________________ अजमंगु 212 - अभिवानराजेन्द्रः - भाग 1 अजरक्खिय दढसिढिलयसामन्नो, निस्सामन्नं पमायमचइत्ता। कालेण मरिय जाओ, जक्खो तत्थेव निद्धमणे // 5 // . मुणिउं नियनाणेणं, पुव्वभवं तो विचिंतए एवं। हा हा पावेण मए, पमायमयमत्तचित्तेण // 6 / / पडिपुनपुन्नलब्भं, दोगच्चहरं महानिहाणं व। लद्धं पि जिणमयमिणं, कहं नु विहलत्तमुपणीयं ? ||7|| माणुस्सखित्तजाई-पमुहं लद्धं पि धम्मसामगि। हा हा पमायभट्ट, इत्तो कत्तो लहिस्सामि ? ||8|| हा जीव! पाव तइया, इड्डीरसगारवाण विरसत्तं / सुत्तत्थजाणगेण वि, हयास न हु लक्खियं तइया ||6|| चउदसपुव्वधरा वि हु, पमायओजंतिणंतकाएसु। एवं पिह हा हा पावं जीव न तए तया सरियं / / 10 / / धिद्धी मइसुहमत्त, धिंद्धी गारवपमायपडियम्म। धिद्धी परोवएसप्पहाणपंडिच्चमचंतं // 11 // एवं पमायदुव्विल-सियं नियं जायपरमनिव्वेओ। निदंतो दिवसाई, गमेइ सो गुत्तिखित्तु व्य / / 12 / / अह तेण पएसेणं, क्यिारभूमीइ गच्छमाणा ते।। दठूण नियविणेए , तेसिं पडिबोहणनिमित्तं / / 13 // जक्खपडिमामुहाओ, दीहं निस्सारिउं ठिओ जीहं। तं च पलोइय मुणिणो, आसन्नीहोउ इय बिंति॥१४|| जो कोइ इत्थ देवो, जक्खो रक्खो व किंनरो वा वि। सो पयर्ड चिय पभणउ, न किंपि एयं वयं मुणिमो॥१५।। तो सविसायं जक्खो, जंपइ भो भो तवस्सिणो ! सोऽहं। तुम्ह गुरू किरियाए, सुपमत्तो अज्जमंगु त्ति // 16 // साहूहि विपडिभणियं, विसन्नहियएहि हा सुयनिहाण ! किह देव ! दुग्गइमिमं, पत्तोसि अहो ! महच्छरियं / / 17 / / जक्खो वि आह न इम, बुद्धं इह साहुणो महाभागा !! एस चिय होइ गई,पमायवससिदिलचरणाणं / / 18 / / ओसन्नविहारीणं, इड्डीरससायगारवगुरुणं / उम्मुक्कसाहुकिरिया -भराण अम्हारिसाण फुडं।।१६।। इय मज्झ कुदेवत्तं, भो भो मुणिणो ! वियाणिउं सम्म। जइ सुगईए कजं, जइ भीया कुगइगमणाओ॥२०|| . ता गयसयलपमाया, विहारकरणुजुया चरणजुत्ता। गारवरहिया अममा, होह सया तिव्वतवकलिया // 21 // .. भो भो देवाणुप्पिय!, सम्म पडिबोहिया तए अम्हे। इय जंपिय ते मुणिणो, पडिवन्ना संजमुजोयं / / 22 / / इति सूरिसर्यमगुर्मड्गुलफलमलभत प्रमादवशात्। तद्यतयः शुभमतयः!, सदोद्यता भवत चरणभरे।।२३।। (इत्यार्यमङ्गुकथा)। दर्श०। ती०। आ०चूल। नि०चूल। अज्जमणग-पुं०(आर्यमणक) श्रीशय्यम्भवसूरिपुत्रे। छहि मासेहिं अहिअं, अज्झयणमिणं तु अजमणगेणं / छम्मासा परियाओ, अह कालगओ समाहीए॥३६॥ षड्भिर्मासैरधीतं पठितमध्ययनमिदंतु अधीयत इत्यध्ययनम्, इदमेव दशवैकालिकाख्यं शास्त्रम् / के नाधीतमित्याह-आर्यमणके न भावाराधनयोगात् , आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यः। आर्यश्वासौ मणकश्चेति विग्रहः / तेन षण्मासाः पर्याय इति, तस्यार्यमणकस्य षण्मासा एव प्रव्रज्याकालः, अल्पजीवितत्वात् / अत एवाह-अथ कालगतः समाधिनेति यथोक्तशास्त्राध्ययन-पर्यायानन्तरं कालगतः / आगमोक्तेन विधिना मृतः, समाधिना शुभलेश्याध्यानयोगेनेति गाथार्थः। अत्र चैवं वृद्धवादः- यथा तेनैतावता श्रुतेनाराधितम् एवमन्येऽप्येतदाराधनानुष्ठानत आराधका भवन्त्विति। आणंदअंसुपायं, कासी सिजंभवा तहिं थेरा। जसभहस्सय पुच्छा, कहणा अविआलणासंघे // 40 // आनन्दाश्रुपातमहो! आराधितमनेनेतिहर्षाश्रुमोक्षणमकार्षः कृतवन्तः, शय्यम्भवाः प्राग् व्यावर्णितस्वरूपाः / तत्र तस्मिन् कालगते स्थविराः श्रुतपर्यायवृद्धाः प्रवचनगुरवः / पूजार्थं बहुवचनमिति / यशोभद्रस्य च शय्यम्भवप्रधानशिष्यस्य गुर्वश्रुपातदर्शनेन किमेतदाश्चर्यमिति विस्मितस्य सतः पृच्छा-भगवन् ! किमेत-दकृतपूर्वमित्येवंभूता। कथना च भगवतः-संसारस्नेह ईदृशः स्वतो ममायमित्येवंरूपा / चशब्दादनुतापश्च यशोभद्रादीनाम् -अहो ! गुराविव गुरुपुत्रके वर्तितव्यमिति, न तत् कृतमिदमस्माभिरित्युद्धतप्रतिबन्धदोषपरिहारार्थ मया न कथितं, नात्र भवतां दोषो गुरुपरिसंस्थापनं च विचारणासवइति शय्यम्भवेनाल्पायुषमेनमवेत्य मयेदं शास्त्र नियूंढ किमत्र युक्तमिति निवेदिते विचारणासङ्घ कालह्रासदोषात् प्रभूतसत्त्वानामिदमेवोपकारकमतस्तिष्ठत्वेतदित्येवंभूता स्थापना वेति गाथार्थः।। अजमहागिरि-पुं०(आर्यमहागिरि) आर्यस्थूलभद्रस्यऐ-लापत्यसगोत्रे शिष्ये, नं०। अयञ्च जिनकल्पिकवदुग्रविहारः राजपिण्डोपभोजिन आर्यसुहस्तिनःस्वगुरुशिष्यादपि सतः विसंभोगमुत्पाद्य पृथग्गच्छं कृत्वा विजहार / तदा प्रभृत्येव गच्छपृथक्त्वमासीत् / ('संभोग' शब्दे चैतद् वक्ष्यामि) अज्जरक्ख-पुं०(आर्य रक्ष) आर्यनक्षत्रस्य शिष्ये, 'थेरस्स णं अज्जणक्खत्तस्स कासवगुत्तस्स अजरक्खे थेरे अंतेवासी कासवगोत्ते" अयं रक्षितार्याद भिन्नोऽभिन्नो वेत्यत्र कल्पसूत्रसुबोधिकाटीकाकृतां विप्रतिपत्तयः -'थेरे अज्ञरक्ख त्ति'अहो ! बत किरणावलीकारस्य बहुश्रुतप्रसिद्धिभाजोऽप्यनाभोग-विलसितम्, यतो येन श्रीतोसलिपुत्राचार्यशिष्याः श्रीवजस्वामिपार्श्वेऽधीतसाधिकनवपूर्वा नाम्ना च श्रीआर्यरक्षितास्ते भिन्नाः, एते च श्रीवजस्वामिभ्यः शिष्यप्रशिष्यादिगणनया नवम-स्थानभाविनो नाम्ना चार्यरक्षा इत्येवमनयोरार्यरक्षितार्यरक्षयोः स्फुटं भेदं विस्मृत्याऽऽर्यरक्षस्थाने आर्यरक्षितव्यकिरं लिखितवान् / कल्प०) अजरक्खिय-पुं०(आर्यरक्षित) सोमदेवद्विजेन रुद्रसोमायां भार्यायामुत्पादिते तोसलिपुत्राचार्यशिष्ये वज्रस्वामिसमीपेऽधीतसाधिकनवपूर्वे स्थविरभेदे, "वंदामि अज्जरक्खिय, खमणे रक्खियचरित्तसव्वग्गे / रयणक रंडगभूओ, अणुओओ रक्खिओ जेहिं" ||1|| नं०तदुत्पत्तिस्त्वेवम् - माया य रुतसोमा, पिआ य नामेण सोमदेवु त्ति। भाया य फग्गुरक्खिय, तोसलिपुत्रा य आयरिया // 24 // निजमणभद्दगुत्ते, वीसुं पढणं च तस्स पुव्वगयं। पव्वाविओ अभाया, रक्खिअखमणेहि जणओ त्ति // 25 // आस्ते पुरं दशपुरं, सार दशदिशामिव। सोमदेवो द्विजस्तत्र, रुद्रसोमा च तत्प्रिया / / 1 / / तस्यार्थरक्षितः सूनुरनुजः फल्गुरक्षितः। (दशपुरोत्पत्तिः 'दसउर' शब्दे द्रष्टव्या) आ००। उत्पन्नो रक्षितस्तत्र, शास्त्रं यावदभूत्पितुः। तत्रैवाधीतांस्तावदथागात् पाटलीपुरम् // 76 / /