________________ अज्झयणकप्य 232- अभिधानराजेन्द्रः - भाग 1 अज्झासणा तं तेणं माणेणं, उदिसियव्वं भवे सुत्तं / / खुद्दियविसाणयविभत्तिमादिदीहे च भूयमायाए। णवि दिजंति अणरिहे, अणरिहत्ते तु इमो होति। तितिणिए चलचित्ते, गाणं गाणिए च दुब्बलचरित्ते। आयरिय पारिभावी, वामायट्टे य पिसुणे य / / आदी अदिट्ठभावे, अकडसमायारिए तरुणधम्मे। गव्वितपइण्हणिण्हइ, छेदसुत्ते वञ्जितो अछंडहरो॥ अकुलीणो ति य दुम्मेहो दमगे मंदबुद्धि त्ति। अवियप्पलाभलद्धी, सीसो परिभवइ आयरिए। सो विय सीसो दुविहो, पव्वावियतोय सिक्खवउ चेव / सो सिक्खितो वि तिविहो, सुत्ते अत्थे य तदुभयणं / एतेसिं अणरिहाणं,जे पडिवक्खाउ होंति सव्वेसिं। परिणामगा य जे तु, ते अरिहा होंति णायव्वा / / एतारिसे विणीतो, सुत्ते अत्थे य जत्तिया भेदा। अज्झयणा वेसजुया, सेणा असेसए देजा।। पं०भा०) ('सुय' शब्देऽस्य विस्तरो द्रष्टव्यः) अज्झयणगुणणिउत्त-त्रि०(अध्ययनगुणनियुक्त) प्रक्रान्त शास्त्रनिष्यन्दभूते प्रक्रान्ताध्ययनाभिहितगुणसमन्विते,दश०६ अ०४ उ० अज्झयण गुणि (ण)-त्रि०(अध्ययन गुणिन् ) प्रक्रान्ता ऽध्ययनोक्तगुणवति, दश० 10 अ०। अज्झयणछक्क-न०(अध्ययनषट्क) आवश्यकनामश्रुते, तस्य सामायिकादिषडध्ययनकलापात्मकत्वात्। विशेष अज्झयणछक्कवग्ग-पुं०(अध्ययनषट्कवर्ग) आवश्यके, षडध्ययनकलापात्मकत्वात्तस्य। विशे०। अनु०।। अज्झवसाण-न०(अध्यवसान)अतिहर्षविषादाभ्या-मधिकमवसानं चिन्तनमध्यवसानम् / विशे०। रागस्नेह-भयात्मकेऽध्यवसाये, स्था० 7 ठा०। रागभयस्नेहभेदात् त्रिविध-मध्यवसानम् / (तन्निमित्तक आयुर्भेदो द्वि०भा०१०पृष्ठे आउ' शब्देवक्ष्यते) अन्तःकरणप्रवृत्तौ, सूत्र० 2 श्रु०२ अ०। मानस्या-ऽपरिणतौ, ज्ञा०१ श्रु०१ अ०॥ उत्त०। मणसंकप्पेत्ति वा अज्झव-साणंति वा एगट्ठा। निचू०१3०। प्रकर्षतोऽपि प्रयत्नभेदे। अनु०। विशे०। औ०। णेरइयाणं भंते ! केवतिया अज्झवसाणा पण्णता? गोयमा ! असंखिज्जा अज्झवसाणा पण्णत्ता / ते णं भंते ! किं पसत्था, अपसत्था ? गोयमा ! पसत्था वि अपसत्था वि। एवं जाव वेमाणियाणं। अध्यवसायचिन्तायां प्रत्येकनैरयिकादीनामसंख्येयाऽध्य-वसानानि प्रत्येकं प्रायोऽन्यान्याध्यवसायभावात्। प्रज्ञा०३४ पद / अन्तःकरणे, आ०म०द्वि०ा उपा०। प्रज्ञा०। आव०। अज्झवसाणजोगणिव्वत्तिय-त्रि०(अध्यवसानयोग- निर्वर्तित) अध्यवसानं जीवपरिणामः, योगश्च मनःप्रभृति-व्यापारस्ताभ्यां निर्वर्तितो यः स तथा / परिणामेन मनोयोगादिना चासाधिते, भ०२५ श०८ उन अज्झवसाणणिव्वत्तिय-त्रि०(अध्यवसाननिर्वर्तित) मनःपरिणतिसाध्ये, "अज्झवसाणणिव्वतिएणं करणोवाएणं सेयकाले तं ठाणं विप्पजहित्ता'' अध्यवसाननिर्वर्तितेन उत्प्लोतव्यं मयेत्येवंरूपाध्यवसायनिर्वर्तितेन। भ० 25 श०८ उ०। अज्झवसाणावरणिज-न०(अध्यवसानावरणीय) अध्यव सानस्याऽऽवरणरूपे कर्मभेदे, भ०६ श०३१ उ०। अज्झवसाय-पुं०(अध्यवसाय) अधि-अव-षो-घञ् / इदमेवेति विषयपरिच्छेदे निश्चये, स चात्मधर्म इति नैयायिकाः / बुद्धिधर्म इति वेदान्तिनः / उपात्तविषयाणामिन्द्रियाणां वृत्तौ सत्यां बुद्धेः रजस्तमोऽभिभवे सति यः सत्त्वसमुद्रेकः सोऽयमध्यवसाय इति वृत्तिरिति ज्ञानमिति चाऽऽख्यायत इति साङ्ख्याः / उत्साहे, वाचा संकल्पे, आव० 3 अ०। सूक्ष्मेषु आत्मनः परिणामविशेषेषु, आचा० 1 श्रु० 1 अ० 2 उ०। अनुभागबन्धस्थाने, "अनुभागबंधठाणं, अज्झवसाया व एगट्ठा'। पं०सं०२ द्वारा पं० चू। अज्झवसायट्ठाण-न०(अध्यवसायस्थान) परिणामस्थाने, तानि करणत्रयेऽसंख्यानि / अष्ट 5 अष्ट०।('करण' शब्दे तृ०भा० 361 पृष्ठे दृश्यानि चैतानि) अज्झवसिअं-निवापिते, मुख्येचा देखना० 1 वर्ग। अज्झवसिय-न०(अध्यवसित) अध्यवसाये, अनु०॥ अज्झस्सं-(देशी) आक्रुष्ट, दे०ना० 1 वर्ग। अज्झहिय-न०(आत्महित) आत्मनां हितमात्महितम्। स्वहिते, प्रश्न० १संव०द्वारा अज्झा-(देशी) असत्याम्, शुभायाम् , नववध्वाम् , तरुण्याम्, एतस्यां च / देवना० 1 वर्ग। अज्झाय-पुं०(अध्याय) आ मर्यादया प्रवचनोक्तेन प्रकारेण पठनमध्यायः / स्वाध्यायकरणे, प्रव०अध्ययने, आव० 4 अास्था०। कर्मणि घञ्। वेदादिशास्वस्यैकार्थविषयसमाप्तिद्योतके विश्रामस्थानरूपे अंशविशेषे, याचा अज्झारुह-पुं०(अध्यारुह) उपर्युपर्यध्यारोहन्तीति अध्यारुहाः। वृक्षोपरिजातेषु वृक्षाभिधानेषु कामवृक्षाभिधानेषु वा वनस्पतिषु, सूत्र०। ते च वल्लीवृक्षाभिधाना इति वृक्षाणां शाखाप्ररोहे च / सूत्र०२ श्रु०३ अ०। प्रज्ञा०आचा०(अध्यारुहतयोत्पन्नानां जीवानामाहारशरीरवर्णादिव्यवस्था 'वणस्सइ' शब्दे वक्ष्यते) अज्झारोव-पुं०(अध्यारोप) अधि-आ-रुह-णिच्, पान्तादेशः, घञ् / अतस्मिन् तबुद्धौ, यथा-रजौ सर्पधीः / वाच०। भ्रान्तौ, षो० 4 विवा अज्झारोवण-न०(अध्यारोपण) अधि-रुह-णिच् / पान्तादेशः, ल्युट्।अतिशयेनाऽऽरोपणे धान्यादेपने, वाच०। पर्यनुयोजने, विशे० अज्झारोवमंडल-न०(अध्यारोपमण्डल) अध्यारोपो भ्रान्तिस्तया मण्डलं मण्डलाकारम् / मिथ्याज्ञानेन वृत्ताऽऽकाराऽऽरोपणे, "आगमदीपेऽध्यारोपमण्डलं तत्वतोऽसदेव''। षो० 4 विव०। अज्झारोह-पुं०(अध्यारोह) वृक्षाणां शाखाप्ररोहे, सूत्र०२ श्रु०३ अ०। अज्झावय-पुं०(अध्यापक) अध्यापयति / अधि-इङ्-णिच.