________________ अजालद्ध 224 - अभिधानराजेन्द्रः - भाग 1 अजुणग किंच- प्रतीतमेकान्तेऽपि श्रेणिकचेल्लणयोः रूपादिदर्शनेन श्रीमन्महावीरसाधुसाध्वीनां निदानकरणादिदोषोत्पत्तिः संजातेति श्रीदशाश्रुतस्कन्धे तथोपलम्भादिति / अनुष्टुप्छन्दः / / 63 / / ग०२ अधि०। महाला आव०। ('अण्णिआउत्त' शब्दे तत्कथा वक्ष्यते) अज्जावेयव्व-त्रि०(आज्ञापयितव्य) आज्ञाप्ये, समाज्ञापयि-तव्ये, "अहं णं अजावेयव्यो अण्णे अजावेयव्या''। सूत्र०२ श्रु०२ अ०। अज्जासंसग्गी-स्त्री०(आर्यासंसर्गी) साध्वीपरिचये, ग01 आर्यासंसर्गवर्जने कारणमाह - वजेह अप्पमत्ता, अज्जासंसम्गि अग्गिविससरिसी। अजाणुचरो साहू, लहइ अकित्ति खु अचिरेण / / 63|| वर्जयत मुञ्चत, अप्रमत्ताः प्रमादवर्जिताः सन्तो भोः साधवः ! यूयम्, काः? आसिंसर्गीः साध्वीपरिचयान्। अत्र शसो लोपः प्राकृ-तत्वात्। उपसर्गेऽनिविषसदृशीरूपलक्षणत्वात् व्याघ्र-विषधरादिसदृशीश्च, खुर्यस्मादर्थे / ततोऽयमर्थः- यस्मात् कारणात् आर्यानुचरः साधुर्मुनिर्लभते प्राप्नोति अकीर्तिमसाधु-वादमचिरेण स्तोककालेनेति // 63 / / थेरस्स तवस्सिस्स, बहुस्सुअस्स व पमाणभूयस्स। अज्जासंसग्गीए, जणजपणयं हविजाहि॥६॥ स्थविरस्य वृद्धस्य तपस्विनो वा तपोयुक्तस्य बहुश्रुतस्य वाऽधीतबहागमस्य प्रमाणभूतस्य वा सर्वजनमान्यस्य एवंविध-स्याऽपि साधोः आर्यासंसर्या साध्वीपरिचयेन (जणजपणयंति) जनवचनीयता जनापवाद इत्यर्थः, भवेदिति // 64 // अथ यद्येवंविधस्याऽऽर्यासंसर्या जनापवादः स्यात्तर्हि एतद्द्वीपरीतस्य का कथेत्याहकिं पुण तरुणो अबहुस्सुअ न य विगिट्ठतवचरणो। अज्जासंसग्गीए, जणवंचणयं न पाविजा?||६|| तरुणो युवा अबहुश्रुतश्चागमपरिज्ञानरहितः, न चापि बहुविकृष्टतपश्चरणो न दशमादितपःकर्ता, एवंविधो मुनिरासिंसा जनवचनीयतां किं पुनर्न प्राप्नुयात् ?, अपितु प्राप्नुयादेवेत्यर्थः॥६५॥ ग०२ अधि०। अज्ञासाढ-पुं०(आषाढ) श्रीवीरसिद्ध चतुर्दशाधिक वर्ष - शतद्वयेऽतिक्रान्ते उत्पन्नाव्यक्तदृष्टीनां गुरौ, ते चाऽऽर्याषाढाभिधा आचार्याः श्वेताम्ब्यां नगर्या समवसृत्य तत्रैव हृदयशूलरोगतो मृत्वा सौधर्मे उपपद्य पुनः शरीरमधिष्ठाय कञ्चित्स्वशिष्यमाचार्य कृत्वा दिवंगता इति / तच्छिष्याश्चाव्यक्तदृष्टयोऽभवन् / आ० क० / उत्त०। आ०म०। ('अव्वत्तिय' शब्देऽस्य विस्तरः) अजिअ-त्रि०(अर्जित) उत्पादिते, उत्त०१ अ०। उपार्जिते, "धम्मजियं च ववहारं, बुद्धेहायरियं सया''। उत्त० 1 अ० सञ्चिते, "अट्ठविहं कम्ममूलं, बहुएहि भवेहि अज्जियं पावं''। संथा०। नि० चू०। उत्त०। अजिअलाभ-पुं०(आर्यिकालाभ) आर्यिकाभ्यो लाभ-आर्यिकालाभः / साध्व्यानीतवस्त्रपात्रादौ, आव०। अजिअलामे गिद्धा, सएण लाभेण जे असंतुट्ठा। भिक्खायरियाभग्गा, अण्णियपुत्तं ववइसंति।।११७॥ आर्यिकाभ्यो लाभः तस्मिन् गृद्धा आसक्ताः, स्वकीयेनात्मीयेन लाभेन ये असन्तुष्टा मन्दधर्मा भिक्षाचर्यया भग्नाः भिक्षाऽटनेन निर्विण्णा इत्यर्थः / ते हि सुसाधुना चोदिताः सन्तः अभक्ष्योऽयं तपस्विनामिति अन्निकापुत्रमाचार्या व्यपदिशन्त्यालम्बनत्वेन इति गाथार्थः / / 117 / / कथम् ?अन्नियपुत्तायरिओ, भत्तं पाणं च पुप्फचूलाए। उवणीयं भुजंतो, तेणेव भवे य अंतगडो॥११८|| अक्षरार्थों निगदसिद्धः / भावार्थस्तु कथानकादवसे यः (तच 'अन्नियाउत्त' शब्दे वक्ष्यते) तेन मन्दमतय इदमालम्बनं कुर्वन्तः सन्तः, इदमपरं नेक्षन्ते। किमत आह - गयसीसगणा ओमे, भिक्खायरिआ अपचलं थेरं। निगडंति सहो विसढो, अजिअलाभ गवसंता।।११।। गतः शिष्यगणोऽस्येति समासस्तम्, (ओमे) दुर्भिक्षे भिक्षा-चर्यायाम, (अपचलो) असमर्थः, भिक्षाचर्यायामपञ्चल असमर्थस्तं स्थविरं वृद्धमेवंगुणयुक्तं न गणयन्ति नालोचयन्ति, सहा विसढाः समर्थाः, अपिशब्दात् सहायादिगुणयुक्तत्वेऽपि शठमायाविन आर्यिकालाभं वेष गवेषयन्ति अन्वेषन्त इति गाथार्थः / / 116 // आव०३ अ०। अजिआ-स्त्री०(आर्यिका) मातुर्मातरि, दश० 7 अ०। पिता-मह्याम्, बृ० 1 उ०। ग० साध्व्यां च / "जानीते जिनवचनं, श्रद्धत्ते चार्यिकासकलम् / नास्यास्त्यसम्भवोऽस्या नादृष्ट विरोधगतिरस्ति" ||1|| ध०२ अधिo अजु-अव्य०(अद्य)अपभ्रंशे उकारान्तत्वम् / अस्मिन्नहनि, "विप्पिययारउ जइवि, पिउतो वि तं आणही अज्जु"। प्रा० अञ्जुण-पुं०(अर्जुन)अर्ज-उनन् / ककुभपर्याये, औ०। बहुबीजकवृक्षभेदे, प्रज्ञा०१ पदका ज्ञाता राणतत्पुष्पे, तच सुरभि भवति / ज्ञा०१ श्रु०६ अ० तृणविशेषे, प्रज्ञा०१पद०। आचा०ा स्वनामख्याते पाण्डुरस्वर्णे, जं० 3 वक्ष०। गोशालस्य मङ्कलिपुत्रस्य षष्ठे गौतमपुत्रे दिक्चरे, भ० 15 श० 1 उ०। अजुणस्स गोयमपुत्तस्स सरीरगं विप्पजहामि / भ०१४ श०१ उ०। हैहयवंश्ये कृतवीर्याऽपत्ये नृपभेदे, भूतावमानी हैहयचा ऽर्जुनः / ध० 1 अधि०। पाण्डुराजस्य तृतीये आत्मजे,ज्ञा०१श्रु०१६ अ० (विवाहादि चास्य दोवइ' शब्दे द्रष्टव्यम) "अजुणगुटुं व तस्स जाणइ"1 उपा० 2 अ०। अङ्गुणग-पुं०(अर्जुनक) मालाकारभेदे, अन्त०। तत्कथा चैवम् तेणं कालेणं तेणं समएणं रायगिहे णयरे गुणसिलए चेइए, सेणिए राया, चेल्लणा देवी, तत्थ णं रायगिहे णयरे अजुणए नामा मालागारे परिवसति / अड्डे जाव अपरिभूते। तस्स णं अज्जुणयस्स मालागारस्स बंधुमतीनामं मारिया होत्था / सुमालस्स तस्स णं अज्जुणयस्स मालागारस्स रायगिहस्स नगरस्स बहिया / एत्थ णं महं एगे पुप्फारामे होत्था, किण्हे जाव निकुरुंबभूते दसद्धवण्णकुसुमेइ पासा ते तस्स णं पुप्फारामस्स अदूरसामंते एत्थ णं अञ्जुणयस्स मालागारस्स अज्जयपज्जयपिइपञ्जयागते अणेगकुलपरीसं परंपरागते मोगरपाणिस्स जक्खाययणे होत्था, पोराणे दिव्वे सच्चे सच्चवातिए जहा पुण्णभद्दे / तत्थ