________________ अज्झोयरय 234 - अभिधानराजेन्द्रः - भाग 1 अट्ट प्रव०६७ द्वा०। स्वार्थमूला ग्रहणे कृते साध्वाद्यर्थमधिक- किमुक्तं भवति ? गृहीतं तत्तावन्मात्रं स्थाल्याः पृथकृतं दत्तं वा तरकणप्रक्षेपणेन भक्तादौ संपादिते सति, तत्र सम्भवति षोडशे उद्गमदोषे, पाषण्ड्यादिभ्यस्तथापि यत् शेष, तन्न कल्पत इति। भ०६ श०३३ उ०। सवारण मूलग्गहणे, अज्झोयर होइ पक्खेवो। ___ 'जावंतिए विसोही' इत्यवयवं विशेषतो व्याख्यानयति - स्था०६ ठा०ाद०॥धा आचा०ा पं०व०॥ पंचा०) छिन्नम्मि तओ उक्कड्डियम्मि पुहक्कए कप्पइ सेसं। अधुनाऽध्यवपूरकद्वारमाह आहवणाए दिन्नं, व तत्तियं कप्पए सेसं / / अज्झोयरओ तिविहो, जावत्तिय सघरमीस पासंडे। विशोधिकोटिरूपे यावदर्थिकऽध्यवपूरके यावदर्थिकं पश्चात् प्रक्षिप्त मूलम्मि य पुव्वकए, ओयरई तिण्ह अट्ठाए। तावन्मात्रे छिन्ने पृथकृते, तत्र छेदो रेखयाऽपि भवति, तत आह-(तओ अध्यवपूरकस्त्रिप्रकारः / तद्यथा-(जावत्तिय इति) स्वगृहमिश्रयोः उक्कड्डियम्मि) तत्स्वस्थादुत्कर्षित उत्पाटिते, इहोत्कर्षित शब्दयोरत्रापि संबन्धनात् स्वगृहयावदर्थिकमिश्रः (सघरमीस त्ति) अत्र स्वस्थानादुत्पाट्य शेषभक्तस्योपरि निक्षिप्तमपि भण्यते, ततो साधुशब्दोऽध्याहियते, स्वगृहसाधुमिश्रः। (पासंडे इति) अत्रापि यथायोग विशेषणान्तरमाह- पृथकृते स्थाल्या बहिर्नि-काशिते, शेषं यद्भक्तं स्वगृहमिश्रशब्दसंबन्धः / स्वगृहपाषण्डमिश्रः / स्वगृहश्रमणमिश्रः तत्साधूनां कल्पते / अथवा आभवनया उद्देशेन, न तु स्वगृहपाषण्डमिश्रेऽन्तर्भावितः पृथग् नोक्तः। त्रिविधस्यापि सामान्यतो शिक्थादिपरिगणनेन यदि तावन्मात्रं कार्पटिकादिभ्यो दत्तं स्यात्ततः लक्षणमाह-(मूलम्मीत्यादि) मूले आरम्भेऽग्निसंधुक्षणस्थालीजल शेषं कल्पते / पिं०। तत्र प्रायश्चित्तं प्रत्येकं मासगुरु / बृ०१ उ०। प्रक्षेपादिरूपे,पूर्व यावदर्थिकाद्या-गमनात् प्रथममेव स्वार्थं निष्पादिते यावतियअज्झोयरए मासलहु.सघरपासंड-अज्झोयरए मासगुरु / पश्चात् यथासंभवं त्रयाणां यावदर्थिकादीना मायाऽवतारयति, पं०चूला अध्यवपूरकान्तर्भेदद्वये एकाशनकम्।जीतापंचा०। अधिकतरान् तण्डुलादीन् प्रक्षिपति, एषोऽध्यवपूरकः / अत एव चास्य अज्झोल्लिआ -(देशी) क्रोडाभरणे, दे० ना० 1 वर्ग०। मिश्रजाताद्भेदः / यतो मिश्रजातं तदुच्यते- यत् प्रथमत एव अज्झोववजणा-स्त्री०(अध्युपपादना) क्वचिदिन्द्रियार्थेयावदर्थिकाद्यर्थमात्मार्थ च मिश्र निष्पाद्यते, यत् पुनरारभ्यते स्वार्थ, ऽध्युपपत्तौ, अभिष्वङ्गे च / “तिविहा अज्झोववजणा-जाणू अजाणू पश्चात्प्रभूतानर्थिनः पाषण्डिनः साधून वा समागतानवगम्य वितिगिच्छा''। तत्र जानतो विषयजन्यमर्थ या तत्राध्युपपत्तिः, साजाएँ। तेषामर्थायाधिकतरजल-तण्डुलादि प्रक्षिप्यते, सोऽध्यवपूरकः, इति या त्वजानतः, सा अजाणू। या तु संशयवतः, सा विचिकित्सा। स्था० मिश्रजातादस्य भेदः। 3 ठा० 4 उ० अमुमेव भेदं दर्शयति - अज्झोववण्ण-त्रि०(अध्युपपन्न) विषयपरिभोगायतजीविते, आचा०। तंदुल जल आयाणे, पुष्फफले सागवेसणे लोणे। अज्झोववाय-पुं०(अध्युपपात) ग्रहणैकाग्रचित्ततायाम्, "परस्स परिमाणे नाणत्तं, अज्झोयर मीसजाए य॥ अज्झोववायलोभजणणाई' पात्राणि परस्यान्यस्य अध्युपपातं च इह 'व्यत्ययोऽप्यासाम्' इति वचनात् सप्तमी यथायोगंषष्ठ्यर्थे तृतीयार्थे ग्रहण काग्रचित्ततां लोभं मूच्छा जनयन्ति यानि तानि वेदितव्या। ततोऽयमर्थः अध्यवपूरकस्य मिश्रजातस्य च परस्परं नानात्वं अध्युपपातलोभजननानि / प्रश्न० 5 संव० द्वा०। हि तण्डुलपुष्पफलशाकवेशनलवणादानकाले यद् विचित्रं परिमाणं तेन अञ्च-धा०(कृष) आकर्षणे, विलेखने च / तुदा०, आत्म०, सक०, द्रष्टव्यम्। तथाहि- मिश्रजाते प्रथमत एवस्थाल्यां प्रभूतं जलमारोप्यते, | अनिदा कृषः कङ्क-साअड्डाऽज्याऽणच्छाऽयञ्छाऽऽइञ्छाः1८।४।१८७। राश्व तण्डुलाः कण्ड-नादिभिरुपक्रम्यन्ते, फलादिकमपि च | इति कृषेरञ्चादेशः। अञ्चइ, कृषते। प्रा०। प्रथमत एव प्रभूततरं संरभ्यते / अध्यवपूरकेतुप्रथमतः स्वार्थं स्तोकतरं ] अञ्चिअ-त्रि०(अञ्चित) अञ्च-त / वर्गेऽन्त्यो वा 1811 / 30 // तण्डुलादि गृह्यते, पश्चाद् यावदर्थिकादिनिमित्तमधिकतरं तण्डुलादि ___ इत्यनुस्वारस्य वा परसवर्णः। पूजिते, आकुञ्चिते च / प्रा०। प्रक्षिप्यते, तस्मा-त्तण्डुलादीनामादानकाले यद् विचित्रं परिमाणं अञ-त्रि०(अज्ञ) न्य-ण्य-ज्ञ-जां ञः 84263 / इति सूत्रे तन्मिश्राऽध्यवपूरके विशोधिकादौ नानात्वमवसेयम्। मागध्या ज्ञस्य ञः, द्विरुक्तो आकार इत्यर्थः / मूर्खे, प्रा०) संप्रत्यध्यवपूरकस्य कल्पविधिमाह *अन्य-त्रि०। न्यस्य स्थाने द्विरुक्तो कारः / भिन्ने, सदृशे च / जावंतिए विसोही, सघरपासंडिमीसए पूई। एवमेतद्घटिता अप्युदाहार्याः। प्रा० छिन्ने विसोहि दिन्न-म्मि कप्पइन कप्पई सेसं / / अञ्जलि-पुं०(अञ्जलि) अ- अलि, न्यण्यज्ञजां यावदर्थिकस्वगृहयावदर्थिकमिश्रेऽध्यवपूरके शुद्धभक्त-मध्यपतितेयदि | 14293 / इति मागध्यां ज इतिभागस्य ञः। संयुतकरपुटे, तावन्मात्रमपनीयन्ते ततो विशोधिर्भवति / अत एव प्रा०॥ स्वगृहयावदर्थिक मिश्रोऽध्यवपूरको विशोधिकोटौ वक्ष्यते / अट्ट-धा०(अट) गतौ / भ्वा०, सक०, पर०, सेट्०ा शकादीनां स्वगृहपाषण्डिमिश्रे, उपलक्षणत्वात् स्वगृहसाधुमिश्रे च शुद्ध- | द्वित्वम् / 8 / 4 / 230 / इति टद्वित्वम्। परिअट्टइ, पर्यटति। प्रा०) भक्तमध्यपतिते पूतिर्भवति, नकल्पते तद्भक्तम्,पूतिदोषदुष्ट भवतीत्यर्थः / अट्ट-धा०(क्वथ ) निष्पाके / भ्वा०, पर०, सक०, से ट् / तथा विशोधौ विशोधिकोटिरूपे यावदर्थिका-ऽध्यवपूरके छिन्ने यावन्तः / क्वथेरट्टः / 8 / 4 / 116 // इति क्वथैरट्ट इत्यादेशः अट्टइ, क्वथति। प्रा०) कणाः कार्पटिकाद्यर्थ पश्चात् क्षिप्ताः, तावन्मात्रे स्थाल्याः पृथकृते, | अट्ट- पुं०(अट्ट) अट्टयति नाऽऽद्रियतेऽन्यद् यत्र / अट्ट-आधारे कार्पटिकादिभ्यो वा दत्ते सति, शेषमुद्वरितं यद्भक्तं तत्साधूनां कल्पते। घञ् / प्रासादस्योपरि गृहे, प्राकारोपरिस्थसैन्यगृहे च / यत्र शेष पुनः स्वगृह-पाखण्डिमिश्रस्वगृहसाधुमिश्राध्यवपूरकं न कल्पते। स्थिता हि नरा अन्यान् हीनतया नाद्रियन्ते / यस्मिन् वसतश्चा