________________ अजुणग 227 - अभिधानराजेन्द्रः - भाग 1 अज्झत्तवत्तिय तालेणेते / सौमणसा वि अपउसस्समाणे समं सहति, समं औचित्याद्वृत्तयुक्तस्य, वचनात् तत्त्वचिन्तनम्। क्खमति, तितिक्खइ, अहिज्जमाणे अहियासेइ, समं सहमाणे मैत्र्यादिभावसंयुक्तमध्यात्मं तद्विदो विदुः / / 2 / / क्खमतो तितिक्खति, अहियासेति / रायगिहे णयरे (औचित्यादिति) औचित्यादुचितप्रवृत्तिलक्षणाद् वृत्तयुक्तउचनीचमज्झिमकुलाई अडमाणे जइ भत्तं लभति, तो पाणं स्याऽणुव्रतमहाव्रतसमन्वितस्य वचनाजिनागमात्तत्त्वचिन्तनं न लभति, जइ पाणं लभइ, तो मत्तं न लभइ / तते णं ते जीवादिपदार्थसार्थपर्यालोचनं मैत्र्यादिभावमैत्रीकरुणा मुदितोपेक्षालअजुणए अणगारे अदीणे अविमणे अकलुसे अणाइले अवीसादी क्षणैः समन्वितं सहितमध्यात्म तद्विदोऽध्यात्म-ज्ञातारो विदुजानते। अपरितत्तजोगी अडति, अडतित्ता रायगिहातो नगरातो द्वा०१८ द्वा० "अज्झत्तओगे गयमाणसस्स" आचा०१ श्रु०॥ पडिनिक्खमति, पडिनिक्खम तित्ता, जेणेव गुणसिलए चेइए अज्झत्तओगसाहणजुत्त-पुं०(अध्यात्मयोगसाधनयुक्त) अध्यात्म जेणेव समणे भगवं महावीरे जहेव गोतमसामीजाव पडिदंसेते मनस्तस्य योगा व्यापारा धर्मध्यानादयस्तेषां साधनान्ये-काग्रतादीनि पडिदंसेते / समणं भगवं महावीरे अब्भणुण्णाते समाणे तैर्युक्तोऽध्यात्मयोगसाधनयुक्तः / चित्तैकाग्रताऽऽ-दिभाजि, उत्त० 26 अभुद्विते 4 बिलमिव पणगभूतेण अप्पाणेण तमाहारं आहारेति, अ० "निस्विकारे णं जीवे वइगुत्ते अज्झत्त-ओगसाहणजुत्ते यावि आहारेतित्ता तते णं समणे भगवं महावीरे अन्नया कयाति, भवई"।उत्त०२६ अ०॥ कयातित्ता रायगिहाओ पडिणिक्खमति, पडिणिक्खमतित्ता अज्झत्तओगसुद्धादाण-त्रि०(अध्यात्मयोगशुद्धादान) अध्यात्मयोगेन बहिया जणवयं विहारं विहरति / तते णं से अज्जुणए अणगारे सुप्रणिहितान्तःकरणतया धर्मध्यानेन शुद्ध-मवदातमादानं चरित्रं यस्य तेणं उरालेणं विपुलेणं पयत्तेणं पग्गहिएणं महाणुभागेणं स तथा / शुभचेतसा विशुद्धचारित्रे, "अज्झत्तओगसुद्धादाणे उवहिए तवोकम्मेणं अप्पाणं भावेमाणे बहुपडिपुण्णे छम्मासे सामण्ण ठिअप्पा संखाए परदत्तभोई भिक्खूति वच्चे''। सूत्र० 1 श्रु०१६ अ०॥ परियागं पाउणति, अद्धमासियाए संलेहणाए अप्पाणं झुसेति, अज्झत्तकिरिया-स्त्री०(अध्यात्मक्रिया) केनापि कथञ्चनातीसं भत्ताइं अणसणाए छेदेति, छेदेतित्ता जसट्ठाते कीरति, प्यपरिभूतस्य दौर्मनस्यकरणरूपेऽष्टमे क्रियास्थाने, स्था० 5 ठा०२ कीरतित्ता जाव सिद्धे / अंत०६वर्ग०३ अ०॥ उका कोङ्कणसाधोरिव यदि सुताः सम्प्रति क्षेत्रवल्लराणि संज्वलयन्ति स्वनामख्याते तस्करभेदे,आचा० 1 श्रु०३ अ० 1 उ०(तस्य तदा भव्यमित्यादि चिन्तनमध्यात्मक्रिया। ध०३ अधिo शब्दासक्तत्वात् 'सह' शब्दे कथा वक्ष्यते) अज्झत्तज्झाणजुत्त-त्रि०(अध्यात्मध्यानयुक्त) अध्यात्मना शुभमनसा अजुणसुवण्ण-न०(अर्जुनसुवर्ण) श्वेतकाञ्चने, औ०। ध्यानं यत्तेन युक्तो यः स तथा। प्रशस्तध्यानोपयुक्ते, प्रश्न० 5 संव० अञ्जोग-पुं०(अयोग) सेवादौ वा।८।२।६। इति प्राकृत-लक्षणाजस्य द्वा०॥ वा द्वित्वम्। योगवर्जिते, पं०सं०१ द्वा० अज्झत्तदंड-पुं०(अध्यात्मदण्ड) शोकाद्यभिभवेऽष्टमक्रिया-स्थाने, अञ्जोगि(ण)-पुं०(अयोगिन्) सेवादित्वाद्जद्वित्वम्। अयोगिकेवलिनि, प्रश्न०५ संवद्वा०) "अजोगो अज्जोगी, संमत्तसजोगमि होति जोगाउ"| पं०सं०१ द्वा०। अज्झत्तदोस-पुं०(अध्यात्मदोष) कषाये, सूत्रा अज्झओ - (देशी) प्रातिवेश्मिके, देवना० 1 वर्ग०। कोहं च माणं च तहेव मायं, अज्झत्त-न०(अध्यात्म) अधि आत्मनि वर्त्तते इत्यध्यात्मम् / चेतसि, दश० 1 अ०आचा०। प्रव०। स्था०। ध्याने, आव०५ अ01 लोभ चउत्थं अज्झत्थदोसा। सम्यग्धर्मध्यानादिभावनायाम, सूत्र०१श्रु०८ अ०ा आत्मानमधिकृत्य एआणि वंता अरहा महेसी, यद्वर्त्तते तदध्यात्मम्। सुखदुःखादौ, "जे अज्झ(तं)त्थंजाणइसे बहिया ण कुव्वई पाव ण कारवेई॥२६|| जाणइ, जे बहिया जाणइसे अज्झत्थं जाणइ" आचा०१ श्रु०१० (कोहं चेत्यादि) निदानोच्छेदेन हि निदानिन उच्छेदो भवतीति न्यायात् 7 उ०। (आत्मनि इति अध्यात्मम्, "अव्ययं विभ०' / / 1 / 6 / इति संसारस्थितेश्च क्रोधादयः कारणमत एतानध्यात्म-दोषांश्चतुरोऽपि पाणिनिसूत्रेण समासः) आत्मनीत्यर्थे, उत्त० 1 अ०॥ क्रोधादीन् कषायान् वान्त्वा परित्यज्याऽसौ भग-वानर्हस्तीर्थकृद् *अध्यात्मस्थ-न०। अध्यात्म मनस्तस्मिन् तिष्ठत्यध्यात्मस्थम्, जातः / तथा महर्षिश्च / एवं परमार्थतो महर्षित्वं भवति, यद्यध्यात्मदोषा प्राकृतत्वाद्वर्णलोपः, इष्टसंयोगानिष्टसंयोगादिहेतुभ्यो जाते सुखदुःखादी, न भवन्ति, नान्यथेति / तथा न स्वतः पापं सावधमनुष्ठानं करोति, उत्त०ा "अज्झत्तं सव्वओ सव्वं, दिस्समाणे पियायए''। उत्त०६अ। | नाऽप्यन्यैः कारयतीति। सूत्र० १श्रु०६०। अज्झत्तओग-पुं०(अध्यात्मयोग) सुप्रणिहितान्तःकरणतायाम्, अज्झत्तमयपरिक्खा-स्त्री०(अध्यात्ममतपरीक्षा) नामानुरूपाधर्मध्याने च / सूत्र० 1 0 16 अ०। योगभेदे च, तल्लक्षणम् भिधेये, शतग्रन्थीकृता नयविजयशिष्येण यशो विजयवाचके न तत्राऽनादिपरभाव औदयिकभावरमणीयतां धर्मत्वेन निर्धार्य तत्पुष्टिहेतुं कृते ग्रन्थविशेषे, प्रतिकाद्वा०। क्रियां कुर्वन् अधर्मे धर्मवृत्त्या इच्छन् प्रवृत्तः स एव निरामयनिः- अज्झत्तरय-त्रि०(अध्यात्मरत) प्रशस्तध्यानासक्ते, दश०१० अ०। संगशुद्धात्मभावनाभावितान्तःकरणस्य स्वभाव एव धर्म इति | अज्झत्तवत्तिय-पुं०(अध्यात्मप्रत्ययिक) (आध्यात्मिकप्रत्ययि-क) योगवृत्त्याऽध्यात्मयोगः / अष्ट० 8 अष्टा न०। आत्मनि अधि अध्यात्मम् / तत्र भव आध्यात्मिको