________________ अच्छेर 201 - अभिधानराजेन्द्रः - भाग 1 अजससयविसप्पमाणहियय पूया कारगे त्ति / महा० ५अ०। कल्प० प्रव०॥ पं० व०। धण्णो | अजयणकारि(ण)-पुं०(अयतनकारिन) अयतनया कार्यकारिणि, णाम सत्थवाहो, तस्स य दुवे अच्छेरगाणि चउसमुद्दसारभूया "अजयणकारिस्सेवं, कजे परदव्वलिंगकारिस्स' अजयणं जो करेति मुत्तावली, धूया। आ०म० द्वि०॥ सो भणति अजयणकारी। "णिक्कारणपडिसेवी, अजयणकारी व कारणे अच्छेरपेच्छणिज्ज-त्रि०(आश्चर्यप्रेयक्षणीय) अहो ! किमिदमिति / साहू'। नि०चू०१ उ०। कौतुकेन सौष्ठवाद्दर्शनीये, जी० २प्रति०। अजयणा-स्त्री०(अयतना)यतनाऽभावे ईर्याद्यशोधने, "अज- यणाए अच्छेरवंत-त्रि०(आश्चर्यवत्) चमत्कारवति "वक्तुमाश्चर्यवान् भवेत्''। पकुव्यंति, पाहुणगाणं अवच्छला''। ग० 3 अधि०। अष्ट०४ अष्ट। अजेयदेव-पुं०(अजयदेव) दाउलताबादनामकाद् म्लेच्छअच्छोडण-न०(आस्फोटन) आ-स्फुट्-ल्युट्-पृ०। अड्गुलि-मोटने, / नगरादागच्छतां जिनप्रभसूरीणां भट्टारके राज इति प्रतिष्ठित-नामदातरि वाचा वस्त्राणां रजकैरिव शिलायामास्फलाने, पिं० त्रयोदशशतनवाशीतितमवर्षकालिके नरेश्वरभेदे। ती०४६ कल्पा अच्छोडणं- (देशी) मृगयायाम, देवना० 1 वर्ग। अजयभाव-त्रि०(अयतभाव)६बा असंयताध्यवसाये, "परस्सतं देइ अच्छोदग -न०(अच्छोदक) स्वच्छपानीये, रा०) सवग्गे होइ अहिगरणमजयभावस्स" अयतभावस्य अयतोऽशुद्धाअच्छोदगपडिहत्थ-त्रि०(अच्छोदकप्रतिहस्त) स्वच्छपानीय- | ऽऽहारापरिहारकत्वेन जीवरक्षणरहितो भावोऽध्यव-सायो यस्य स परिपूर्णे, "ताउणं पाइओ अच्छोदगपडिहत्थाओ'| रा०] तथा। पिं० अजंगम-त्रि०(अजङ्गम) गमनशक्तिविकले, व्य० १उ०। जङ्घा- / अजयसेवि(ण)-त्रि०(अयतसेविन)अयतनया प्रतिसेवके, "वोयं बलपरिहीने, "बुद्धो खलु समधिगतो, अजंगमो सोयजंगम-विसेसो''। गमियमिय अजयसेविम्मि' व्य०१ उ० व्य० 8 उ०। अजर-पुं०(अजर) नास्ति जरा यस्य / देवे,जराशून्ये,त्रि०) वाचा अजज्जर-त्रि०(अजर्जर) जरारहिते, जी०३ प्रति०। "उम्मुक्ककम्मकवया अजरा अमरा असंगया' सिद्धा अजराः, अजणियकण्णिया-त्रि०(अजनितकन्यिका) केनचिद- जनितस्य वयसोऽभावात् / औ०। नास्ति जराऽस्याः,घृतकुमारीवृक्षे तस्य प्रव्रज्यायाम, "उद्यायणसंबोही, पउमावती देवसण्हत्ति। वच्छ अणुबंधी जराऽभावात्तत्त्वम्। वाचावृद्धदारकवृक्षे, पुं०। गृहगोधिकायाम्। स्त्री०। मणको, कन्नाए अंजणिओ तु केणइ वि पुत्तो जाय त्ति, जो तूसो होति न विद्यते जरा यस्य, तदजरम् / आ०म०प्र०। अजणियकन्नी तु णिवतिसुतात्ति दोन्नि वि निक्खंताई तु भातुभंडाई। अजरामर-न०(अजरामर)जरा वयोहानिः,मरणं मरः स्वराअन्नदा रायसुओ तु णिसाए लोयप्पणो कुणति छड्डुहामिपभाते चलणाहो न्तत्वादच्प्रत्ययः। न विद्यते जरामरौ यत्र तदजरामरम्। मोक्षे, विशे०। कातुं कालपडियरत्ती पोग्गलभेदागमण 1 अह णिवतिएसु बालेसु जंगतं०।६०। वार्धक्यमृत्युरहिते, त्रि०ा "अहोयराओपरितप्पमाणे, वीसरिया, ते तस्सय सिरोरुहा तंमिचेव ठाणंमि। तत्थ य पवत्तिणीएय अढेसुमूढे अजरामरेव्व'' अजरामरवद्बालः, क्लिश्यते धनकाम्यया। अहागता गामं गंतुमणा। अह तीए रायदुहिया न वंदितुं संपदेसे / अह सूत्र०१ श्रु० १०अ० "णत्थि कोइ जगम्मि अजरामरो' / महा०७ तम्मि उवचिट्ठणवरितीए पमोत्तुगं सह समोगाढं तज्जाए सह स घेत्तुं तेसिं अ० मम्मणाख्ये वणिग्भेदे, पुंगा (तत्कथा मम्मण' शब्दे द्रष्टव्या) रज्जे सुक्कपोग्गलाइण्हे तुम्झम्मि सन्निवेसे। अह सुक्कंजोणिमोगाढंतो गडभो अजस-न०(अयशस्)विरोधे, न०त० अश्लाघायाम्, असद्-वृत्ततया आभूतो। अह पोट्ट वढिउं पयत्तं च सुणिया य सुविहिया हि पुट्ठा वेतीतु निन्दायाम्, सूत्र०२ श्रु०२ अ० ग०। सर्वदिग्गामिन्याः प्रसिद्धेरभावे, न वि जाणे अतिसयणाणी थेरा पुच्छित्ता तेहिं सिट्ठा जहावुत्तं होही भ०६ श०३३ उ०। अपराक्रमकृते, न्यूनत्वे च / इहेव ऽधम्मो अजसो जुगप्पहाणो रक्खह णं अप्पमादेणं जं में सडकुलेसु संवडितो अकित्ती / दश० 1 चूलिका अवर्णवादभाषायाम्। नि०चू०११3०1 गोत्तणामकत-केसीए। सा तु अजणकण्णी पव्वज्जा होति णायव्वा''। अजसकारग-त्रि०(अयशःकारक)सर्वदिम्गामिन्याः प्रसिद्ध प्रतिषेधके, पं०भा०ा पं०चू भ०६श०३३उ० अजमेरु-पुं०(अजमेरु) प्रियग्रन्थसूरिप्रतिष्ठाधिष्ठानसुभटपाल- ! अजसकित्तिणाम-न०(अयशःकीर्तिनामन्) नामकर्मभदे, यदुदयाद्यशःभूपालपालितहर्षपुरनिकटस्थे 'अजमेर' इतीदानी प्रसिद्ध नगर-भेदे, कीर्ती न भवतस्तदयशःकीर्तिनाम / कर्म० १कर्मा यदुदयवशात् कल्प। मध्यस्थजनस्याप्यप्रशस्यो भवति, तदयश-कीर्तिनामाकर्म०। प्रव०॥ अजय-पुं०(अयत) न विद्यते यतं यतिर्यस्येति सर्वसावद्यविरतिहीने, श्रा०। कर्म०४कर्म०। गृहस्थकल्पे साधौ,ग० १अधि०। अविरतसम्यग्दृष्टौ, / अजसजणग-त्रि०(अयशोजनक)निन्दनीयतादिकारके, ग०२ अधि०। कल्प०। कर्म०।द। अयत्नवति च / ओ० यतनाऽभावे, नं० "अजयं अजसबहुल-त्रि०(अयशोबहुल) अयशोऽश्लाघाऽसवृत्ततया निन्दा चरमाणो य प्राणभूयाइ हिंसई" अयतमनुपदेशं न सूत्राशयेति तबहुलः / यानि यानि परापकार भूतानि कर्मानुष्ठानानि विधत्ते, तेषु क्रियाविशेषणमेतत्, चरन् गच्छन्। दश०४अ०। तेषु कर्मसु करचरणच्छेदनादिषु अयशोभाजि। णियडिबहुले साइबहुले अजयचउ-पुं०(अयत चतुर) अविरतसम्यग्दृष्टि नोपलक्षितेषु / अजसबहुले, उस्सण्णतसपाणघाती। सूत्र०२ श्रु०२ अ०। अविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तलक्षणेषु चतुर्पु तृतीयादि | अजससयविसप्पमाणहियय-त्रि०(अयशःशतविसर्पहृदय) गुणस्थानवर्त्तिषु, "मिच्छ अजयचउआऊ''। कर्म०५ कर्म०। न यशःशतानि अयशःशतानि, तेषु विसर्पद् विस्तारं गच्छद्