SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ अजुणग 225 - अभिधानराजेन्द्रः - भाग 1 अज्जुणग णं मोग्गरपाणिस्स एगं महं पलसहस्सनिप्पण्णअओमयमोग्गरं गहाय चिट्ठति, तस्सेव अजुणए मालागारे बालप्पमिति चेव मोग्गरपाणिजक्खस्स भत्तेयावि होत्था, कल्लाकल्लिं पच्छियपडिया ति गेण्हावेति, गेण्हावेतित्ता रायगिहातो जगराओ पडिनिक्खमति, पडिनिक्खमइत्ता जेणेव पुप्फारामे उज्जाणे तेणेव उवागच्छति, उवागच्छतित्ता पुप्फचयं करेति, करेतित्ता अग्गाइं वराइं पुप्फाइ गहाय जेणेव मोग्गरपाणिस्स जक्खस्स जक्खायतणे तेणेव उवागच्छति, उवागच्छतित्ता मोग्गरपाणिजक्खस्स महरिह पुप्फऽचणं करेति, करेतित्ता जाणुपाते पडिते पणामं करेति, करेतित्ता ततो पच्छा रायमगंसि वित्तिं कप्पेमाणे विहरति, तत्थ णं रायगिहे नगरे ललितनाम गोट्ठी परिवसति, अड्डा जाव अपरिभुया जकयसुकया या वि होत्था / तं रायगिहे णयरे अण्णया कयाई पमोये घुट्टे यावि होत्था, तस्सेव अजुणए मालागारे कल्ल-पभुयतराएहिं पुप्फेहिं कन्जंमि त्ति कटु पघूसकालसमयंसि बंधुमतीए भारियाए सद्धिं पच्छिय पडियाई गेण्हति, गेण्हतित्ता सयाउ गिहातो पडि निक्खमति, पडिनिक्खमतित्ता रायगिहं णयरं मज्झं मज्झेणं निगच्छइ, निगच्छइत्ता जेणेव पुप्फारामे उज्जाणे तेणेव उवागच्छति, उवागच्छतित्ता बंधुमतीए भारियाए सद्धिं पुप्फचयं करेति / तीसे ललियाए गोट्ठी, तत्थ गोहिल्ला पुरिसा जेणेव मोग्गरपणिस्स जक्खायतणे तेणेव उवागया अभिरममाणा चिट्ठति, तस्सेव अजुणए मालागारे बंधुमतीए भारियाए सद्धिं पुप्फचयं करेति, करेतित्ता पच्छीयं भरेति अग्गाई पुप्फाई मिहाइं जेणेव मोग्गरपाणिस्स जक्खस्स जक्खायअणे तेणेव उवागच्छति, उवागच्छतित्ता ते छ गोट्ठील्ला पुरिसा अजुणए मालागारे बंधुमतीमारियाए सद्धिं एज्जमाणं पासंति, पासंतित्ता अण्णमण्णं एवं वयासी- एसणं देवाणुप्पिया ! अझुणमालागारे बंधुमतीए भारियाए सद्धिं हव्वमागच्छति। हव्वमागच्छतित्ता तं से यं खलु देवाणु प्पिय ! अहं अञ्जुणयं मालागारं अउडयबंधणयं करेति, करेतित्ता बंधुमतीए भारियाए सद्धिं विपुलाई भोगभोगाई मुंजमाणाणं विहरित्तए तिकट्ठ एयमद्वं अण्णमण्णस्स पडिसुणति, पडिसुणतित्ता कवाडंतरेसु निलुकंति, निचला निप्फंदा तुसिणिं एया पछन्ना चिटुंति, तस्से अजुणए मालागारे बंधुमतीए भारियाए सद्धिं जेणे व मोग्गरजक्खायतणे तेणेव उवागच्छति, उवागच्छतित्ता आलोए पणामं करेति, करेतित्ता महरिहं पुप्फचणं करेति, जाणुपायं पणामं करेति, तते णं ते छ गोहिल्ला पुरिसा दवदव्वस्स कवाडंतरेहिंतो निग्गच्छंति, निग्गच्छंतित्ता अजुणयं मालागारं गेण्हंति, गेहतित्ता अवडगं बंधणं करेति, बंधुमतीमालागाराए सद्धिं विउलाई भोगभोगाइं मुंजमाणा विहरति, तस्स अजुणयस्स मालागारस्स अयं अप्पसत्थीए - एवं खलु अहं बालप्पमिति चेव मोग्गरपाणिस्स भगवतो कल्लाकल्लिं जाव कप्पेमाणे विहरामि, तं जयणं इह सण्णिहिते सुव्वत्तेणं एस कट्टे तते णं से मोग्गरपाणिजक्खे अजुणयस्स मालागारस्स अयमेयारूवं अवत्थियं जाव वियाणित्ता अजुणयस्स मालागारस्स सरीरयं अणुपविसति, अणुपविसतित्ता तडतडतडसंबद्धाइं छिंदति, छिंदतित्ता तं पलसहस्सनिप्फण्णं अउमयं मोग्गरं गेण्हति, ते इत्थी सत्तमे छ पुरिसे घाएइ / तस्से अजुणए मालागारे मोग्गरपाणिणा जक्खेण अणाइडे समाणे रायगिहस्स णगरस्स परिपेरंतेणं कल्लाकल्लिं छ इत्थिसत्तमे पुरिसे घायमाणे विहरति / तए णं रायगिहे णयरे सिंघाडग जाव महापहेसु बहुजणो अण्णमण्णस्स एवमाइक्खति०४। एवं खलु देवाणुप्पिय ! अङ्गुणए मालागारे मोग्गरपाणिणा अणाइटे समाणे रायगिहे णयरे बहिया छ इत्थिसत्तमे पुरिसे घायमाणे 2 विहरति / तते णं से सेणिए राया इमीसे कहाए लद्धटे समाणे कोडुबिए सद्दावेति, सद्दावेतित्ता एवं वयासी- एवं खलु देवाणुप्पिया! णं अजुणमालागारे जाव घाएमाणे विहरति, तंमा णं तुज्झे केइ कट्ठस्स वा तणस्स वा पाणियस्स वा पुप्फफलाणं वा अद्वाए संतिरं निग्गच्छमाणं तस्स सरीरयस्स वावत्ती भविस्सति, त्तिकट्टु दोचं पि तचं पि घोसणं घोसे-हत्ति, घोसणं घोसेहतित्ता खिप्पा मम एवं माणत्तियं पञ्चप्पिणहत्ति, तए णं कोडुंबिय जाव पञ्चपिणंति। तत्थ णं रायगिहे णगरे सुदंसणे नामे सेट्ठी परिवसति, अड्डे तस्से सुदंसणे समणोवासए यावि होत्था, अभिगयजीवाजीवे जाव विहरति / तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव समोसड्डेजाव विहरति,तं रायगिहे णयरे सिंघाडग०बहुजणो अण्णमण्णस्स एवमाइक्खति जाव किमंग ! पुण विपुलस्स अट्ठस्स गहणताए? ते तस्स सुदंसणस्स बहुजणस्स अंतिए एयम8 सुच्चा निसम्म अब्मत्थिते / एवं खलु समणे णं जाव विहरति, तं गच्छामि, णं वंदामि, एवं संपेहेति, संपेहेतित्ता जेणेव अम्मापियरोतेणेव उवागच्छति, उवागच्छतित्ता करयल० एवं वयासी- एवं खलु अम्मयाओ समणे जाव विहरति, तं गच्छामि णं समणं भगवं महावीरं वदामि, जाव पञ्जुवासामि। तते णं ते सुदंसणं सेट्ठी अम्मापियरो एव वयासी- एवं खलुपुत्ता अजुणए मालागारे जाव घाएमाणे विहरति, तं मा णं तुमं पुत्ता समणं भगवं महावीरं वंदंति, पजुवासंति, निग्गछाहि / मा णं तवसरीरस्स वावित्ति भविस्सति, तुमं णं इह गए चेव समणं भगवं महावीरं वंदाहि। तए णं से सुदंसणे सेट्ठी अम्मापियरो
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy