________________ अज्झत्तविसीयण 229 - अभिधानराजेन्द्रः - भाग 1 अज्झत्थज्झाणजुत्त वितिगिच्छ समावन्ना, पंथाणं च अकोविया // 5 // स्वीभोगादत्तमनसि, सूत्रार्थोपयुक्तनिरुद्धमनोयोगे च / ''वइगुत्ते इत्येवमिति पूर्वप्रक्रान्तपरामर्शार्थः / यथा भीरवः संग्रामे प्रविविक्षवो अज्झत्तसंवुडे परिवजए सया पावं'। आचा०१ श्रु०५ अ० 4 उ०। वलयादिकं प्रत्यपेक्षिणो भवन्तीत्वेवं तेऽपि प्रव्रजिता मन्दभाग्यतया सूत्र अल्पसत्त्वा आजीविकाभयाद् व्याकरणादिकं जीवनोपायत्वेन अज्झत्तसम-त्रि०(अध्यात्मसम) अध्यात्मानुरूपे परिणामा-नुसारिणि, प्रत्यपेक्षन्ते परिकल्पयन्ति ! किंभूताः? विचिकित्सा चित्तविप्लुतिः, व्य०२ उ०। किमेनं संयमभार-मुत्क्षिप्तमन्तं नेतुं वयं समर्थाः, उत नेतीत्येवं-भूताः। अज्झत्तसुइ-स्त्री०(अध्यात्मश्रुति) चित्तजयोपायप्रतिपादनशास्त्रे, तथा चोक्तम् "लुक्खमणुण्हमणिययं, कालाइकंतं भोयणं विरसं / प्रश्न०१ संव० द्वा०। भूमीसयणं लोओ, असिणाणं बंभचेरंच" ॥१॥तां समापन्नाः समागताः / अज्झत्तसुद्धि-स्त्री०(अध्यात्मशुद्धि) चेतःशुद्धौ, अध्यात्म-शुद्धिरेव यथा पन्थानं प्रत्यकोविदा अनिपुणाः - किमयं पन्था विवक्षितं भूभागं / फलदा, न बाह्यशुद्धिः, भरतचक्रवर्तिनः बाह्यकरणस्य यास्यत्युत नेति ? इत्येवं कृतचित्तविप्लुतयो भवन्ति, तथा तेऽपि रजोहरणादेरभावेऽपि अध्यात्मशुद्ध्यैव केवलोत्पत्तेः / प्रसन्नचन्द्रस्य च संयमभारवहनं प्रति विचिकित्सां समापन्ना निमित्तगणितादिकं बाह्यकरणवतोऽपि आभ्यन्तरकरणविकलस्य सप्तमपृथिवीजीविकाऽर्थ प्रत्यपेक्षन्त इति / / 5 / / प्रायोग्यकर्मबन्धात् पश्चाद्वर्तिन्या अध्यात्मशुद्ध्यैव मोक्षगमनात् / आ० साम्प्रतं महापुरुषचेष्टिते दृष्टान्तमाह चू०१ अ०। जे उ संगामकालम्मि, नाया सूरपुरंगमा। अज्झत्तसोहि-त्रि०(अध्यात्मशोधि) चेतःशुद्धौ, आ० चू० 1 अ०1 णो ते पिट्ठमुवेहिंति, किं परं मरणं सिया? // 6 // (वर्णनमस्य 'अज्झत्तसुद्धि' शब्दे कृतम्) ये पुनर्महासत्त्वाः, तुशब्दो विशेषणार्थः, संग्रामकाले परा- | अज्झत्तिय-त्रि०(आध्यात्मिक) आत्मनि अधिअध्यात्मम्, तत्र भव नीकयुद्धावसरे ज्ञातारो लोकविदिताः, कथम् ?, शूराणामग्र-गामिनो आध्यात्मिकः / आत्मविषये, आ०म०प्र० भ०। वि०॥ युद्धावसरे सैन्याग्रस्कन्धवर्तिन इति, एवंभूताः संग्रामं प्रविशन्तो न ज्ञा०। निक। "अज्झत्तिए चिंतिए" आत्मनि क्रियमाणे, "परकिरियं पृष्ठमुत्प्रेक्षन्ते न दुर्गादिक मापत्त्राणाय पर्यालोचयन्ति, ते अज्झत्तिय संसे इयं णो तं सातिए"। आचा०२ श्रु० 13 अ०। चाभङ्ग कृतबुद्धयोऽपि त्वेवं मन्यन्ते-किमपरमत्रास्माकं भविष्यति, यदि आन्तरोपायसाध्ये सुखदुःखादौ, आध्यात्मिकं दुःखं द्विविधम्-शारीरं परं मरणं स्यात्, तच्च शाश्वतम्, यशःप्रवाह-मिच्छतामस्माकं स्तोकं मानसं च / शारीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तम्, मानसं वर्तत इति। तथा चोक्तम् - विशरा-रुभिरविनश्वर-मतिचपलैः स्थास्नु कामक्रोधलोभमोहेष्याविषयादर्शननिबन्धनम् / सर्व चैतवाञ्छता विशदम्। प्राणैर्यदि च शूराणां, भवति यशः किं न पर्याप्तम् ?|| दान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखमिति साडयाः / स्या०। आर्यावृत्तम् // 6 // अध्यात्मनि मनसि भव आध्यात्मिकः / बाह्यनिमित्तानपेक्षे शोकाभिभवे, तदेवं सुभटदृष्टान्तं प्रदर्श्य दार्टान्तिकमाह "अष्टमं क्रियास्थानमेतत्स एवं समुट्ठिए भिक्खू, वोसिज्जाऽगारबंधणं। अज्झत्तियवीरिय-न०(आध्यात्मिकवीर्य) आत्मन्यधि इति आरंभ तिरिय कटु, आतत्ताएपरिव्वए / |7|| अध्यात्मम्, तत्र भवमाध्यात्मिकम् / आन्तरशक्तिजनितं सात्त्विएवमित्यादि। यथा- सुभटा ज्ञातारो नामतः कुलतः शौर्यतः शिक्षातश्च, कमित्यर्थः / तच वीर्य चेति। "उञ्जमधितिधीरत्तं, सोंडीरत्तं खमा य तथा सन्निबद्धपरिकराः करगृहीतहेतयः प्रतिभट-समितिभेदिनो न गंभीरं / उवओगयोगतव संजमादि य होइ अज्झप्पो'||१|| इत्युक्तेः पृष्ठतोऽवलोकयन्ति / एवं भिक्षुरपि साधुरपि महासत्त्वः उद्यमधृत्यादौ, सूत्र०१ श्रु०८ अ०। परलोकप्रतिस्पर्द्धिनमिन्द्रियकषायादिकमरिवर्ग जेतुं सम्यक् अज्झत्थ-न०(अध्यात्म)अधि आत्मनि वर्तत इत्यध्यात्मम् / संयमोत्थानेनोत्थितः समुत्थितः। तथा चोक्तम् - कोहं माणं च मायं च, सम्यग्धर्मध्यानादिभावनायाम्, सूत्र०१ श्रु०८ अ०॥ लोह पंचेंदियाणि या दुजयं चेवमप्पाणं, सव्वमप्पे जिए जियं / / 1 / / किं अज्झत्थओग-पुं०(अध्यात्मयोग) सुप्रणिहितान्तःकरण-तायाम्। कृत्वा समुत्थितः ? इति दर्शयति, व्युत्सृज्य त्यक्त्वा, अगारबन्धन धर्मध्याने च / सूत्र०१ श्रु०१६ अ०। (निरूपणमस्य 'अज्झत्तओग' गृहपाशम्, तथा आरम्भं सावधानुष्ठानरूपं तिर्यक् शब्दे कृतम्) कृत्वाऽपहस्तयित्वाऽऽत्मनो भाव आत्मत्वमशेषकर्म-कलङ्करहितत्वं अझत्थओगसाहणजुत्त-पुं०(अध्यात्मयोगसाधनयुक्त) चितस्मै आत्मत्वाय / यदि वा आत्मा मोक्षः, संयमो वा, तद्धावस्तस्मै तैकाग्रतादिभाजि, उत्त० 26 अ० तदर्थ , परि समंताद् व्रजेत् संयमानुष्ठानक्रियायां दत्तावधानो अज्झत्थओगसुद्धादाण-त्रि०(अध्यात्मयोगशुद्धादान) शुभचेतसा भवेदित्यर्थः / / 7 / / सूत्र० 1 श्रु०३ अ० 3 उ०। विशुद्धचारित्रे, सूत्र०१ श्रु०१६ अ०। अज्झत्तविसुद्ध-त्रि०(अध्यात्मविशुद्ध) सुविशुद्धान्तःकरणे, सूत्र०१ / अज्झत्थजोग-पुं०(अध्यात्मयोग) योगभेदे, अष्ट० 6 अष्ट। श्रु०४ अ०२ उ० (वक्तव्यताऽस्य अज्झत्तओग' शब्दे) अज्झत्तविसोहिजुत्त-त्रि०(अध्यात्मविशोधियुक्त)३ त०। अज्झत्थजोगसाहणजुत्त-पुं०(अध्यात्मयोगसाधनयुक्त) विशुद्धभावे,जाजयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स / सा होइ चित्तैकाग्रतादिभाजि, उत्त० 26 अ० णिज्जरफला, अज्झत्तविसोहिजुत्तस्स / / 1 / / ओ०। अज्झत्थजोगसुद्धादाण-त्रि०(अध्यात्मयोगशुद्धादान) शुभचेतसा अज्झत्तवेइ(ण)-त्रि०(अध्यात्मवेदिन)सुखदुःखादेः स्वरूप- विशुद्धचारित्रे, सूत्र० 1 श्रु०१६ अ०| तोऽवगन्तरि, आचा० १श्रु०१ अ०७ उ०। अज्झत्थज्झाणजुत्त-त्रि०(अध्यात्मध्यानयुक्त) प्रशस्तघ्यानो-पयुक्ते, अज्झत्तसंवुड-त्रि०(अध्यात्मसंवृत) अध्यात्म मनस्तेन संवृतः।। प्रश्न०५ संव० द्वा