SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ आर्या 222 - अभिधानराजेन्द्रः - भाग 1 आर्या माए दुहियाए, सुण्हाए अहव भइणिमाईणं। जत्थ न अज्जा अक्खइ, गुत्तिविभेयं तयं गच्छं / / 131 / / यत्र गच्छे आर्या मातुः दुहितुः स्नुषाया अथवा भगिन्यादीनां संबन्धि ) (गुत्ति विभेयं ति) गुप्तेर्वचनगुप्ते दो भङ्गो यस्मात्तद् गुप्तिविभेदम्, नात्रकोद्घाटकमित्यर्थः। वचनमिति शेषः / नाख्याति। इदमुक्तं भवति - हे मातः ! हे स्नुषे ! हे भगिनि ! इत्यदिनात्रकोद्घाटकवचनेन मात्रादीनालापयति। यदुक्तं श्रीदशवैकालिके सप्तमाऽध्ययने - "अज्जिए पजिए वा वि, अम्मो माउसिय त्ति अ। पिउस्सिए भायणिज्जत्ति, धूए नत्तुणियत्तिय" / / 15 / / तथा - "अज्जए पज्जए वा वि, बप्पचुल्ल पिउत्ति अ। माउला भायणिज्ज त्ति, पुत्ते नत्तुणियत्ति य॥१८॥ अथवा ममेयं माता ममेयं दुहितेत्यादि, अहमस्या वा माता अहमस्या वा दुहिता अहमस्या वा वधूटीत्यादि वा नात्रकोद्घाटनवचनं कारणं विना न जल्पति / अथवा मात्रादीनामपि 'गुत्तिविभेयं ति' गोपनीयमर्थं न कथयति, स गच्छः स्यादिति॥१३१|| अथ गाथात्रयेण साध्वीस्वरूपवक्तव्यताशेषमाहदंसणियारं कुणई, चरित्तनासं जणेइ मिच्छत्तं / दुण्ण वि वग्गाणऽज्जा, विहारभेयं करेमाणा ||132 // दर्शनातिचारं करोति, चारित्रनाशं, मिथ्यात्वं च जनयति, द्वयोरपि वर्गयोः साधुसाध्वीरूपयोः, आर्याः किं कुर्वाणाः?, विहारं, आगमोक्तविधिना विचरणम्, तस्य भेदो मर्यादोल्लङ्घनम्, तं कुर्वाणाः / / 13 / / ग० 3 अधि० आर्याणां भाषणप्रकार: - तम्मूलं संसार, जणेइ अजा वि गोयमा ! नूणं। तम्हा धम्मुवएस, मुत्तुं अन्नं न भासिज्जा / / 133|| तद्धर्मोपदेशव्यतिरिक्तं वाक्यं, मूलं कारणं यत्र संसारजनने तत्तन्मूलं, तद्यथा स्यात्तथा हे गौतम ! आर्याऽपि साध्व्यपि नूनं निश्चितं संसार जनयति विवर्द्धयति, यस्मात् इति शेषः / तस्माद्धर्मोपदेशं मुक्त्वा अन्यदर्थमार्या न भाषेत॥१३३।। मासे मासे ऊ जा, अजा एगसित्थेण पारए कलहे। गिहत्थभासाहिं, सव्वं तीइ निरत्थयं // 13 // "मासे मासे ऊ' इत्यत्र "क्रियामध्येऽध्वकाले पञ्चमीच" इति सूत्रेण सप्तमी। वीप्सायां द्विवचनम् / तुश्चैवकारार्थः / ततश्च मासे मासे एव न त्वर्द्धमासादौ या आर्या साध्वी एकसिक्थेन एककणेन पारयेत पारणकं कुर्यात्। (कलहेत्ति) कलहयेच कलहं कुर्यात् गृहस्थभाषाभिर्मर्मोद्घाटनशापप्रदानजकारमकारादिवचनै रित्यर्थः / अथवा कलहे राटौ गृहस्थभाषाभिः क्रियमाणे सतीति शेषः। सर्वं तपः प्रभृति धर्मानुष्ठानं तस्याः निरर्थक निष्फलमिति / विषमाक्षरेतिगाथाच्छन्दः।।१३४॥ ग० 3 अधिo अन्यच्च साध्वीनामनाचरितम् - जत्थ य तेरसहत्थे, अजाओ परिहरंति नाणधरे। मणसा सुयदेवमिव, सव्वमवित्थी परिहरंति॥ इतिहासखेड्डुकंदप्पणाहवादणं कीरए जत्थ। धावणदूवणलंघणमयारजयारउचरणं // . जत्थित्थीकरफरिसं, अंतरियं कारणे वि उप्पन्ने / दिट्ठीविसदित्तग्गी, विसं व वज्जिज्जइस गच्छे॥ जत्थित्थीकरफरिसं, लिंगी अरहा विसयमवि करेजा। तं निच्छयओ गोयम ! जाणिज्जा मूलगुणवाहा // मूलगुणेहि उ खलियं, बहुगुणकलियं पि लद्धिसंपन्नं / उत्तमकुले वि जायं, निद्धामिन्जइ जहि तहिं गच्छं / / जत्थ हिरण्णसुवण्णे, जणधन्ने कंसदोसफलिहाणं / सयणाण आसणाण य, नयपरिभोगो तयं गच्छं। जत्थ हिरण्णसुवण्णं, हत्थेण परागयं पिनोच्छिप्पे / कारणसमप्पियं पिहु, खणानिमिसद्धं पितं गच्छं / / दुद्धरबंभवयपालण? अजाण चवलचित्ताणं। सतसहस्सं परिहरेज ण वी जत्थत्थि तं गच्छं / / जत्थुत्तरचडपडिउत्तरेहि अजाउसाहुणा सद्धिं / पलवंति सकुद्धा वि य, गोयम ! किं तेण गच्छेण? || जत्थ य गोयम ! बहुविप्पकल्लोलचंचलमणाणं / अज्जाणमणुट्ठिजइ, भणियं तं के रिसं गच्छं? / / जत्थ क्खंगसरीरो, साहू अणसाहु णिच्च हत्थसया। उर्ल्ड गच्छेज्ज बहि, गोयम ! गच्छम्मि का मेरा? || जत्थ य अजाहि समं, संलावुल्लावमाइ ववहारं। मोत्तुं धम्मुवएस, गोयम ! तं के रिसं गच्छं ? | भवमणियत्थ विहार, णिययविहारं ण ताव साहूणं / कारणनीयावासं, जो सेवे तस्स का बत्ता? || निम्मम निरहंकारे, उज्जुत्ते नाणदंसणचरित्ते। सयलारंभविमुक्के, अप्पडिबद्धे सदेहे वि।। आयारमायरंते, एगखेत्ते वि गोयमा ! मुणिणो। वाससयं पि वसंते, गीयत्थाराहगे भणिए। जत्थ समुद्देसकाले, साहूणं मंडलीए अजाओ। गोयम! उति पादे, इत्थीरजंन तं गच्छं / / जत्थ य हत्थसए वि य, रयणीवारं चउण्हमूणाओ। उड्ढ दसण्हमसइं, करेत्ति अज्जाउ णो तयं गच्छं / अववाएण विकारणवसेण अज्जा चउण्हमूणाओ। गोयम ! वीपरिसक्कंति जत्थ तं केरिसं गच्छं ? | जत्थ य गोयम ! साहू, अजाहि समं पहम्मि अठूण। अववाएण वि गच्छेज्ज तत्थ गच्छम्मि का मेरा ? || जत्थ य तिसट्ठिभेयं, चक्खूरागग्गुदीरणिं साहू। अजाओ निरिक्खेज्जा, तं गोयम ! केरिसं गच्छं? // जत्थ य अन्जालद्धं, पडिग्गहमादि विविह उवगरणं / परिभुजइ साहूहि, तं गोयम ! केरिसं गच्छं? / / अइ दुलहं भेसज्जं, बलबुद्धिविवड्डणं वि पुहिकरं / अज्जालद्धं भुंजइ का मेरा तत्थ गच्छम्मि? || साऊण गइ सुकुमालियाए तह ससगभसगभइणीए। ताव न वीससियव्द,सेयट्ठी धम्मिओ जाय।। दढचारित्तं मोत्तुं, आयरियं मयहरं च गुणरासिं। अजा वजावेई,तं अणगारं न तं गच्छं। घणगजिय कुहुकुहुय, बिजुदुगेज मूढहिययाओ। होज वावारियाओ, इत्थीरजं न तं गच्छं।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy