________________ अजण 211 - अभिषानराजेन्द्रः - भाग 1 अजमंग सम्पादने, स्वामित्वसंपादके व्यापारभेदे च। वाच०। अजपउमा-स्त्री०(आर्यपद्मा)आर्यपद्माद् विनिःसृतायां शाखाअज्जणक्खत्त-पुं०(आर्यनक्षत्र) आर्यभद्रस्य शिष्ये, कल्प०। याम् , "थेरेहितो अजपउमेहंतो इत्थ णं अजपउमा साहा णिगया"। अज्जणंदिल-पुं०(आर्यनन्दिल)आर्यभङ्गोः शिष्ये आर्य-नागहस्तिगुरौ। / कल्प यथा अञ्जपुंगल-पुं०(आर्यपुङ्गल) बौद्धपरिभाषितेषु बाह्यार्थाभावात् नाणम्मि दंसणम्मिय, तवविणयणिचकालमुजुत्तं / केवलबुद्ध्यात्मसु अर्थेषु, अने० 4 अधिo अजानंदिलखमणं, सिरसावंदे य संतमणं // अजपूसगिरि-पुं०(आर्यपुष्पगिरि) आर्यरथस्य शिष्ये, कल्प० / आर्यमङ्गोरपि शिष्यमार्यनन्दिलक्षपणं प्रसन्नमनसं शमरिक्त- | अञ्जपाामल-पु०(आयपाामल) आयवज्रसेनर अज्जपोमिल-पुं०(आर्यपोमिल) आर्यवज्रसेनस्य द्वितीये शिष्ये, कल्प० द्विष्टान्तःकरणं शिरसा वन्दे / कथंभूतमित्याह-ज्ञाने श्रुतज्ञाने, दर्शने अज्जपोमिला-स्त्री०(आर्यपोमिला) आर्यपोमिलान्निर्गताया शाखायाम, सम्यक्त्वे, च शब्दाचारित्रे च, तथा तपसि यथायोगमनशनादि-रूपे, __ "थेराओ अज्जपोमिलाओ अज्जपोमिला साहा णिग्गया। कल्प० विनये ज्ञानविनयादिरूपे, नित्यकालमुद्युक्तमप्रमादिनम् / अज्जप्पभव-पुं०(आर्यप्रभव) आर्यजम्बूनाम्नः काश्यपगोत्रस्य शिष्ये, नं०। अनेनैवार्यनन्दिलेन धरणेन्द्रपल्या नागेन्द्राया 'नमिऊण त्ति' कल्प०। ('पभव' शब्दे वक्तव्यता चास्य) शब्दादि स्तोत्रं कृतम्। जै००। अज्ञप्पमिइ-अव्य०(अद्यप्रभृति) इतो वर्तमानदिनादारभ्येत्यर्थे , “णो अजणाइल-पुं०(आर्यनागिल) आर्यवज्रसेनस्य प्रथमेऽन्ते खलु भंते ! कप्पइ, अज्जप्पभिइ अण्णउत्थियं वा"। उपा० वासिनि / कल्प 1 अ०। प्रति अज्जणाइला-स्त्री०(आर्यनागिला) स्थविरादार्यनागिलात् निर्गतायां अञ्जफग्गु मित्त-पुं०(आर्यफल्गुमित्र) आर्यपुष्पगिरेः शिष्ये शाखायाम्, 'थेराओ अज्जणाइलाओ अज्जणाइला साहा णिग्गया| आर्यधनगिरेगुरौ, कल्प। अज्जम(ण)-पुं०(अर्यमन्) अर्यं श्रेष्ठं मिमीते / मा-कनिन् / सूर्ये, कल्प। आदित्यभेदे, पितृणां राजनि, वाच०। अर्यमनामके देवविशेषे, जं०७ अज्जणाइली-स्वी०(आर्यनागिली) आर्यवज्रसेनान्निर्गतायां शाखायाम, वक्ष०ा अनु० उत्तरफाल्गुनीनक्षत्रस्यार्यमा देवतेति / ज्यो०६ पाहु०॥ "थेरेहिंतो अज्जवइरसेणिएहिंतो इत्थ णं अजणाइली साहा णिग्गया"। अर्यमदेवोपलक्षिते उत्तरफाल्गुनीनक्षत्रे, ज्यो० १५पाहु०। चं०प्र०। कल्प०॥ सू०प्र०। ग0) "दो अज्जमा'। स्था०२ ठा० 3 उ०। अञ्जणित्ता-अव्य०(अर्जयित्वा) उपादायेत्यर्थे, ''एगंतदुक्खं अज्जमंगु-पुं०(आर्यममु) आर्यसमुद्रस्य शिष्ये। यथा - भवमञ्जणित्ता, वेदंति दुक्खी तमणंतदुक्खं''। सूत्र० 1 श्रु० 5 अ० भणगं करगं झणगं, पभावगं णाणदंसणगुणाणं / 2 उ०॥ वंदामि अज्जमगुं, सुयसागरपारगं धीरं // 30 // अज्जतावस-पुं०(आर्यतापस) आर्यवज्रसेनस्य चतुर्थेऽन्तेवासिनि, भणगमित्यादि / आर्यसमुद्रस्यापि शिष्यमार्यमङ्गुं वन्दे / कल्प किंभूतमित्याह-भणकं कालिकादिसूत्रार्थमनवरतं भणति अञ्जतावसी-स्त्री०(आर्यतापसी) आर्यतापसान्निःसृतायां शाखायाम् प्रतिपादयतीति भणः, भणएव भणकः।"कश्च" इति प्राकृतलक्षणसूत्रात् "थेराओ अज्जतावसाओ अज्जतावसी साहा णिग्गया"। कल्प०) स्वार्थे कप्रत्ययः, तम् / तथा कारकं कालिकादिसूत्रोक्तमेवोपअज्जत्ता-स्त्री०(अद्यता) वर्तमानकालतायाम् ' "अजकालिना अज्जत्तया धिप्रत्युपेक्षणादिरूपक्रियाकलापं करोति कारयतीति वा कारकः, तम्। वा''। कल्प। तथा धर्मध्यानं ध्यायतीतिध्याता, तंध्यातारम्। इह यद्यपि सामान्यतः *आर्यता-स्त्री० पापकर्मबहिर्भूततायाम्' "जे इमे अज्जताए समणा कारकमितिवचनेन ध्यातारमिति विशेषणं गतार्थम्, तथापि तस्य णिग्गथा विहरंति'! अष्ट० 2 अष्टछ। कल्प०। भ०॥ विशेषतोऽभिधानं ध्यानस्य प्रधानपरलोकाङ्गताख्यापनार्थमिति। यत अजथूलभद्द-पुं०(आर्यस्थूलभद्र) आर्यसंभूतविजयस्य शिष्ये एव भणकं कारकं ध्यातारंवा, अत एव प्रभावकम्। ज्ञानदर्शनगुणानाम्, महागिरिसुहस्तिनोर्गुरौ, कल्प। आव० एकग्रहणे तज्जातीयग्रहणमिति न्यायात् चरणगुणानामपि परिग्रहः / तथा अजदिण्ण-पुं०(आर्यदत्त) पार्श्वनाथस्य प्रथमगणधरे, स० "पासस्स धिया राजते इति धीरः, तम् / तथा श्रुतसागरपारगम् / नं० / तेन अज्जदिण्णो पढमो अद्वेय गणहरा''। ति०। इन्द्रदत्तस्य काश्यपगोत्रस्य प्रमादेनातिलोभतो यक्षत्वं नावाप्तम् / ध०र०॥ इह अज्जमंगुसूरी, ससमयपरसमयकणयकसवट्टो। शिष्ये च। तस्य शान्तिश्रेणिकः सिंहगिरिश्च / कल्पका बहुभत्तिजुत्तसुस्सूससिस्ससुत्तत्थदाणपरो॥१॥ अजद्दय-पुं०(आर्द्रक) आर्याकनाम्नि वीरशिष्ये,('अद्दय' शब्दे सद्धम्मदेसणाए, पडिबोहियभवियलोयसंदोहो। कथा चास्य)। सूत्र०२ श्रु०६अ। कइया वि विहारेणं, पत्तो महुराइ नयरीए // 2 // अजधम्म-पुं०(आर्यधर्म) आर्यमङ्गोः शिष्ये भद्रगुप्तगुरौ, "वंदामि सो गाढपमायपिसाय-गहियहिययो विमुकतवचरणो। अजधम्म, तत्तो वंदेय भद्दगुत्ते य" / नं0। आर्यसिंहस्य शिष्ये गारवतिगपडिबद्धो, सङ्केसु ममत्तसंजुत्तो // 3 // आर्यशाण्डिल्यस्य गुरौ,कल्प। अणवस्यभत्तजणदिज्जमाणरुइरन्नवत्थलोभेण / अज्जपउम-पुं०(आर्यपद्म) आर्यवज्रस्य शिष्ये द्वितीये,कल्प०। वुत्थो तहिं चिय चिरं, दूरुज्झियउज्जुयविहारो॥४॥