________________ अज्झावय 233 - अभिधानराजेन्द्रः - भाग 1 अज्झोयरय ण्वुल / अध्ययनकारयितरि, वाच०उपाध्याये च, "अज्झावयाणं अत्राऽपि तथैव विचारः, या तु (सव्वागाससेढी ति) सर्वाकाश पडिकूलभासी''। उत्त०१२ अ०ा आ०म०। आ०चू०। . लोकालोकनभःस्वरूपम् , अस्य संबन्धश्रेणिः प्रदेशापहारअज्झावसत-त्रि०(अध्यावसत्) मध्ये वर्तमाने, 'गिह- तोऽपहियमाणाऽपि न कदाचित् क्षीयते, अतो ज्ञशरीरभव्यमज्झावसंतस्स'गृहमध्यावसतः-गृहे वर्तमानस्य। उपा० 1 अ01 शरीरव्यतिरिक्तद्रव्याक्षीणतया प्रोच्यते, द्रव्यता चाऽस्याअज्झावसित्ता-अव्य०(अध्युष्य) मध्ये वर्तयित्वेत्यर्थे, "पंचतित्थगरा ऽऽकाशद्रव्यान्तर्गतत्वादिति / अत्र वृद्धा व्याचक्षते- यस्मात् कुमारवासमज्झावसित्ता'। स्था०५ ठा०३ उ०। अधिष्ठायेत्यर्थे च। चतुर्दशपूर्वविद आगमोपयुक्तस्याऽन्तमुहूर्त्तमात्रोपयोगकाले वाचन येऽर्थोपलम्भोपयोगपर्यायास्ते प्रतिसमयमे कै कापहारेणा ऽनन्ताभिरप्युत्सर्पिणीभि पहियन्ते, अतो भावाक्षीणतेहावअज्झासणा-स्त्री०(अध्यासना) सहने, उत्त० 2 अ०॥ सेया / नोआगमतस्तु भावाक्षीणता- शिष्येभ्यः सामायिकादि(परीषहाणामध्यासहना परीसह' शब्दे द्रष्टव्या) श्रुतप्रदानेऽपि स्वात्मन्यनाशादित्येतदेवाह-(जह दीवा) तथा अज्झाहार-पुं०(अध्याहार) अध्यारुह्यते ज्ञानायाऽनुसन्धीयते। अधि दीपादवधिभूताद्दीपशतं प्रदीप्यते प्रवर्तते, स च मूलभूतो दीपस्तथापि आ-ह-घञ्। आकाङ्क्षाविषयपदानुसन्धाने, ऊहे, तर्के, अपूर्वोत्प्रेक्षणे तेनैव रूपेण प्रवर्तते, न तु स्वयं क्षयमुपयाति। प्रकृते संबन्धयन्नाह-एवं च / वाच०। व्याख्याऽङ्गमे षः / आचा० 1 श्रु० 1 अ० दीपसमा आचार्या दीप्यन्ते स्वयं विवक्षित-श्रुतत्वेन तथैवावतिष्ठन्ते, 4 उ०॥ परं च शिष्यवर्ग दीपयन्ति, श्रुतसम्पदं लम्भयन्ति / अत्र नोआगमतो अज्झीण-न०(अक्षीण) अर्थिभ्योऽनवरतं दीयमानमपि वर्द्धत एव, नतु भावाक्षीणता श्रुतदायकाs5-चार्योपयोगस्यागमत्वाद् / क्षीयत इत्यक्षीणम् / अथवा व्यवच्छित्तिनयमतेन सर्वदैव वाक्काययोगयोश्चागमत्वादावनीयेति वृद्धा व्याचक्षते इतिगाथार्थः। अनु०॥ व्यवच्छे दादलीकवदक्षीणम् / विशे०) आ०म०। सामायिक - यथा दीपाद् दीपशतं प्रदीप्यते ज्वलति, सोऽपि च दीष्यते दीपः, न चतुर्विशतिस्तवाऽऽत्मक अध्ययने, अनु०। पुनरन्यान्यदीपोत्पत्तायपि क्षीयते। तथा किमित्याह-दीपसमा आचार्या अस्य निक्षेपः दीप्यन्ते समस्त-शास्त्रार्थविनिश्चयेन स्वयं प्रकाशन्ते, परञ्च शिष्यं से किं तं अज्झीणे? अज्झीणे चउविहे पण्णत्ते / तं जहा- दीपयन्ति, शास्त्राऽर्थप्रकाशनशक्तियुक्तं कुर्वन्ति / इह च तात्स्थ्यात् णामज्झीणे, ठवणज्झीणे, दव्वज्झीणे, भावज्झीणे / तद्व्यपदेश इत्याचार्यशब्देन श्रुतज्ञानमेव चोक्तम् , भावाक्षीणस्य नामठवणाओ पुव्वं वण्णिआओ / से किं तं दव्वज्झीणे ? प्रस्तुतत्वात, तस्यैव चाक्षयत्वसंभवादिति गाथार्थः / उत्त० 1 अ०। दव्वज्झीणे दुविहे पण्णत्ते / तं जहा-आगमओ अ,णोआगमओ | अज्झीणज्झंझय-त्रि०(अक्षीणझझाक) अक्षीणकलहे, आव० अ। से किं तं आगमओ दव्वज्झीणे? दव्वज्झीणे जस्स णं 4 अ० अज्झीणे त्ति पदं सिक्खित्तं जितं मितं परिजितं जाव से तं अज्झुववण्ण-त्रि०(अध्युपपन्न) अधिकमित्यर्थमुपपन्नः, आगमओ दव्वज्झीणे / से किं तं नो आगमओ दव्वज्झीणे? तच्चित्तस्तदात्मकः / विषयपरिभोगायतजीविते, आचा०१ श्रु०१अ० नोआगमओ दव्वज्झीणे तिविहे पण्णत्ते / तं जहा- 7 उ०। स्था०। भ०। अधिकं तदेकाग्रतां गते, ज्ञा०२ अ० वि० भ०| जाणगसरीरदव्वज्झीणे, भविअसरीरदव्वज्झीणे, जाणगसरीर- जातानुरागे, व्य०२ उ०। मूच्छिते, आचा०२ श्रु०१ अ०८ उ० गृद्धे, भविअसरीरवइरित्ते दव्वज्झीणे 1 से किं तं जाणगसरीर- सूत्र० 2 श्रु०६ अ० 'मुच्छिए गिद्धे गढिए अज्झुववण्णे य' इति दव्वज्झीणे? जाणगसरीरदव्वज्झीणे अज्झीण-पयत्थाहिगा- एकार्थाः। वि० "अज्झोववण्णा कामेहि, चोइज्जंता गया गिह। रजाणयस्स जं सरीरयं ववगयचुअचाविअचत्तदेहं जहा अध्युपपन्नाः कामगतिचित्ताः। सूत्र०१श्रु०३ अ०२ उ०। अज्झोववण्णा दव्वज्झयणे तहा भाणिअव्वं जाव से तं जाणगसरीरदव्वज्झीणे / कामेहिं मुच्छिया"। अध्युपपन्ना गृद्धाः। सूत्र०१ श्रु०२ अ०३ उ०। से किं तं भविअसरीरदव्वज्झीणे ? भविअसरीरदव्वज्झीणे जे पौनः पुन्येनाभिलषमाणे, सूत्र०१ श्रु० 10 अ० आधिक्येन भोगेषु जीवे जोणिजम्मणि निक्खंति, जहा दव्वज्झीणे जाव से तं लब्धे, सूत्र०२ श्रु०१ अ०। स्था०। भविअसरीरदवज्झीणे / से किं तं जाणगसरीरभवि- अज्झुसिर-त्रि०(अशुषिर) न०ब०। श्लक्ष्णशुषिररहिते, रा० असरीरवइरित्ते दध्वज्झीणे ? दव्वज्झीणे सव्वागाससेढी से तं "अज्झुसिरंजत्थ कोट्टर नत्थि"। नि० चू०२ उ०ातृणाधन-वच्छिन्ने, जाणगसरीरभविअसरीरवइरित्तेदव्वज्झीणे। सेतं नोआगमओ ध०३ अधिo| कुशवनतृणादौ, संस्तारकभेदे च। नि० चू०२ उ०। दव्वज्झीणे,से तं दव्वज्झीणे। अज्झुसिरतण-न०(अशुषिरतृण) दर्भादौ, शुषिररहिते तृणे च। जीता से किं तं भावज्झीणे? भावज्झीणे दुविहे पण्णत्ते / तं जहा- | अज्झे सणा-स्त्री०(अध्येषणा)अधि-इष्-युच-टाप् / आगमओ अ, नोआगमओआसे किंतं आगमतो भावज्झीणे? सत्कारपूर्वकनियोगे, सम्म०। अधिका एषणा प्रार्थना / अधिकमर्थन, भावज्झीणे जाणए उवइत्ते / सेतं आगमओ भावज्झीणे / से किं स्वी वाचा तं नोआगमओ भावज्झीणे ?- जह दीवा दीवसतं, पइप्पए अज्झोयरय-पुं०(अध्यवपूरक) अधि आधिक्येनाध्यवपूरणं, दीप्पए अ सो दीवो। दीवसमा आयरिआ, दिप्पंति परं च स्वार्थदत्ताधिश्रयणादेः साध्वागमनमवगम्य तद्योग्यभक्तसिद्ध्यर्थं दीवंति // 1 // से तं नोआगमओ भावज्झीणे, सेतं भावज्झीणे, प्राचुर्येण भरणमध्यवपूरः / स एव स्वार्थिकक प्रत्ययविधानासे तं अज्झीणे। दध्यवपूरकः तद्योगाद्भक्ताद्यप्यध्यवपूरकः।