________________ अज्ज 209- अभिधानराजेन्द्रः-भाग 1 अजचंदणा निचुलवृक्षे, तस्य जलप्रायभवत्वात् तथात्वम् / चन्द्रे, धन्वन्तरौ च / पुं०। तयोः समुद्रजातत्वात् तथात्वम् / चन्द्रनामके कर्पूरे, पुंol जलजातमात्रे, त्रि०ा वाच०। दशार्बुदसंख्यायां, शतकोटिसंख्यायां, तत्संख्येये च / न० कल्प। अर्य-त्रि०। ऋ-यत् / अर्यः स्वामिवैश्ययोः। 3 / 1 / 103 / इति पाणिनिसूत्रात् स्वामिनि वैश्ये च वाच्ये, ण्यतोऽपवादो यत्। स्वामिनि, भ०३श०२ उम आर्य-त्रि०ा आरात् सर्वहेयधर्मेभ्यो यातः प्राप्तो गुणैरित्याऽऽर्यः। प्रज्ञा० 1 पद / नं०। आव०॥ पापकर्मबहिर्भूतत्वेनापापे, स्था०४ ठा०२ उ०॥ भ०। साधौ, कल्प०। बृ० "अणायरियमज्जाणं, आसइत्तु सइत्तु वा''। दश०६ अ०। चारित्रार्हे, आचा०१श्रु०५ अ०२ उगा आर्यकर्मकारिणि अजुगुप्सितकारिणि, व्य०१ उ० सुजने, बृ०१उ०। आमन्त्रणे आर्यशब्दप्रयोगः "अजो ! सामाइयं जाणामो'' हे आर्य! ओकारान्तता सम्बोधने प्राकृतत्वात् / भ०१ श०६ उ01 "एस णं अजो ! कण्हे वासुदेवे" अज्जो ति आमन्त्रणवचनम् / भगवान् महावीरः किल साधूनामन्त्रयति- हे आर्याः!। स्था०६ ठा0| "अज्जो ति समणे भगवं महावीरे गोयमाइसमणे णिगथे आमंतित्ता एवं वयासी" स्था०३ठा० 2 उ०। मातामहे, नि०। पितामहे, ज्ञा०८ अ० गोत्रप्रवर्तके ऋषिभेदे, पुंग यद्गोत्रे जीतधरः, "वंदे संडिल्लं अज्जजीयधर'' शाण्डिल्यस्यापि शिष्य आर्यगोत्रो जीतधरनामा सूरिरासीत्। नं०। अञ्जइसिवालिय-पुं०स्त्री०(आर्यर्षिपालित) आर्यशान्ति-श्रेणिकस्य माठरसगोत्रस्य चतुर्थे यथापत्ये अन्तेवासिनि, कल्प०। आर्यर्षिपालितान्निःसृतायां शाखायाम् , स्त्री०। "थेरेहिंतो अजइसिवालिएहिंतो इत्थ णं अज्जइसिवालिया साहा णिग्गया। कल्पी अजउत्त-पुं०(आर्यपुत्र) 6 त०। अपापकर्मवतोर्मातापित्रोः पुत्रे, स्था० 8 ठा०॥ अजओ-(देशी) सुरसगुरेटयोस्तृणभेदयोः, दे०ना०१ वर्ग। अज्जकण्ह- पुं०(आर्यकृष्ण) दिगम्बरमतप्रवर्तकस्य शिवभूतेर्गुरौ, आ०म०द्विका उत्त०। विशे० आ०चूला('बोडिय' शब्दे किञ्चित् विशेष वक्ष्यामः) अज्जकम्म-न०(आर्यकर्मन्) आर्य हेयधर्मेभ्यो नृशंसतादिभ्यो दूरयातं कर्म। शिष्टजनोचिते अनुष्ठाने, "जइ तंसि भोए चइउं असतो अज्जाई कम्माई करेह रायं"। उत्त०१३ अ०॥ अजकालग-पुं०(आर्यकालक) स्वातिशिष्ये हारीतगोत्रे श्यामार्यापरनामके आचार्ये, नं०('सम्मवाय' शब्देऽस्य तत्कारित्वं द्रष्टव्यम् ) आ०म०द्वि०। आ००। अज्जखउड-पुं०(आर्यखपुट) विद्यासिद्धे आचार्यभेदे, आ०म० द्वि०ा आ०चूला ('विज्जासिद्ध' शब्देऽस्य वक्तव्यता) अज्जग-पुं०(आर्यक) पितामहे, व्य०१ उ०। ज्ञा०ा आ०म०प्र०ा "अज्जए पजए वा वि बप्पचुल्ल पिउ ति य / माउलो भाइणिज्जे त्ति पुत्तो नत्त पइत्तिय" ||१||दश०७ अ०"अजयपज्जयपिउपज्जयागए य बहुहिरणे यसुवण्णे य"। भ०६ श०३३ उ०॥ *आद्यक-पुं०। भूतृणे, नि०चू० 11 उ०। अजगंग-पुं०(आर्यगङ्ग) द्वैक्रियनिह्नवमतप्रवर्तके निहवा ऽऽचार्यभेदे, "उल्लुकातीरक्षेत्रे महागिरिशिष्यो धनगुप्तो नाम / अस्यापि शिष्य | आर्यगङ्गो नामाऽऽचार्यः / अयं च नद्याः पूर्वतटे, तदाऽऽचार्यास्त्वपरतटे। ततोऽन्यदा शरत्समये सूरिवन्दनार्थं गच्छन् गङ्गानदीमुत्तरतिस्मा सच खल्वाटः / ततस्तस्योपरिष्टाद् उष्णेन दह्यते स्म खल्ली, अधस्तात्तु नद्याः शीतलजलेन शैत्यमुत्पद्यते स्म / ततोऽत्राऽन्तरे कथमपि मिथ्यात्वमोहनीयोदयादसौ चिन्तितवान्- अहो ! सिद्धान्ते युगपत् क्रियाद्यानुभवः किल निषिद्धः। अहं त्वेकस्मिन्नेव समये शैत्यमौष्ण्यं च वेनि / अतोऽनुभवविरुद्धत्वान्नेदमागमोक्तं शोभनमाभातीति विचिन्त्य गुरुभ्यो निवेदयामास / ततः तैर्वक्ष्यमाणयुक्तिभिः प्रज्ञापितोऽसौ यदा स्वाग्रहग्रस्तबुद्धित्वात् न किंचित्प्रतिपद्यते स्म, तदा उद्घाट्य बाह्यः कृतः। स विहरन् राजगृहनगरमागतः / तत्र च महातपस्तीरप्रभवनाम्नि प्रस्रवणे मणिनागनाम्नो नागस्य चैत्यमस्ति। तत्समीपेच स्थितोगङ्गः पर्षत्पुरःसरंयुगपत् क्रियाद्वयवेदनं प्ररूपयति स्म / तच श्रुत्वा प्रकुपितो मणिनागस्तमवादीत्- अरे दुष्ट शिष्यक ! किमेवं प्रज्ञापयसि,? यतोऽत्रैव प्रदेशे समवसृतेन श्रीमद्वर्धमानस्वामिना एकस्मिन् समये एकस्या एव क्रियाया वेदनं प्ररूपितम्, तचेह स्थितेन मयाऽपि श्रुतम् / तत्किं ततोऽपि लष्टतरः प्ररूपको भवान् येनैवं युगपत्क्रियाद्वयवेदनं प्ररूपयति?, तत्परित्यजैनां कूटप्ररूपणाम् , अन्यथा नाशयिष्यामीत्यादि / तद्गतभयवाक्यैयुक्तिवचनैश्च प्रबुद्बोऽसौ मिथ्यादुष्कृतं दत्त्वा गुरुमूलं गत्वा प्रतिक्रान्त इति / अत्र भाष्यम्- नइमुल्लगमुत्तरओ, सपरसीय जलमज्जगंगस्स। सूराभितत्तसिरसो, उसिणवेयणोभयउ लग्गो // 1 // (अ) यमसग्गाहो जुगवं, उभयकि रियाय उवओगो त्ति / जं दो वि समयमेव य, सीओसिणवेयणाओ मे // 2 // गताथैव विशे०। ('दोकिरिय' शब्दे एतन्मतम्) अजघोस-पुं०(आर्यघोष) पार्श्वनाथस्य द्वितीये गणधरे, स्था० 8 ठा०। कल्प अञ्जचंदणा-स्त्री०(आर्यचन्दना) भगवतो महावीरस्य प्रथमशिष्यायाम, कल्प०। आ००। आ०म०प्र०। अन्त०। तद्वक्तव्यता चैवम् - इतश्च नगरी चम्पा नरेन्द्रो दधिवाहनः। तामादातुं शतानीको, नौसैन्येन स्म गच्छति॥२४॥ निशैकया गतश्चम्पामवेष्टयदचिन्तिताम्। चम्पापतिः पलायिष्ट, तदानीं दधिवाहनः / / 25 / / यद्ग्राहो घोषितस्तत्र, शतानीकमहीभुजा। तदनीकभटाश्चम्पा, स्वेच्छया मुमुचुस्ततः / / 26 / / औष्टिकः कोऽपि जग्राह, दधिवाहनवल्लभाम्। वसुमत्या समं पुत्र्या, नश्यन्तीं धारिणीं तदा // 27 // कृतकृत्यः शतानीको, निजं नगरमागमत्। औष्टिकोऽप्याह लोकानां, पल्ल्येषा मे भविष्यति // 28 // विक्रेष्ये कन्यकां चैतां, राज्ञी श्रुत्वेति दुःखिता। मृता हृदयसंघट्टात्, स्वशीलभंशशङ्कया।।२६।। दध्यिवानौष्टिकोऽथान्तर्युक्तं नोक्तमिदं मया। सुताऽथ रुदती तेन, नीता संबोध्य चाटुभिः // 30|| चतुष्पथेऽथ विक्रेतु, दत्त्वा मूनि तृणं धृताम्। कन्यामनन्यसामान्यां, दृष्ट्वा श्रेष्टी धनावहः / / 31 / / दध्यौ राज्ञः सुता कस्यापीश्वरस्याथवा भवेत्।