृहीतेति। "जरोवणीअस्स हु नत्थि ताणं'। उत्त० 4 अ० आ००। अट्टो-(देशी) याते, देखना०१ वर्ग। आव०॥ अट्टण-न०(अट्टन) अट्यते परिभूयते रिपुरनेन / अट्ट-करणे-ल्युट्।। अटन-न०ा गमने, घ०३ अधि० व्यायाम, औ०। चक्राकारफलकास्त्रे, भावे ल्युट् / अनादरे, ना वाच। स्वनामख्याते अट्टणसाला-स्त्री०(अट्टनशाला) व्यायामशालायाम् , ज्ञा०। मल्ले, पुं० उत्त० 4 अ०ा तत्कथा चैवम्- उज्जयिन्यां जितशत्रुनृपस्य तद्-वर्णकःअट्टनमल्लो वर्तते स्म। स च प्रतिवर्ष सोपारके गत्वा सिंहगिरे राज्ञः जेणेव अट्टणसाला तेणेव उवागच्छइ, उवागच्छइत्ता अट्टणसभायां मल्लान् विजित्य जयपताका लाति स्म / अन्यदा राज्ञा एवं सालं अणुप्पविसति,अणेगवायामजोगवग्गणवामद्दणचिन्तितम्- परदेशीयोऽयमट्टनम ल्लो मत्सभायां जित्वा बहु द्रव्यं मल्लयुद्धकरणेहिं संते परिसंते सयपागसहस्सपागे हिं प्राप्नोति, मदीयः कोऽपि मल्लो न जयति, नैतद्वरम्, एवं हि ममैव सुगंधवरतेल्लमाईएहिं पीयणिज्जेहिं दीवणिज्जेहिं दुप्पणिज्जेहिं महत्त्वक्षतिर्जायते, इति मत्वा कञ्चिबलवन्तं मस्यीनरं दृष्ट्वा स्वमल्लं महणिजेहिं बिंहणिज्जेहिं सबिदियगायपल्हायणिज्जेहिं अभिगेहिं चकार / तस्य त्वरितमेव मल्लविद्या समायाता। 'मत्स्यी मल्ल' इति अभिगिए समाणे तेलचम्मंसि पडिपुण्णपाणिपायसुकुमालनाम तस्य कृतम्। अन्यदा अट्टनमल्लः सोपारके समायातस्तेन समं कोमलतलेहिं पुरिसेहिं छएहिं दक्खेहिं पठेहिं य कुसलेहिं राज्ञा मत्स्यीमल्लस्य युद्धं कारितम्, जितो मत्स्यीमल्लः / अहनः मेहावीहिं निउणेहिं निउणसिप्पोवगते हिं जियपरिस्समे हिं पराजितः स्वनगरे गत एवं चिन्तयति स्म। मत्स्यीमल्लस्य तारुण्येन अभिगणपरिमद्दणुचलहुकरणगुण-निम्माएहिं अट्ठिसु हाए बलवृद्धिः, मम तु वार्द्धक्येन बलहानिः, ततोऽन्यं स्वपक्षपातिनं मल्लं मंससुहाए तयासुहाए रोमसुहाए चउव्विहाए संबाहणाए संबाहिए करोमि / ततोऽसौ बलवन्तं पुरुषं विलोकयन् भृगुकच्छदेशे समाणे अवगयपरिस्समे नरिंदे अट्टणसालातो पडिनिक्खमेति / समागतः। तत्र हरिणीग्रामे एकः कर्षक एकेन करेण हलं वाहयन् द्वितीयेन ज्ञा०१ अ० आ०चू०। औ०। फलहीमुत्पाटयन् दृष्टः। स भोजनाय स्वस्थानके सार्द्ध नीतः। तस्य बहु अट्टणियट्टियचित्त-त्रि०(आर्तनिवर्तितचित्त) आर्त निवर्तितं चित्तं यैस्त भोजन दृष्टम् / उत्सर्गसमये च सुदृढमल्पं पुरीष दृष्ट्वा मल्लविद्या आर्त्तनिवर्तितचित्ताः आर्ताद्वा निवर्तितं चित्तं यैस्ते आर्त्तनिवर्तितचित्ताः। ग्राहिता / फलहीमल्ल' इति तस्य नाम कृतम् / अट्टनः सोपारके क्लिष्टाध्यवसायिषु औ०। "अट्टणिय-ट्टियचित्ता, जह जीवा फलहीमल्लं गृहीत्वा गतः। राज्ञा मत्स्यीमल्लेन समं फलहीमल्लस्य दुक्खसागरमुवें ति"। भ०२ श०१ उ०। युद्धं कारितम् / प्रथमे दिवसे द्वयोः समतैव जाता / अट्टनेन सोपारके *आनिरर्दितचित्त-त्रि० क्लिष्ट परिणामे, आञ्जन नितराफलहीमल्लः पृष्टः- पुत्र ! तवाऽङ्गे व प्रहारा लग्नाः ? तेन स्वाङ्ग प्रहारस्थानानि दर्शितानि / अट्टनेनौषधिरसेन तानि स्थानानि मर्दितमनुगतं चित्तं येषां ते तथा / औ०। तथा मर्दितानि यथाऽसौ पुनर्नवीभूतः। मत्स्यीमल्लस्यापि राज्ञा पृष्टम् अट्टतर-न०(आर्ततर) अतिशयिते आर्तध्याने, 'पजिज-माणाऽट्टतरं व तवाऽले प्रहारा लग्रास्तथा तान् दर्शय? फलहीमल्लः पुनर्नवीभूतः रसंति" सूत्र०१ श्रु०५ अ०१ उ०। श्रूयते / मत्स्यीमल्लोऽभिमानात् स्वस्थानं न दर्शयति स्म, वक्ति स्म अदृदुहट्ट-त्रि०(आर्त्तदुर्घट) ६ता आर्तनाम्नोध्यानविशेषस्य दुस्थगे, च-अहं पुनर्नवीभूतः फलहीपितरं जयामि। द्वितीयदिवसे पुनर्युद्धाऽवसरे उपा०२ अग द्वयोरपि साम्यमेव जातम् / तृतीयदिवसे मत्स्यीमल्लो जितः | *आतंदुःखात-त्रि० 3 त०। आर्तेन दुःखपीडिते, उपा०२ अ०। फलहीमल्लेन / अट्टनेन स्वपराभवः स्मारितः / ततो | आर्तश्चाऽसौ दुःखार्तः। मनसा देहेन च दुःखिते, विशे०। मत्स्यीमल्लेनाऽन्याययुद्धाचरणेन फलहीमल्लस्य मस्तकं छिन्नम्। अट्टहट्ट वसट्ट-त्रि० (आर्तदुर्घटवशात) आर्तस्य ध्यान