________________ अजुणग 226 - अभिधानराजेन्द्रः - भाग 1 अजुणग एवं वयासी-किं णं अम्मयातो समणं भगवं महावीरं इहमागते इह पत्तं इह समोसढं इह गते चेव वंदिस्सामि? तं गच्छामि णं अहं अम्मयाउ तुज्झेहिं अब्भणुन्नाते समाणे समणं भगवं महावीरं वंदामि, तं सुदंसणं सेट्ठी अम्मापियरो जा से नो संचाएति, बहुहिं आघवणेहि य 4 जाव परूवेहिं संता तंता परितंता तीहे एवं वयासी- अहासुहं / तते णं से सुंदसणे अम्मापितीहिं अब्मणुण्णाते समाणे ण्हाति, सुद्धपा वेसाईजाव सरीरे सयातो गिहातो पडिनिक्खमति, पडिणिक्खमतित्ता पायविहारचारेणं रायगिहं जयरं मज्झं मज्झेणं निग्गच्छति, निगच्छतित्ता मोग्गरपाणिस्स जक्खस्स जक्खायतणे अदूरसामंते णं जेणेव गुणसीलए चेतिए जेणेव समणे भगवं तेणेव पाहिरेत्थ गमणाएतते णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासयं अदूरसामंतेणं वीयीवयमाणे पासति, पासतित्ता आसुरुते 5 ते पलसहस्स निप्फण्णं अओ-मयमोग्गरं उल्लालेमाणे जेणेव सुदंसणे समणोवासए तेणेव पहारेत्थ गमणाए। तते णं से सुदंसणे समणोवासए मोग्गरपाणिं जक्खं एजमाणं पासति, पासतित्ता अभीते अतत्थे अणुव्विग्गे अक्खुमिते अचलिए असंभंते वत्थं तेणं भूमी पमञ्जति, पमजतित्ता करयल० एवं वयासी- णमोत्थु णं अरहंताणं जाव संपत्ताणं, नमोत्थुणं समणस्स भगवओजाव संपाविउकामस्स पुव्वं पिणं मए समणस्स भगवओ महावीरस्स अंतिए थूलए पाणातिवातं पचक्खाए जावज्जीवाए थूलए मूसावाए, थूलए अदिण्णादाणे, सदारसंतोसे थूलए परिग्गहे जाव-ज्जीवाए, तं इदाणिं पिणं तस्सेव अंतिअंसव्वं पाणातिवायं पचक्खामि जावज्जीवाए, मूसावायं अदत्तादाणं मेहुणपरिग्गहं पञ्चक्खामि जावज्जीवाए, सव्वं कोहं जाव मिच्छादंसणसल्लं पञ्चक्खामि जावज्जीवाए। सव्वं असणं पाणं खाइमं साइमं चउव्विहं पि आहारं पञ्चक्खामि जावजीवाए, जति णं एतो उवसयातो मुचिस्सामि, तो मे कप्पई पारेतत्ते / अहणं एत्तो उवसम्गातो न मुच्चिस्सामि, तो मे तहा पचक्खाए वि त्तिकटु सागारं पडिमं पडिवजति / से मोग्गरपाणी जक्खे तं पलसहस्सनिप्फ ण्णं अओमयं मोग्गरं उल्लालेमाणे उल्लालेमाणे जेणेव सुदंसणे समणोवासए तेणेव उवागते, नो चेवणं संचाएति सुदंसणं समणोवासयं तेयसा समभिपडिताते। तते णं से मोग्गरपाणी जक्खे सुदसणं समणोवासयं सव्वओ समंताओ परिघोलमाणे परिघोलमाणे जाहे नो संचाएति सुदंसणं समणोवासयं तेयसा समभिपडितते,ताहे सुदंसणस्स समणोवासयस्स पुरतो सपक्खिं सपडिदिसिं ठिचा सुदंसणं समणोवासयं अणिमिसाए दिट्ठीए सुचिरं निरिक्खति, निरिक्खितित्ता अजुणयस्स मालागारस्स सरीरं विप्पजहति।। तं पलसहस्सनिष्फण्णं अओमयं मोग्गरं गहाय जामेव दिसिं पाउन्भूते तामेव दिसिं पडिगते / तए णं अज्जुणए मालागारे मोग्गरपाणिणा जक्खेणं विप्पमुक्किस्समाणे धसत्ति धरणीयतलंसि, सवंगेहिं निवडिए. ते सुदंसणे समणोवासए निरुवसग्गम्मि त्ति कटु पडिमं पारेति, तते णं से अञ्जुणए मालागारे ततो मुहुत्तंतरेण आसत्थे समाणे उठेति, उट्टेतित्ता सुदंसणं समणो वासयं एवं वयासी- तुज्झे णं देवाणुप्पिया! कहिं वासं पथिया ? तते णं से सुदंसणे समणोवासए अजुणयं मालागारं एवं वयासी-एवं खलु देवाणुप्पिया ! अहं सुदंसणे नाम समणोवासए अभिगयजीवाजीवे गुणसिले चेइए समणं भगवं महावीरस्स वंदते, सपथिए। तस्से अजुणए मालागारे सुदंसणं समणो वासयं एवं वयासी- तं इच्छामि णं देवाणुप्पिया! अहमवि तुमए सद्धिं समणं भगवं महावीरस्स वंदिए जाव पजुवासिए / अहासुहं देवाणुप्पिया ! तते णं से सुदंसणे समणोवासए अजुणएणं मालागारेणं सद्धिं जेणेव गुणसिलए चेतिए जेणेव समणे भगवं महावीरे तेणे व उवागच्छति, उवागच्छितित्ता अजुणएणं मालागारेणं सद्धिं समणं भगवं महावीरं तिक्खुत्तो जाव पञ्जुवासति / तते णं से समणे भगवं महावीरे सुदंसणं समणो वासए अजुणयस्स मालागारस्स तिसयद्धम्मकहा। सुदंसणे समणोवासए पडिगते। तस्से अजुणए मालागारे समणस्स भगवतो महावीरस्स अंतिए धम्मं सोचा हट्ठतुट्ठा० सद्दहामि णं भंते ! निग्गंथं पावयणं, जाव अब्भुट्टेमि, अहासुहं / तस्से अज्जुणए उत्तरपुरच्छिमे य सयमेव पंचमुट्ठियं लोयं करेति, करेतित्ता जाव अणगारे जाते जाव विहरति / तते णं से अञ्जुणए अणगारे जं चेव दिवसं मुंडे० जाव पव्वइए, तं चेव दिवसं समणं भगवं महावीरं महावीरस्स वंदति, वंदतित्ता इमं एयारूवं उग्गहं उग्गिण्हेतिकप्पति मंजावज्जीवाए छटुंछट्टेण अनिक्खित्तेण तवोकम्मेणं अप्पाणं भावमाणस्स विहरित्तए तिकट्ट अयमेयारूवं उग्गह उगिण्हेति, जावज्जीवाए विहरति / तते णं अजुणए अणगारे छट्टक्खमणपारणयंसि पढमपोरसीए सज्झायं करेति, जहा गोयमसामी जाव अडति। तते णं से अजुणयं अणगारं रायगिहे णयरे उच्चनीचं च जाव अडमाणं बहवे इत्थीउ य पुरिसा य डहरा य महल्ला य जुवाणा य एवं वयासी- इमे णं मे पितामातरो मारिया, इमे णं मे भायभगिणी-भज्जा पुत्ते धूया सुण्हा मारिया, इमे णं मे अण्णे य सयणसंबंधे परियणं मारेति, त्तिकटु अप्पेगइया अक्कोसंति, अप्पेगइया हीलंति, अप्पे० निदंति, अप्पेगइया० खिंसति, अप्पेगइया गरहंति, अप्पेगइया० तज्जेति। तते णं से अजुणए अणगारे तेहिं बहूहिं पुरिसेहिं महल्लेहि य जाव अक्कोसिज मा जाव