SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ अजीब 205 - अभिषानराजेन्द्रः-भाग 1 अजीवपण्णवणा पुद्गलानां वर्णगन्धरसस्पर्शसंस्थानानां भेदान् वक्ष्ये / अथ तेषां | अजीवकायअसंजम-पुं०(अजीवकायासंयम) पुस्तकाक्रमेण प्रत्येकं संख्या वदति / तद्यथा- एकस्मिन्नेकस्मिन् पुद्- दीनामजीवकायानां ग्रहणपरिभोगानुपरमेण तत्समाश्रित-जीयविधाते, गलाश्रितवर्णे गन्धौ द्वौ, रसाः पञ्च,स्पर्शा अष्टौ, संस्थानानि पञ्च, एवं स्था०७ ठा०। सर्वेऽपि विंशतिर्विशतिर्भदा भवन्ति। कृष्णनीललोहितपीत- शुक्लानां अजीवकायअसमारंभ-पुं०(अजीवकायासमारम्भ) पुस्तकादीनां पञ्चवर्णानां प्रत्येकं प्रत्येकं विंशतिभेदमीलनात् 2+5+5+5= __ ग्रहणपरिभोगतस्तदाश्रितजीवानां परितापकरणे, स्था०७ ठा० 2045=100, शतं भेदा वर्णपुद्गलस्य / अथ गन्धयोर्द्वयोः अजीवकायआरंभ-पुं०(अजीवकायारम्भ) पुस्तकादीनां ग्रहणषट्चत्वाशिद्भेदाः भवन्ति। तद्यथा-वर्णाः पञ्च, रसाः पञ्च, स्पर्शा अष्टौ, परिभोगतस्तदाश्रितजीवानामुपद्रवणे, स्था०७ ठाण संस्थानानि पञ्च / एवं सर्वे त्रयोविंशति-संख्याकाः / ते च अजीवकायसंजम-पुं०(अजीवकायसंयम)पुस्तकादीनामसुगन्धदुर्गन्धतः त्रयोविंशतित्रयो विंशतिप्रमिताः / उभयमीलने 5+5+8+5-2342-46, षट्चत्वाशिंभवन्ति।अथरसपुद्गलानां जीवकायानां ग्रहणपरिभोगोपरमे ,स्था०७ ठा०। आव०। प्रश्न शतं भेदा भवन्ति। तद्यथा-वर्णाः पञ्च, गन्धौ द्वौ, स्पर्शा अष्टौ, संस्थानानि अजीवकिरिया -स्त्री०(अजीवक्रिया) जीवस्य पुद्गलसमुपञ्च / एवं विंशतिर्भे दाः / प्रत्येकं प्रत्येकं तिक्त कटुकषा दायस्य यत्कर्मेर्यापथ्यं तया परिणमनं साऽजीवक्रि या / याऽम्लमधुरादिपञ्चभिर्भक्ताः सन्तः५+२+५+५=२०४५=१००,शतं "अजीवकिरियादुविहा पण्णत्ता।तं जहा- ईरियावहिया चेव, संपराइया भेदा भवन्ति / अथ स्पर्शभेदाः षत्रिंशदधिकशतम् / तद्यथा- वर्णाः चेव"। स्था०२ ठा०२ उ०। पञ्च, गन्धौ द्वौ, रसाः पञ्च, संस्थानानिपञ्च / एवं सप्तदश भेदाः तेच | अजीवणिस्सिय-त्रि०(अजीवनिःश्रित) अजीवा खरमृदुगुरुलधुरूक्षस्निग्धशीतोष्णपुद्गलैः अष्टाभिर्गुणिताः ७ठा। 5+2+5+5=1748-136, षट्त्रिंशदधिकं शतं भेदा भवन्ति / *अजीवनिःसृत-त्रि० अजीवेभ्यो निर्गते, स्था०७ ठा०। प्रज्ञापनायां स्पर्शपुद्गलानां चतुरशीत्यधिकशतं भेदा उक्ताः सन्ति। अजीवदव्वविभत्ति-स्त्री०(अजीवद्रव्यविभक्ति) अजीवद्रव्याणां तद्यथा-वर्णाः पञ्च,रसाः पञ्च,गन्धौ द्वौ, स्पर्शाः षट् ,एवं गृह्यन्ते। यतो विभागरूपे विभक्तिभेदे, अजीवद्रव्यविभक्तिस्तु रूप्यरूपिद्रव्यभेदाद् हि यत्र खरस्पर्शः पुद्गलो गण्यते, तत्र तदा मुदुः पुद्गलो न द्विधा / तत्र रूपिद्रव्यविभक्तिश्चतुर्धा / तद्यथा स्कन्धाः, स्कन्धदेशाः, गण्यते। यत्र स्निग्धो गण्यते, तदा तत्र रूक्षोन गण्यते। परस्परविरोधिनौ स्कन्धप्रदेशाः, परमाणुपुद्गलाश्च। अरूपिद्रव्यविभक्तिर्दशधा / तद्यथाहि एकत्र न तिष्ठतः, तस्मात् स्पर्शाः षट्, संस्थानानि पञ्च, एवं सर्वे धर्मास्तिकायो धर्मास्तिकायस्य देशो धर्मास्तिकायस्य प्रदेशः / मिलितास्त्रयोविंशतिर्भवन्ति / ते त्रयोविंशतिभेदाः प्रत्येक एवमधर्माकाशयोरपि प्रत्येकं त्रिभेदता द्रष्टव्या। अद्धासमयश्च दशम इति / खरमृदुगुरुलघु स्निग्धरुक्षशीतोष्णा-द्यष्टाभिः पुद्गलैगुणिताः सूत्र०१ श्रु०५ अ०१ उ०। 5+2+5+5+6%2348-184, चतुरशीत्यधिकशतं भेदा भवन्ति। अजीवदिट्ठिया-स्त्री०[अजीवदृष्टिका (जा)] अजीवानां चित्र कर्मादीनां वीतरागोक्तं वचः प्रमाणम्, येन यादृशं ज्ञातं तेन तादृशं व्याख्यातम् , तत्त्वं केवली वेद। दर्शनार्थं गच्छतो गतिक्रियारूपे दृष्टिकायाः क्रियाया भेदे, स्था०२ठा० १उ०। अथोपसंहारेणोत्तरग्रन्थसम्बन्धमाहएसा अजीवविभत्ती, समासेण वियाहिया। अजीवदेस- पुं०(अजीवदेश) धर्माधर्मास्तिकायादिदेशेषु, भ० एषाऽजीवविभक्तिः समासेन संक्षेपेण व्याख्याता।उत्त०३६ अादश01 16 श० 8 उ०। भला प्रज्ञा०ाजी०। श्रा० आ०चूकानं० सूत्रादर्शास्था०।"णत्थि अजीवधम्म -पुं०(अजीवधर्म) अचेतनानां मूर्तिमतां द्रव्याणां जीवा अजीवा वा, णेवं सण्णं णिवेसए"। सूत्र०ा ('अस्थिवाय' शब्दे वर्णगन्धरसस्पर्शेषु, अमूर्तिमतांद्रव्याणां धर्माधर्माकाशानां गत्यादिकेषु व्याख्यास्यामः) धर्मेषु, सुत्र०२ श्रु० 1 अ०॥ अजीवआणवणिया-स्त्री०(अजीवाज्ञापनिका) आज्ञापनि-काजन्यः अजीवपञ्जव-पुं०(अजीवपर्याय) अजीवानां पर्यायेषु, प्रज्ञा०। पर्याया कर्मबन्धोऽप्याज्ञापनिका / अजीवविषयाऽऽज्ञापनिका अजीवा गुणा विशेषा धर्मा इत्यनान्तरम् / प्रज्ञा०५ पद / ज्ञापनिका / 'अजीवमाज्ञापयतः' इत्यादेशनरूपाया आज्ञापनिक्याः अजीवपज्जवा णं भंते ! कइविहा पण्णत्ता ? गोयमा ! क्रियाया भेदे, स्था०२ ठा० 1 उ०) दुविहा पण्णत्ता / तं जहा- रूविअजीवपज्जवा य अरूवि*अजीवानायनी-स्त्री०। अजीवविषया आनायनी, अजीवमाना अजीवपञ्जवा य / अरूविअजीवपज्जवा णं भंते ! कतिविहा यनम्। आनायनरूपायाः क्रियाया भेदे, स्था० 2 ठा०१ उ०। पण्णत्ता? गोयमा! दसविहा पण्णत्ता? तं जहा-धम्मत्थिकाए, अजीवआरंभिया-स्त्री०(अजीवारम्भिका) या चाजीवान् धम्मत्थिकायस्स देसे, धम्मत्थिकायस्स पदेसा। अधम्मत्थिजीवकलेवराणि पिष्टादिमयाऽजी वाकृतींश्च वस्त्रादीन्वाऽऽर-भमाणस्य काए, अधम्मत्थिकायस्स देसे, अधम्मत्थिकायस्स पदेसा। सा अजीवारम्भिका / आरम्भिक्याः क्रियाया भेदे, स्था० 2 ठा० 1 आगासस्थिकाए, आगासत्थिकायस्स देसे, आगासस्थि-कायस्स पदेसा। अद्धासमए / रूविअजीवपजवा णं भंते ! कतिविहा अजीवकाय-पुं०(अजीवकाय) अजीवाश्च तेऽचेतनाः कायाश्च पण्णत्ता ? गोयमा! चउविहा पण्णत्ता।तंजहा-खंधा, खंधदेसा, राशयोऽजीवकायाः। जीवविपरीतेषु धर्माधर्माकाशपुद्गलेषु, भ०७ श० खंधपदेसा, परमाणुपोमगला / तेणं भंते ! किं संखेज्जा, असंखेजा, १०उ01 अणता? गोयमा! नोसंखिज्जा, नो असंखिज्जा,अणंता।सेकेणट्टेणं उग
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy