________________ अजीवरासि २०७-अभियानराजेन्द्रः - भाग 1 अजोगि स० अजीवरासि-पुं०(अजीवराशि) राशिभेदे, स०। अजुगलिअ-त्रि०(अयुगलित) असमश्रेणिस्थे, अजुगलिआ, अतुरंता, अजीवरासी दुविहा पन्नत्ता। तंजहा-रूवी अजीवरासी, अरूवी विगहरहिआ वयंति पढमं तु ध०५ अधि०। पं०व० ओ०। अजीवरासी य / से किं तं अरूवी अजीवरासी? अरूवी | अजुण्णदेव-पुं०(अजीर्णदेव)अलावुद्दीनाऽऽगमनसमया-त्प्राग्भाविनि अजीवरासीदसविहा पन्नत्ता। धम्मत्थिकाए० जाव अद्धासमए। जैननरेन्द्रभेदे, ती०२७ कल्पा रूवी अजीवरासी अणेगविहा। अजुत्त-त्रि०(अयुक्त) युज-क्त / न००। विषयान्तरासक्ततया तत्राऽजीवराशिर्द्विविधः, रूप्यरूपिभेदात् / तत्राऽरूप्यजीव- कर्तव्येष्वनवहिते, अनुचिते, आपद्गते, असंयुक्ते. "अयुक्तः प्राकृतः राशिर्दशधा, धर्मास्तिकायस्तद्देशस्तत्प्रदेशश्चेति / एवमधर्मा- स्तब्धः "अयुक्तोऽनवहितः। अयोग्ये, बहिर्मुखे युक्तिशून्ये, अनियोजिते स्तिकायाकाशास्तिकायावपि वाच्यौ। एवं नव / दशमोऽद्धासमय इति। च। वाच०। बुद्ध्या चिन्त्यमाने अनुप-पत्तिक्षमे सूत्रदोषविशेषदुष्ट, न०॥ रूप्यजीवराशिश्चतुर्दा- स्कन्धाः,देशाः,प्रदेशाः, परमाण-वश्चेति। तेच यथा- तेषां कटतटभ्रष्टैगजानां मदबिन्दुभिः / प्रावर्त्तत नदी घोरा, वर्णगन्धरसस्पर्शसंस्थानभेदतः पञ्चविधाः संयोगतोऽनेकविधा इति। हस्त्यश्वरथवाहिनी॥११॥ इत्यादि। विशे०आ०म०द्वि०। अनु०। बृ०। अजुत्तरूव-त्रि०(अयुक्तरूप) न० ब०।असंगतरूपे, अनुचित वेषे, स्था० अजीवविजय-पुं०न०(अजीवविचय) धर्माऽधर्माकाश कालपुद्गला 4 ठा०३ उ०। नामनन्तपर्यायात्मकानामजीवानामनुचिन्तने, सम्म० 4 काण्ड। अजूरणया-स्त्री०(अजीर्णता-(अजरणता) शरीरजीर्णत्वा-ऽविधाने, अजीववेयारणिया-स्त्री०(अजीववैदारणिका-अजीववैक्र य पा०। ध०। शरीरापचयकारिशोकानुत्पादने, "वहूण पाणाणं जाव सत्ताणं णिका)(अजीववैचारणिका-अजीववैतारणिका) अजीवं विदारयति अदुक्खणयाए असोयणयाए अजूरण-याए" / भ०७ श० 6 उ०। स्फोटयति, अजीवमसमानभागेषु विक्रीणाति, द्वैभाषिको विचारयति, पुरुषादिविप्रतारणबुद्ध्याऽजीवं भणत्येतादृशमेतदिति यत्सा तथा। अजोग-पुं०(अयोग)न० ताशैलेशीकरणे, सकलयोगचाप-ल्यरहिते अजीववैदा-(वैक्रय-)(वैचा-)(वैता-) रणिक्याः क्रियाया भेदे, स्था० योगे च / 'प्रीतिभक्ति वचो सङ्गैः, स्थानाद्यपि चतुर्विधम् / २ठा०१ उ०। तस्मादयोगयोगाप्तेर्मोक्षयोगः क्रमाद् भवेत् // 1 / / अष्ट०२८ अष्ट। "तत्रायोगाद्योगमुख्याद्,भवोपग्राहिकर्मणाम् / क्षयं कृत्वा प्रयात्युच्चैः, अजीवसामंतोवणिवाइया-स्त्री०(अजीवसामन्तोपनि-पातिकी) कस्यापि रथो रूपवानस्ति,तं च जनो यथा यथा प्रलोकयति प्रशंसति परमानन्दमन्दिरम्" // 1 // द्वा०२५ द्वा०। अतस्त्वयोगो योगानां, योगः पर उदाहृतः / मोक्षयोजनभावेन, कर्मसंन्यासलक्षणः |1|| ल०। च, तथा तथा तत्स्वामी हृष्यतीति / रथादौ हृष्यतः क्रियात्मके सामन्तोपनिपातिक्याः क्रियाया भेदे, स्था०२ ठा०१ उ०। अव्यापारे, द्वा०२५ द्वा०। असम्भवे च / द्वा० 10 द्वा०। अप्राशस्त्ये, न०ता ज्योतिषोक्त तिथिवारादीनां दुष्ट योगे, "अयोगः सिद्धियोगश्च, अजीवसाहत्थिया-स्त्री०(अजीवस्वाहस्तिका) * स्वहस्त द्वावेतौ भवतो यदि / अयोगो हन्यते तत्र, सिद्धियोगः प्रवर्तते" ||1|| गृहीतेनैवाजीवेन खड्गादिनाऽजीवं मारयति सा अजीव-स्वाहस्तिकी, स्वहस्तेनाजीवं ताडयतोऽजीवस्वाहस्तिका / स्वाहस्तिक्याः क्रियाया राजमार्तण्डः / नम्ब०। विधुरे, कूटे कठिनोदये, सुश्रुतोक्ते वमनापशमनीये रोगभेदे च / यत्राध्मानं हृदयग्रहस्तृष्णा मूर्छा दाहश्च भेदे, स्था०२ ठा०१ उ०। भवति तमयोगमित्याचक्षते, तमाशु वमयेदिति / वाच०। अजीवापञ्चक्खाणकिरिया-स्त्री०(अजीवाप्रत्याख्यान-क्रिया) अजोगया-स्त्री०(अयोगता) योगनिरोधोत्तरं शैलेशीकरअजीवेषु मद्यादिषु अप्रत्याख्यानात्कर्मबन्धनरूपे ऽप्रत्याख्यान णात्प्राग्वर्तमानायामवस्थायाम्, औ०। 'योगणिरोहं करेइ, करेइत्ता क्रिया दे, स्था०२ ठा० 1 उ01 अजोगत्तं पाउणइ, अजोगत्तं पाउणित्ता इसिं रहस्स०"। औ०। अजीवाभिगम-पुं०(अजीवाभिगम)६त०।गुणप्रत्यया वध्यादिप्रत्यक्षतः अजोगरूव-त्रि०(अयोगरूप) 6 ब०। अघटमानके, "अजोरूवं इह पुद्गलास्तिकायाद्यभिगमे, स्था० 3 ठा०२ उ01 "से किं तं अजीवाभिगमे ? अजीवाभिगमे दुविहे पन्नत्ते / तं जहा रूविअजीवाभिगमे संजयाणं, पावं तु पाणाण य संझकाउं'। सूत्र०२ श्रु०६ अ०| य, अरूविअजीवाभिगमे य / से किं तं अरूवि-अजीवाभिगमे ? अजोगि(ण)-पुं०(अयोगिन्) न सन्ति योगा यस्य / स्था० २ठा० 1 अरूविअजीवाभिगमे दसविहे पन्नत्ते / तं जहा-धम्मत्थिकाए एवं जहा | उ०। बहुव्रीहेमत्वर्थी य इति / यथा-सर्वधनी / सर्वधनापन्नवणाए जाव। से तं अरूवि-अजीवाभिगमे०"। जी०१ प्रतिक देराकृतिगणत्वात् / दर्शान योगीति वा योऽसावयोगी। स्था०२ ठा० अजीवुभव -त्रि०(अजीवोद्भव) अजीवप्रभवे, दश०१अ० 1 उ० निरुद्धयोगे, स्था० 4 ठा०४ उ०। अजु-त्रि०(अयु) युक् मिश्रणे इत्ययं परैरमिश्रणे चेत्यर्थेऽभिधीयते। शैलेश्यवस्थायाम, सूत्र०२ श्रु०३ अ01 आव०। कर्म०। अतोयौतिपृथग्भवति इति, यु-विचि, छान्दसत्वाद् गुणाभावः। न युरयुः / कथमयोगित्वमसावुपगच्छतीति चेत् ? उच्यते - स भगवान् सयोगिके वली जघन्यतोऽन्तर्मुहूर्तमुकृष्टतो देशानां पूर्वकोटिं अपृथग्भूते,"धियोऽयो नः प्रचोदयात्"। जैगा०। विहृत्य कश्चित्कर्मणां समीकरणार्थ समुद्घातं करोति, यस्य अजुअलवण्णा-(देशी) अम्लिकावृक्षे / दे० ना० 1 वर्ग। वेदनीयादिकमायुषः सकाशादधिकतरं भवति, अन्यस्तु न अजुअलवण्णो-(देशी) सप्तच्छदनामके वृक्षविशेषे। दे० ना० 1 वर्ग। करोति / (के वलिसमुग्घाय शब्दे चैतद् वक्ष्यामः) भवोपग्राहिअजुलो-(देशी) सप्तच्छदवृक्षविशेषे, दे०ना० 1 वर्ग। कर्मक्षपणाय लेश्यातीतमत्यन्ताप्रकम्पं परमनिर्जराकारणं ध्यानं