________________ अजोगि 208- अभिधानराजेन्द्रः - भाग 1 . प्रतिपित्सुर्योगनिरोधार्थमुपक्र मते / तत्र पूर्व बादरकाययोगेन गतिमनुष्याऽनुपूर्वीमनुष्यायुः पञ्चेन्द्रियजातित्रससुभगा-देययशःकीर्ति बादरमनोयोग निरुणद्धि, ततो वाग्योगम् / ततः सूक्ष्मकाययोगेन पर्याप्तबादरतीर्थकरोचैर्गोत्ररूपाणां त्रयोदशप्रकृतीनां सत्ताव्यवच्छेदः। बादरकाययोगं, तेनैव सूक्ष्ममनोयोग सूक्ष्मवाग्योगं च / सूक्ष्मकाययोग अन्ये पुनराहुः - मनुष्यानुपूर्व्या द्विचरमसमये व्यवच्छेदः, उदयाभावात्। तु सूक्ष्मक्रियमनिवर्ति शुक्लध्यानं ध्यायन् स्वावष्टम्भेनैव निरुणद्धि, उदयवतीनां हि स्तिबुकसंक्रमाभावात् स्वस्वरूपेण चरमसमये दलिक अन्यस्यावष्टम्भनीयस्य योगान्तरस्य तदाऽसत्त्वात् / तद्ध्यान- दृश्यत एवेति युक्तस्तासां चरमसमये सत्ताव्यवच्छेदः। आनुपूर्वीनाम्नांदु, सामर्थ्याच वदनोदरादिविवरपूरणेन संकुचितदेहत्रिभागवर्तिप्रदेशो चतुर्णामपि क्षेत्रविपाकतया भवापान्तरालगतावेवोदयः, तेन भवस्थस्य भवति / तदनन्तरं समुत्सन्नक्रियमप्रतिपाति शुक्लध्यानं ध्यायन् तदुदयसंभवः, तदसंभवाच्चायोग्यावस्था द्विचरमसमये एव, मध्यमप्रतिपत्त्या ह्रस्वपञ्चाक्षरोदिगरणमात्रकालं शैलेशीकरणं मनुष्यानुयाः सत्ताव्यवच्छेद इति तन्मतेन द्विचरमसमये प्रविशति / कर्म०२ कर्म त्रिसप्ततिप्रकृतीनां सत्ताव्यवच्छेदः, चरमसमये द्वादशानामिति / अजोगिकेवलि(ण)-पुं०(अयोगिकेवलिन्) अयोगी चाऽसौ केवलीच ततोऽनन्तरसमये कोशबन्धमोक्षलक्षणसहकारिसमुत्थस्वभावविशेषाद् अयोगिकेवली / निरुद्धमनःप्रभृतियोगे शैलेशीगते, स०१४ सम०॥ एरण्डफलमिव भगवानपिकर्मसंबन्धनि-मोक्षलक्षणसहकारिविगतक्रियानिवर्ति शुक्लध्यानं ध्यातवांश्चायोगिकेवली समुत्थस्वभावा-विशेषादूध्वं लोकान्ते गच्छति / स चोर्ध्वं गच्छन् निःशेषितमलकलङ्कोऽवाप्तशुद्धनिजस्वभाव ऊर्ध्वगतिपरिणामः ऋजुश्रेण्या यावत्स्वाकाशप्रदेशेष्विहावगाढस्तावदेव प्रदेशानूर्ध्वमप्यस्वाभाव्यान्निवातप्रदेशप्रदीप्तशिखावदूर्ध्वं गच्छत्येकसमयेना- वगाहमानो विवक्षितसमयात् चाऽन्यत् समयान्तरमस्पृशन्गच्छति। उक्तं ऽऽलोकान्तात् / सम्म० 5 काण्ड / कर्म०। अयं च शैलेशीकरणं चाऽऽवश्यकचूर्णी- जत्तिए जीवो अवगाये तावइयाए ओगाहणाए 7 चरमसमयानन्तरमुच्छिन्नचतुर्विधकर्मबन्धनत्यादष्ट मृत्तिकालेपि उज्जुगं गच्छइ, न वंकं बीयं च समयं न फुसइत्ति। तत्र च गतः सन् भगवान् लिप्ताधोनिमग्र क्र मापनीतमृत्तिकालेपजलतलमर्यादोर्ध्वगामि शाश्वतं कालमवतिष्ठते। पं०स०१द्वा०। तथाविधाऽलाबुवदूर्ध्वलोकान्ते गच्छति, नापरतोऽपि, मत्स्यस्य अजोगिभवत्थ-पुं०(अयोगिभवस्थ) अयोगी चासौ भवस्थजलकल्पं गत्युपष्टम्भकधर्मास्तिकायाभावात् / स चोर्ध्वं गच्छन् __ श्चायोगिभवस्थः / शैलेश्यवस्थामुपगते, नं०। ऋजुश्रेण्या यावत् स्वाकाशप्रदेशेष्ववगाढस्तावदेव प्रदेशादूर्ध्वमवगाह अजोगिभवत्थकेवलणाण-न०(अयोगिभवस्थकेवलज्ञान) 6 तवा मानो विवक्षितसमयाच समयान्तरमसंस्पृशन् गच्छति / शैलेशीकरणव्यवस्थितस्य केवलज्ञाने / नं०। ('केवल-नाण' शब्दे तदुक्तमावश्यकचूर्णीजत्तिए जीवो अवगाढो तावइयाए ओगाहणाए उड्डे व्याख्याऽस्य द्रष्टव्या) उज्जुगं गच्छइ, न वंकं बीयं च समयं न फुसइ त्ति / दुःषमाऽन्धकारनिमनजिनप्रवचनप्रदीपप्रतिमाः श्रीजिनभद्रगणि-पूज्या अप्याहुः - अजोगिसंतिगा-स्त्री०(अयोगिसत्ताका) अयोगिकेवलिनि सत्ता यासा उजुसेढीपडिवण्णो, समये समयंतरं अफुसमाणो। एगसमयेण सिज्झइ, ता अयोगिसत्ताकाः / चतुर्दशगुणस्थानिनि लब्धसत्ताकासु प्रकृतिषु, अह सागारोवउत्तो सो // 1|| कर्म०२ कर्म० / प्रव०। पं०सं०१ द्वारा अजोगिकेवलिगुणठाण -न०(अयोगिकेवलिगुणस्थान) 6 त०। अजोग्ग-त्रि०(अयोग्य) अनुचिते, पञ्चा० 10 विव०। चतुर्दशे गुणस्थाने, कर्म० 1 कर्म०। न योगी अयोगी, अयोगी चासौ अजोणिभूय-न०(अयोनिभूत) विध्वस्तयोनौ प्ररोहासमर्थ, केवली च अयोगिकेवली। तस्य गुणस्थानमयोगि-केवलिगुणस्थानम्, दश। तस्मिश्च वर्तमानः कर्मक्षपणाय व्युपरतक्रिय-मनिवृत्ति ध्यानमारोहति। अजोणिय-पुं०(अयोनिक) न०ब०। सिद्धे, स्था०२ ठा० 1 उ०। आह च- स ततो देहत्रयमोक्षार्थम-निवृत्तसर्ववस्तुगतम् / उपयाति अजोसिय-त्रि०(अजुष्ट) असेविते, "जे विण्णवणा अ- जोसिया"। समुच्छिन्नक्रियमतमस्कं परं ध्यानम् // 1 // एवमसावयोगिकेवली सूत्र०१ श्रु०२ अ०१ उ०। स्थितिघातादिरहितोयान्युदयवन्ति कर्माणि तानि स्थितिक्षयेणानुभवन् अज्ज-धा०(अज) प्रतियत्ने, भवादि०, पर०, सक०, सेट्। अर्जेविटवः। क्षपयति / यानि पुनरुदयवन्ति तदानीं न संभवन्ति तानि वेद्यमानासु ___8 / 4 / 108 / इति प्राकृतसूत्रेण विढवादेशाभावे, अजइ, अर्जति। प्रकृतिषु स्तिबुकसंक्रमेण संक्रमयन् वेद्यमानप्रकृतिरूपतया वा आनर्ज / आर्जीत् / प्रा० अजिजइ, अय॑ते / प्रा०। अर्ज संस्कारे, वेदयमानस्तावद् याति यावदयोग्यवस्थाद्विकचरमसमयः, तस्मिश्च चुरा०, उभ०, सक०, सेट्। अर्जयति-ते। आर्जिजत्-त। "अनुपधन् द्विचरमसमये देवगतिदेवानुपूर्वीशरीरपञ्चबन्धनञ्चकसंघातपञ्चक पितृद्रव्यं, श्रमेण यदुपार्जयेत् 'स्मृतिः / वाच०। संस्थानषट् काङ्गोपाङ्गत्रयसंहननषट्क्वर्णादिविंशतिपराघातो *अज्ञ-त्रि०ानताज्ञो ञः।८।२।३। इति जलोपे द्वित्वं जस्य। पघातागुरुलघूच्छ्वासप्रशस्ताऽप्रशस्तविहायोगतिस्थिराऽस्थिर ज्ञानरहिते मूर्खे, प्रा० शुभाशुभसुस्वरदुःस्वरदुभंगप्रत्येकानादेयायशः कीर्तिनिर्माणापर्याप्तकनीचैर्गोत्रसाताऽसाताऽन्यतराऽनुदितवेदनस्वरूपाणि *अद्य-(अव्य०) अस्मिन्नहनि इदं शब्दस्य निपातः सप्तम्यर्थे / उत्त०३ द्विसप्ततिसंख्यानि स्वरूपसत्तामधिकृत्य क्षयमुपगच्छन्ति। चरमसमये अ०। सूत्र०। वर्तमानदिने, नि०चू०६ उ० "अञ्जो ! अज्जम्ह सफलं स्तिबुकसंक्रमेणोदयवर्तीषु प्रकृतिषु मध्ये संक्रम्यमाणत्वात् / संक्रमश्व जीअं"। प्रा०॥ अद्यतया वाऽधुनातनतया वर्तमानकाल सर्वाऽप्युक्तस्वरूपो मूलप्रकृत्यभिन्नासु परप्रकृतिषु द्रष्टव्यः / इत्यर्थः / भ०१४ श०६ उ०।वैभारपर्वतस्याऽधः स्थे हृदे, पुं०भ०२ मूलप्रकृत्यभिन्नाः, संक्रमयति गुणत उत्तराः प्रकृतीः, इति श०५ उ०। वचनात् / चरमसमये च साताऽसाताऽन्यतरवेदनीयमनुष्य- | *अब्ज-न० अप्सु जायते / जन-ड। 7 त०। पञ, शङ्ख , पुं०न०॥