SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ अजिआ 203 - अभिधानराजेन्द्रः - भाग 1 अजीव अजिआ-स्त्री०(अजिता) अवसर्पिण्याश्चतुर्थस्याभिनन्दनजिनस्य | अजियसेण-पुं०(अजितसेन) जम्बूद्वीपस्थचतुर्थे कुलकरे, (स्पष्टोऽयं प्रवर्तिन्याम्, "अभिणंदणस्स अजिआ, कासवी सुमती जिणिंदस्स'।। 'अजिअसेण' शब्दे) ति। अजिया-स्त्री०(अजिता) अवसर्पिण्याश्चतुर्थस्याभिनन्दनजिनस्य अजिइंदिय-त्रि०(अजितेन्द्रिय) न जितानि श्रोत्रादीनीन्द्रियाणि येन | प्रवर्तिन्याम्, (अस्मिन् विषये 'अजिआ' शब्दो द्रष्टव्यः) स तथा / इन्द्रियावशे, "अजिइंदियसोवहिया, वहगा जइ ते णाम | अजीर-न०(अजीर्ण) आहारस्याऽजरणे, तद्भावे च रोगोत्पत्तिः। व्य०१ पुजंति'। दश०नि० 1 अ० असर्वज्ञत्वे, स्था० 5 ठा०। उ०। जंग ज्ञा० वि० उपा०। अजिण-न०(अजिन) अजति क्षिपति रज आदि आवरणेन। अजीव-पुं०(अजीव) न जीवा अजीवाः / जीवविपरीतस्वरूपेषु *अज-इनच, नव्यादेशः।वाचा मृगादिचर्मणि, उत्त०५ अ आचाo धर्माधर्माकाशपुद्गलास्तिकायाऽद्धासमयेषु, प्रज्ञा०१पदा ते च चतुद्धा, सूत्र०। चर्मधारित्वे, "चीराजिणं नगिणिणं, जडी- संघडिमुंडिणं'। उत्त० नामस्थापनाद्रव्यभावभेदात्। द्रव्याजीवाः / यदा पुद्गलद्रव्यमजीवरूपं 5 अन जिनोऽजिनः। नत०। अवी-तरागे, भ० 15 श० 1 उ०। सकलगुणपर्यायविकलतया कल्प्यते, तदा तद्व्यतिरिक्तो द्रव्याजीवः, भावे चाजीवद्रव्यस्य पुद्गलस्वरूपस्य दशविधपरिणामोऽजीव इति असर्वज्ञे, पुं०।"अजिणा जिणसंकासा जिणाइवाऽवितहं वागरेमाणा" / प्रक्रमः / ततः शब्दादयः पञ्च शुभाशुभतया भेदेन विवक्षिताः। तथाच औ०। कल्प०। स्था। संप्रदायःशब्दस्पर्श- रसरूपगन्धाः शुभाश्चाशुभाश्चेति। उत्त०३५ अ०। अजिण्ण-न०(अजीर्ण)अजरणे परिपाकमनागते,त्रि०। अजीर्णे एतेषां द्रव्यतः क्षेत्रतः कालतो भावतश्च व्याख्याऽभोजनम् / एतदपि गृहिभिर्धर्मोऽयमस्माकमिति बुद्ध्या कार्यम्। रूविणो य अरूवी य, अजीवा दुविहा भवे / तथाऽजीर्णेऽजरणे पूर्वभोजने, अथवाऽजीर्णे परिपाकमनागते पूर्व अरूवी दसहा वुत्ता,रूविणो विचउव्विहा॥४॥ भोजनेऽर्धजीणे इत्यर्थः। अभोजनं भोजनत्यागः / अजीर्णभोजने हि सर्वरोगमूलस्य वृद्धिरेव कृता भवति / यदाह- "अजीर्णप्रभवा रोगाः" अजीवा द्विविधा भवेयुः। एके अजीवा रूपिणो रूपवन्तः, च पुनरन्ये इति। तत्राजीर्णं चतुर्विधम्- "आमं विदग्धं विष्टब्धं, रसशेषं तथा परम्। अजीवा अरूपिणोऽरूपवन्तः। तत्र रूपं स्पर्शाद्याश्रयभूतं मूर्त, तदस्ति येषु ते रूपिणः, तद्-व्यतिरिक्ता अरूपिण इत्यर्थः। तत्रारूपिणो-ऽजीवा आमे तु द्रवगन्धित्वं, विदग्धे धूमगन्धिता / / 1 / / विष्टब्धे गात्रभङ्गोऽत्र, दशधा उक्ताः, रूपिणोऽजीवाश्चतुर्विधाः प्रोक्ताः / / 4 / / रसशेषेतु जाम्बता" द्रवगन्धित्वमिति। द्रवस्य गूथस्य कुथिततक्रादेरिव गन्धो यस्यास्ति तत्तथा, तद्भावस्तत्त्व मिति / 'मलवातयोर्विगन्धो, पूर्व दशविधत्वमाहविड्भेदो गात्रगौरवमरौच्यम् / अविशुद्धश्वोद्गारः, षडजीर्णव्यक्ति धम्मत्थिकाएतद्देसे,तप्पएसे य आहिए। लिङ्गानि ||1|| "मूप्रिलापो वमथुः प्रसेकः सदनं भ्रमः। उपद्रवा अहम्मे तस्स देसे य, तप्पएसेय आहिए।५।। भवन्त्येते, मरणं वाऽप्यजीर्णतः" ||1|| प्रसेक इत्यधिकनिष्ठी आगासे तस्स देसे य, तप्पएसेय आहिए। वनप्रवृत्तिः, सदनमित्यङ्गग्लानिरिति / ध०१ अधिo| "जिन्नाजिण्णे अद्धा-समयए चेव, अरूवी दसहा भवे // 6 // अभोयणं बहुसो" जीर्णाजीणे च भोजने बहुशः, एष आयुष उपक्रमः। अरूपी अजीव एवं दशधा भवेदिति द्वितीयगाथायामन्वयः। प्रथम अस्माद् म्रियन्ते प्राणिन इत्यर्थः / आव० अ० जी०। एतत्प्रतीकारो धर्मास्तिकाय:धरति जीवपुद्गलौ प्रति गमनोपकारिणे ति यथा- भवेदजीर्ण प्रति यस्य शङ्का, स्निग्धस्य जन्तोर्बलिनोऽन्नकाले। धर्मस्तस्याऽस्तयः प्रदेशसद्भावास्तेषां कायः समूहो धर्मास्तिकायः, पूर्व स शुण्ठीमभयामशङ्कः, संप्राश्य भुञ्जीत हितं हि पथ्यम्॥१॥ इति सर्वदेशानुगतसमानपरिणतिमद् द्रव्यमिति भावः 1, पुनस्तद्देशस्य चक्रः।"अजीर्णे भोजने वारि, जीर्णे वारि बलप्रदम्' इति वैद्यके / धर्मास्तिकायस्य कतमो विभागो देशस्तृतीयचतुर्थादिभागस्तद्देशो कत्तरिक्तः / जीर्णो वृद्धः तदभिन्ने, त्रि०। वाचा धर्मास्तिकायदेशः 2, तथा पुनस्तत्प्रदेशस्तस्य धर्मास्तिकायअजिम्मकंतणयणा-स्त्री०(अजिह्मकान्तनयना) अजिोऽमन्दे विभागस्य अतिसूक्ष्मो निरंशोऽशः प्रदेशो धर्मास्तिकायप्रदेशभद्रभावतया निर्विकारचपल इत्यर्थः, कान्ते नयने यासां तास्तथा / स्तीर्थकरैराख्यातः कथितः 3, एवमधर्मो जीवपुद्गलयोः स्थिरकारी धर्मास्तिकायाद् विरुद्धोऽधर्मास्तिकायः 4, पुनस्तस्य अधर्मास्तिसुभगत्वयतत्वसहजचपलत्वभाजनलोचनासु, अजिम्हकंतणयणा कायस्यापि देशस्तद्देश एकः कश्चिद्भागोऽधर्मास्तिकायदेशः 5, पत्तलधवलायतआयतंबलोअणाओ। जं०२ वक्षः। एवं पुनस्तस्याधर्मास्तिकायस्य प्रदेशोंऽशस्तत्प्रदेश आख्यातोअजित-त्रि०(अजित) अपराजिते. ('अजिअ' शब्देऽस्य विस्तरः) ऽधर्मास्तिकायप्रदेश इत्यर्थः 6, इत्यनेन षड्भेदा अरूपिणोअजियदेव-पुं०(अजितदेव ) मुनिचन्द्रसुरेः शिष्ये, (निरूपणमस्य ऽजीवद्रव्यस्य // 5 // 'अजिअदेव' शब्दे) अथ शेषाश्चत्वार उच्यन्ते- आकाश इति सप्तमो भेदः / आकाशअजियप्पभ-पुं०(अजितप्रभ) स्वनामख्याते गणिनि, (विशेषोऽस्य माकाशास्तिकायः, जीवपुद्गलयोरवकाशदायि आकाशम् 7, 'अजिअप्पम' शब्दे) तस्याऽऽकाशस्य देशः कतमो विभाग आकाशाऽस्तिकायदेशः 8, तस्य अजियबला-स्त्री०(अजितबला) श्री अजितस्य शासनदेव्याम् आकाशास्तिकायस्य निरंशो देशः, तत्प्रदेश आकाशस्तिकायप्रदेश: ('अजिअबला' शब्देऽस्य विस्तरः) 6, दशमो भेदश्वाऽद्धासमयः, अद्धा कालो वर्तमानलक्षणस्तद्रूपः अजियसीह-पुं०(अजितसिंह) स्वनामख्यातेऽञ्चलगच्छीये सूरौ, समयोऽद्धासमयः / अस्यैक एव भेदो निर्विभागत्वात् / देशप्रदेशावपि ('अजिअसीह' शब्दोऽत्र द्रष्टव्यः) कालस्य न सम्भवतः 10, एवं दशभेदा अरूपिणो ज्ञेयाः॥६॥
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy