________________ अज्झप्पियवीरिय 231 - अभिधानराजेन्द्रः- भाग 1 अज्झयणकप्प अज्झप्पियवीरिय-न०(आध्यात्मिकवीर्य) उद्यमधृत्यादौ, सूत्र० १श्रु०८ अ०। अज्झयण-न०(अध्ययन) अधीयते ज्ञायन्ते एमिरित्यध्ययनानि / नामसु(वाचकशब्देषु), "ता कधं देवताणं अज्झयणं आहिताति वएजा''। चं०प्र०१ पाहुका सू०प्र०। अधीयते विनेयादिक्रमेण गुरुसमीप इत्यध्ययनम् / विशिष्टार्थध्वनिसंदर्भरूपे श्रुतभेदे, जी० 1 प्रतिक "अज्झयणं पिय तिविहं, सुत्ते अत्थे यतदुभए चेव'' विशे। तन्निक्षेपो यथा से किं तं अज्झयणे? अज्झयणे चउव्विहे पण्णत्ते / तं जहाणामज्झयणे, ठवणज्झयणे, दव्वज्झयणे, भावज्झयणे / णामट्ठवणाओ पुव्ववण्णिआओ / से किं तं दव्वज्झयणे ? दव्वज्झयणे दुविहे पण्णत्ते। तं जहा-आगमओ अ, णोआगमओ अ। से किं तं आगमओ दव्वज्झयणे ? आगमओ दव्वज्झयणे जस्सणं अज्झयण त्ति पदं सिक्खितं ठितं जितं मितं परिजितं जाव एवं जावइआ अणुवउत्ता आगमओ तावइआइंदव्वज्झयणाई। एवमेव ववहारस्स वि। संगहस्सणं एगो वा अणेगो वा जाव से तं आगमओ दव्वज्झयणे / से कि तं णो आगमओ दव्वज्झयणे ? णो आगमओ दव्वज्झयणे तिविहे पण्णत्ते / तं जहा- जाणगसरीरदव्वज्झयणे, भविअसरीरदव्वज्झयणे, जाणगसरीरभविअसरीरवइरित्ते दव्वज्झयणे / से किं तं जाणगसरीरदव्वज्झयणे ? जाणगसरीरदव्वज्झयणे अज्झयणपदत्थाहिगारजाणयस्स जं सरीरं ववगयचुअचावि-अचत्तदेहं जीवविप्पजढं जाव अहो! णं इमेणं सरीरसमुस्सएणं जिणदिटेणं भावेणं अज्झयणेत्ति पदं आघवितं जाव उवदंसितं, जहा-को दिलुतो ? अयं घयकुंभे आसी, अयं महुकुंभे आसी, से तं जाणगसरीरदव्यज्झयणे / से किं तं भवियसरीर-दव्वज्झयणे ? भवियसरीरदव्वज्झयणे जे जीवे जोणिजम्मण-निक्खंते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिटेणं भावेणं अज्झयणेत्ति पदं सेअकाले सिक्खिस्सति, न ताव सिक्खति, जहा- को दिटुंतो? अयं महुकुंभे भविस्सइ, अयं घयकुंभे भवि-स्सइ, से तं भविअसरीदव्वज्झयणे / से किं तं जाणगसरीर-भविअसरीरवइरित्ते दव्वज्झयणे ? जाणगसरीरभवियसरीर-वइरित्ते दव्वज्झयणे पत्तयपोत्थयलिखितं, से तं जाणगसरीर-भविअसरीरवइरित्ते दव्वज्झयणे। से तं णोआगमओ दव्व-ज्झयणे / से किं तं भावज्झयणे ? भावज्झयणे दुविहे पन्नत्ते / तं जहा- आगमओ अणोआगमओ ।से किं तं नोआगमओ भावज्झयणे? अज्झप्पस्साणयणं, कम्माणं अवचओ उवचि-आणं 1 अणुवचउन वियाणं, तम्हा, अज्झयणमिच्छइ॥१॥ से तं णोआगमओ भावज्झयणे, से तं भावज्झयणे, से तं अज्झयणे। (से किं तं अज्झयणे इत्यादि) नामस्थापना- द्रव्यभावभेदात् / चतुर्विधोऽप्यध्ययनशब्दस्य निक्षेपः। तत्र नामादिविचारः सर्वोऽपि पूर्वोक्तद्रव्यावश्यकानुसारेण वाच्यः, यावन्नोआगमतो भावाध्ययने / अज्झप्पस्सायणमित्यादिगाथाव्याख्या-अस्य सचित्तस्य आणयणं, इह निरुक्तविधिना प्राकृतस्वाभाव्याच्च पकारसकाराऽऽकारण कारलक्षणमध्यगतवर्णचतुष्टयलोपे अज्झयणमिति भवति, अध्यात्म चेतस्तस्यायनमध्ययनमुच्यत इति भावः / आनीयते च सामायिकाद्यध्ययने शोभनं चेतोऽस्मिन् सत्यशुभकर्मप्रबन्धनात्। अत एवाह- कर्मणामुपचितानां प्रागुपनिबद्धानां यतोऽपचयो हासोऽस्मिन् सति विद्यते नवानां चाऽनुपचयो बन्धो यः, तस्माद् हि इदं यथोक्तशब्दार्थप्रतिपत्तेः 'अज्झयणं' प्राकृतभाषायामिच्छन्ति सूरयः, संस्कृते त्विदमध्ययनमुच्यत इति / सामायिकादिकं चाऽध्ययनं ज्ञानक्रियासमुदयात्मकम् / ततश्चाऽऽगमस्यैकदेश-वृत्तित्वात् नो आगमतोऽध्ययनमिदमुक्तमिति गाथार्थः / अनु०। 'जेण सुहप्पज्झयणं, अज्झप्पाणयण महियणयणं वा। बोहस्स संजमस्सव, मोक्खस्स व जं तमज्झयण" ||1 / / इह नैरुक्तेन विधिना प्रावृत्तस्वाभाव्याच सिद्धम्। विशे०। आ०म०द्वि० __निरुक्त्यन्तरेणैतदेव व्याख्यातुमाह - अधिगम्मति वा अत्था, अणेण अधिगं व णयणमिच्छंति। अधिगं व साहु गच्छति, तम्हा अज्झयणमिच्छंति। उत्त०नि०। अधिगम्यन्ते वा परिच्छिद्यन्ते वाऽर्था जीवादयोऽनेनाधिकं वा नयनं प्रापणं मर्यादात्मनि ज्ञानादीनामनेनेतीच्छन्ति, विद्वांस इति शेषः / अधिकमनर्गलं शीघ्रतरमिति यावत, वा सर्वत्र विकल्पार्थः / (साहु त्ति) साधयति पौरुषेयीभिर्विशिष्टक्रियाभिरपवर्गमिति साधुर्गच्छति यानर्थान् मुक्तिम् , अनेनेत्यत्रापि योज्यते, यस्मादेवमेवं च ततः किमित्याहतस्मादध्ययनमिच्छन्ति, निरुक्तिविधिनाऽर्थनिर्देश-परत्वाद् वा / अस्यायतेरेतेर्वा अधिपूर्वस्याध्ययनमिच्छन्तीति वाऽभिधानम् / सर्वत्र सूत्रार्थाऽबाधया व्याख्याविकल्पानां पूर्वाचार्यसंमतत्वेनादुष्टत्वख्यापनार्थमिति गाथार्थः / उत्त० 1 अ०। अनु०। आ०म० दश०स्था०। सूत्र०ा अधीयत इत्यध्ययनम्। कर्मणि ल्युट्। पठ्यमाने, आव० 4 अ०। धर्मप्रज्ञप्तौ, दश० 4 अ० अध्ययनानिधुलोकच्युतानि। यथा - चोयालीसं अज्झयणा इसिमासियादिया लोगच्चुया भासिया। सं०४४ सम०। चतुश्चत्वारिंशतं (इसिभासिय त्ति) ऋषिभाषिताध्ययनानि कालिकश्रुतविशेषभूतानि (दियालोयच्चुयाभासिय त्ति) देवलोकच्युतैः ऋषीभूतैराभाषितानि देवलोकच्युताभाषितानि / क्वचित्पाठस्तु - देवलोयचुयाणं चोयालीसं इसिभासिय- उज्झयणा पन्नत्ता। सम०४४ समा अधि-इङ्-भावे ल्युट्।पुनः पुनर्ग्रन्थाभ्यासे, विशेष स्वाध्याये, षो०१३ विव०। पठने, गुरुमुखोचारणानुसारिणि उच्चारणे च / वाचा(पठन-वक्तव्यताऽखिला 'उद्देस' 'वायणा' 'उवसंपया' इत्यादिशब्देषु द्रष्टव्या) अज्झयणकप्प-पुं०(अध्ययनकल्प) योग्यताऽनुसारेण वाचनादानसामाचार्याम्, पं० भाग वक्खातो सुतकप्पो, एतो वोच्छमि अज्झयणकप्पं / दायव्वं जेण विहिणा, जगुणजुत्तस्स वा तं तु // जोए परियाए अणरिहे अरहे य विणयपडिवन्ने। सुत्तत्थ तदुभएसुं, जे अज्झयणेसु अणुभागा / / जस्सागाढो जोगो,तं आगाढे ण चेव दायव्वं / अणगाढे अणगाढं, एतो वोच्छामि परियागं / जं संखपरीमाणं, भणितं सुत्तम्मि तिवरिसादीयं / सुतत्थ तो जोगी, तलावाच्छामि रिसादीय