________________ अजसमयविसप्पमाणाहिय्य 202 - अभिधानराजेन्द्रः - भाग 1 अजिअसेण हृदयं मानसं यस्य स तथा, प्रभूताश्लाघाविस्तृमनस्के, "अ जससयविसप्पमाणहिययाणं कश्यवपण्णत्तीणं' (स्त्रीणां)। तं० अजस्स-न०(अजस्र) न०त०। जस्-र / अनवरते, "आमरणंतमजस्सं, संजमपरिपालणं विहिणा"। पशा० 8 विव० त्रिकालावस्थायिनि वस्तुमात्रे,त्रि०ा वाच०। अजहण्णुकोस-त्रि०(अजघन्योत्कृष्ट) नजधन्योत्कृष्टा स्थि-तिर्यस्य सः, एवं स्थितिशब्दलोपात् तथा / मध्यमायां स्थितौ वर्तमाने, आ०म०द्वि० अजहण्णुकोसपएसिय-पुं०(अजघन्योत्कर्षप्रदेशिक) जघन्या श्वोत्कर्षाश्च जघन्योत्कर्षाः,न तथा येतेऽजघन्योत्कर्षाः, मध्यमाइत्यर्थः, ते प्रदेशाः सन्तियेषां ते अजघन्योत्कर्षप्रदेशिकाः।मध्यमप्रदेशनिष्पन्नेषु, स्था०१ ठा०१उ01 अजहत्थ-न०(अयथार्थ)पलाशादावयथावदर्थके नामभेदे, स्था०१ ठा० 1 उ०। अजाइय-त्रि०(अयाचित)अयाच्या लब्धे, अदत्तादाने च / 'मुसावायं बहिट्ठ च, उग्गहं च अजाइयं / सत्था दाणाइ लोगंसि, तं विज्जं परिजाणिया'' ||1|| अयाचितमित्यनेनादत्तादानं गृहीतम्। सूत्र०१ श्रु०६ अ० अजाणंत-त्रि०(अजानत्-अजानान) अनवबुध्यमाने, "अ-जाणंता मुसं वदे"। सूत्र०१ श्रु०१ अ०३ उ०। कल्पाऽ- कल्पमजानति अगीतार्थे ,पुं०। बृ०३ उ० अजाणय-त्रि०(अज्ञ) न जानाति / ज्ञा-क / न० त०। स्वल्पज्ञाने, आचा० 1 श्रु०६ अ०२ उ०। "एवं विप्पडिवन्नेगे, अप्पणा उ अजाणया"। सूत्र० 1 श्रु० 3 अ०। ज्ञानशून्ये, मूर्ख, वेदान्तिमतसिद्धाज्ञानरूपपदार्थवति च। वाचा अजाणिय-अव्य०(अज्ञात्वा) अविज्ञायेत्यर्थे, नि००६ उ०| अजाणिया-स्वी०(अज्ञिका) नज्ञिका, ज्ञिकाविलक्षणायां सम्यक् परिज्ञानरहितायां पर्षदि, "अजाणिया जहा जा होइ पगइमहुरा मियछावयसीहकुकुडभूया रयणमिव असंठविया अजाणिया सा भवे परिसा" या ताम्रचूडकण्ठी रवकुरङ्गपोतवत्प्रकृत्या मुग्धस्वभावा असंस्थापितजात्यरत्नमिवान्तर्गुणविशिष्टगुणाऽसमृद्धा सुखप्रज्ञापनीया पर्षत् सा अज्ञिका / उक्तं च-"पगई सुद्धअयाणिय, मिगछा वगसीहकु कु ड गभूया। रयणमिव असंठ विया, सुहसप्रणप्पागुणसमिद्वा" ||1|| नं0 अजाणू-स्त्री०(अज्ञा) अज्ञस्य हिंसादेहेतुस्वरूपफलाविदुषोज्ञानाद् व्यावृत्तौ, स्था०२ ठा०४ उ० अजाय-त्रि०(अजात) न००। अनिष्पन्ने, श्रुतसम्पदनुपेततयाऽलब्धात्मलाभे साधौ, तदव्यतिरेकात्कल्पभेदे च / पुं० "गीयत्थ जायकप्पो, अगिओ खलु भवे अजाओ अ'' अगीतः खल्वगीतार्थयुक्ते विहारः पुनर्भवेदजातोऽजातकल्पः, अव्यक्तत्वेन जातत्वात् / ध०३ अधि०। पञ्चा अजायकप्पिय-पुं०(अजातकल्पित) अगीतार्थे, ''एगविहारो अजायकप्पिओ जो भवे ठवणकप्पे' ग०१ अधिo अजिअ-त्रि०(अजित) न०ता अपराजिते, "अजियं महत्थं (जिनाज्ञाम)अजितामशेषपरप्रवचनाज्ञाभिरपराजिताम् / दर्श०। आव०। जिधातोर्द्विकर्मकत्वादनिर्जितशत्रौ, अपराजि-तदेशादौ चास्य / प्रवृत्तिः, एकस्य कर्मणोऽविवक्षायामन्यस्य विवक्षायां, तत्रैव कर्मणि क्तः। भुरिप्रयोगस्तु- अनिर्जितशत्रावेव / तथा च 'गौणे कर्मणि दुह्यादेः' इत्युक्तेः, गौणकर्मण एवाभिधाननियमात् तस्यैव जयकर्मताया तेनाऽभिधातुं योग्यत्वम् / न च नास्त्येषामजितो देश इत्यादौ, गौणकर्मणोऽविवक्षयैव जयप्राप्तदेशादौ जितशब्दप्रयोगात्, ततो नसमास इति भेदः। रागादिभिर्जितत्वाभावात् शिवे, विष्णौ, बुद्धे च। वाचा परिषहादिभिरनिर्जितो गर्भस्थे भगवति जननीद्यूते राज्ञा न जित इत्यजितः / ध०२ अधि०। अवसर्पिण्या द्वितीये तीर्थकरे, "अक्खेसु जेण अजिया, जणणी अजितो जिणे तम्हा" अक्षेषु अक्षविषयेण कारणेन भगवतो जननी अजिता गर्भस्थे भगवत्यभूत्तस्मादजितो जिनः / अत्र वृद्धसंप्रदायः-"भगवतो अम्मापियरोजूयं रमंति, पढम राया जिणिया। इतो जाहे भयवं आयाओ, ताहे देवी जिणाइन्नो राया ततो अक्खेसु कुमार प्रभावात् देवी अजिय त्ति, अजिओ से नाम कयं" आ०म०वि०। आ० चूलाधा स०। कल्प (अन्तरायुरादिकमस्य 'तित्थयर' शब्द वक्ष्यते) भाविनि द्वितीये बलदेवे, ती०२१ कल्प०॥ श्रीसुविधिजिनस्य यक्षे च / स च श्वेतवर्णः कूर्मवाहनश्चतुर्भुजो मातुलिङ्गाक्षसूत्रयुक्तदक्षिणपाणिद्वयो नकुलकुन्तकलितवामपाणिद्वयश्च / प्रव०२७ द्वारा अजिअदेव-पुं०(अजितदेव)मुनिचन्द्रसुरेः शिष्ये, विजय-सिंहस्यगुरौ, "जातौ तस्य (गुरुचन्द्रस्य) विनयौ, सूरियशोभद्र-नेमिचन्द्राह्रौ।ताभ्यां मुनीन्द्रचन्द्रः श्रीमुनिचन्द्रो गुरुः समभूत् / / 1 / / श्रीअजितदेवसूरिः प्राच्यस्तस्माद् बभूव शिष्यवरः / वादीति देवसूरिद्वितीयशिष्यस्तदीयोऽभूत् / / 2 / / तत्राऽऽदिमाद् बभासे गुरुर्विजयसिंह इति मुनिपसिंहः" / ग०३ अधि०। अन्योऽप्येत-न्नामा (वि०सं०१२७३ वर्षे) आसीत् / स च भानुप्रभसूरेः शिष्यः, योगविधिनाम्नो ग्रन्थस्य कर्ता / जै००। अजिअप्पभ-पुं०(अजितप्रभ)स्वनामख्याते गणिनि / स च (वि०सं०१२८२वर्षे) गुर्जरधरित्र्यां विद्यापुर (बीजापुर) प्रान्ते व्यहार्षीत् धर्मरत्नश्रावकाचारनामानं ग्रन्थं च व्यरीरचत्। जै०इ०। अजिअबला-स्त्री०(अजितबला)श्री अजितस्य शासनदेव्याम्। साच गौरवर्णा लोहासनाधिरूढा चतुर्भुजा वरदपाशका-धिष्ठितदक्षिणकरद्वया बीजपुरकाकुशालङ्कृतवामपाणिद्वया च / प्रव० 27 द्वा०। अजिअसीह-पुं०(अजितसिंह)स्वनामख्यातेऽञ्चलगच्छीये सूरौ, सच (वि०सं०१२८३ वर्षे) जिनदेवेन पित्रा जिनदेव्यां नाम मातरि जन्म लब्ध्वा सिंहप्रभसूरिपादमूले प्रवव्राज, देवेन्द्रसिंहनामानं च शिष्य प्रावाजयत्। जै०इ०। अजिअसेण-पुं०(अजितसेन)जम्बूद्वीपे भारतवर्षेऽतीताया-मुत्सर्पिण्यां जाते चतुर्थे कुलकरे, स्था० 10 ठा०। कौशाम्ब्या अधिपतौ धारणीवल्लभे नृपतिभेदे, "कौशाम्बीत्यस्ति पूस्त-त्राजितसेनो महीपति / धारणीत्यभिधा देवी, तत्र धर्मवसुर्गुरुः" / / 11 / / आ०का आव०। आ०चू०। (तत्कथा 'अण्णाय' शब्दे वक्ष्यते) श्रावस्तीनगरी समवसृते यशोभद्रायाः कीर्तिमत्या महत्तरिकायाः प्रव्राजके आचार्यभेदे, ('अलोह' शब्दे कथा दृष्टव्या)। आ०चू०। आव०) दर्श०। अजितसेनो नाम अभयदेवसूरिशिष्यः राजगच्छी यवादमहार्णवनाम्नो ग्रन्थस्य कर्ता, यत्समये (वि०सं० 1213 वर्षे) अञ्चलगच्छः समजनि / जै००। आ०का भद्दिलपुरनगरे नागस्य गृहपतेः सुलसानाम्यां भार्यायामुत्पन्ने पुत्रे, सचाऽरिष्टनेमेरन्तिके प्रव्रज्य शत्रुञ्जये सिद्धः। अन्त० 4 वर्ग।