SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ अच्छिज 199 - अभिधानराजेन्द्रः - भाग 1 अच्छेर आच्छेद्ये प्रायश्चित्तम् 'अच्छिज्जे अणिसिट्टे य चउलहुँ'1 पं० चू० / सर्वस्मिन्नच्छेद्ये आचामाम्लम् / जीत०। दशा०। ध०। प्रश्न०। दर्श० / 0 / पं० वा व्य०। पंचा। स्था०। सूत्र०। उत्त० आचा० (आच्छेद्याहारग्रहणनिषेधः 'एसणा' शब्दे आच्छेद्यपात्रग्रहण-निषेधः 'पत्त' शब्दे,आच्छेद्यवसतौ स्थाननिषेधो 'वसई' शब्दे द्रष्टव्यः) अच्छिज्जंती-स्त्री०(आच्छिद्यमाना) तुम्बवीणादिवादनप्रकारेण वाद्यमानायाम् , "तुन्नकाणं तुंबवीणाणं वाइज्जंताणं" आव०१ अ०/ अच्छि णिमीलिय-न०(अक्षिनिमीलित) अक्षिनिकोचे,जी० 3 प्रतिः / अच्छि णिमीलियमेत्त-न०(अक्षिनिमीलितमात्र) अक्षिनिकोचकालमात्रे, "अच्छिणिमीलियमेत्तं, णत्थि सुहे दुक्खमेव अणुबद्धं / णरए णेरइयाणं, अहोणिसं पचमाणाणं" ||1|| जी० 3 प्रति०। अच्छिण्ण-त्रि०(अच्छिन्न) छिद-कर्मणि क्त / अपृथग्भूते, स्था० 10 ठा० / अस्खलिते, अनवरते च / पं०व०१ द्वा०। (छिन्नमच्छिन्नं चेत्यौद्देशिकस्य भेदद्वयं कृत्वाऽच्छिन्नस्य व्याख्यानम् 'उद्देसिअ' शब्दे द्वि०भा०८१६ पृष्ठे द्रष्टव्यम्) *अच्छिन्न-त्रि० आ-छिद्-क्ता बलेन गृहीते, सम्यछिन्ने च / वाच०। प्रतिनियतकालविवक्षारहिते, बृ०१ उ०। अच्छिण्णछेदणय-पुं०(अच्छिन्नच्छेदनय) सूत्रमच्छिन्नं छेदेनेच्छति / नयभेदे, यथा 'धम्मो मंगलमुक्किट्ठ' इति श्लोकोऽर्थतो द्वितीयादिश्लोकमपेक्षमाणः। स०२२ सम०।। अच्छिण्णच्छे दणइय-न०(अच्छिन्नच्छेदनयिक) अच्छिन्नच्छेदनयवति सूत्रे, 'अच्छिण्णच्छे यणइयाई आजीवियसुत्तपरिवाडीए"। स०२२ सम०। अच्छित्तिणय-पुं०(अच्छित्तिनय) नित्यवादिनि द्रव्यास्तिके, विशे०। प्रव०। अच्छिह-त्रि०(अच्छिद्र) न छिद्रं तत्तत्कार्येषु प्रमादादिना स्खलनं रन्ध्र वा यत्र / प्रमादादिना स्खलनरहिते, "अच्छिद्रं च भवत्वेतत्, सर्वेषां च शिवाय नः" रन्ध्ररहिते, वाच०। अविरले,०२ वक्ष०"गोशालस्य मङ्खलिपुत्रस्य षण्णां दिक्चरणां चतुर्थ - दिक्चरे, पुं०। भ० 15 श०१ उ०। अच्छिद्दजाल-न०(अच्छिद्रजाल) अविवरे, यत्किञ्चिद् वस्तु-समूह, प्रश्न०४ आश्र० द्वा०। अच्छिद्दजालपाणि-पुं०(अच्छिद्रजालपाणि) अच्छिद्रजालौ विवक्षिताङ्गुल्यन्तरालसमूहरहितौ पाणी हस्तौ यस्य स तथा / अविवराङ्गुलिसमुदयवद्हस्तके, "अच्छिद्दजालपाणी पीवरकोमलवरांगुली" इति करयोः सुलक्षणम् / औ०। प्रश्न०। अच्छिद्दपत्त-त्रि०(अच्छिद्रपत्र) अच्छिद्राणि पत्राणि यस्य सः। नीरन्ध्रपणे, ज्ञा०१ श्रु०१ अ०। औ०। "अच्छिद्दपत्ता अविरलपत्ता अवाईणपत्ता अणईइपत्ता णिद्धयजरदपंडुपत्ता'' (इति पत्रवर्णनाद् वृक्षवर्णकः) अच्छिद्राणि पत्राणि येषां ते अच्छिद्रपत्राः / किमुक्तं भवति / न तेषां पत्रेषु वातदोषतः कालदोषतो वा गडुरिकादिरीतिरुपजायते,येन तेषुपत्रेषु छिद्राण्यभविष्यन् इत्यच्छिद्रपत्रः / अथवा एवं नामान्योन्यशाखाप्रशाखानुप्रवेशात्पत्राणि पत्राणामुपरिजातानि येन मनागप्यपान्तरालरूपं छिद्रं नोपलक्ष्यत इति / तथा चाह"अविरलपत्ताई ति"। रा० जी०। जं०। अच्छिद्दपसिणवागरण-पुं०(अच्छिद्रप्रश्नव्याकरण) अच्छिद्राण्यविरलानि निर्दूषणानि वा प्रश्नव्याकरणानि येषां ते तथा / अविरलप्रश्नोत्तरेषु, निर्दुष्टप्रश्नोत्तरेषु च / भ०२ श०५ उ०। औ०। अच्छिद्दविमलदसण-पुं०-स्त्री०(अच्छिद्रविमलदशन) अच्छिद्रा विमला दशना यासां तास्तथा / अविरलस्वच्छरदनायाम, जं० २वक्ष। अच्छिपत्त-न०(अक्षिपत्र) अक्षिपक्ष्मणि, भ०१४ श०८ उ०। अच्छि वेहग-पुं०(अक्षिवेधक) चतुरिन्द्रियजीवभेदे, उत्त० 36 अ०। जीवा०। अच्छिमल-पुं०(अक्षिमल) दूषिकादौ, तं० / नेत्रमले, "अच्छिमलो दूसिकादि"।नि०चू०३ उ०। अच्छिरोडय-पुं०(अक्षिरोडक) चतुरिन्द्रियजीवभेदे, उत्त० 36 अ०।जी०। अच्छिल-पुं०(अक्षिल) चतुरिन्द्रियजीवभेदे, उत्त०३६ अ०। अच्छिवडणं-(देशी०) / निमीलने, दे० ना०१ वर्ग। अच्छिविअच्छि-(देशी०)। परस्परमाकर्षणे, दे० ना०१ वर्ग। अच्छिवेयणा-स्त्री०(अक्षिवेदना) 7 त० / लोचनयोर्दुःखानुभवने, उत्त०२ अ०।"षोडशानां रोगानां द्वादशोऽयम्" उपा० 4 अ०।ज्ञा०। अच्छिहरुलो- देशी० / द्वेष्ये, वेषे च। देवना०१ वर्ग। अच्छी-स्त्री०(आच्छी) अच्छनामकदेशोद्भवायां स्त्रियाम, प्रज्ञा० 11 पद। अच्छुय-त्रि०(अप्सुज) अप्सु जले तद्हेतौ अन्तरिक्षे वा जायते। जन ड, अलुक् स०। जलजाते, वाच०। *आस्तृत-त्रि०-आच्छादिते, ज्ञा०१ श्रु०८ अ०! अच्छु रण-न०(आस्तरण) प्रस्तरणे, नि० चू० 15 उ० / दावानलादिभये, यद् भूमावास्तीर्यते प्रलम्बादिवितरणाय वा यत्तदास्तरणम् / एतत्प्रायश्चर्ममयं भवति / साधूनामौपग्रहिकोषधावन्तर्भवति / बृ०३ उ०। अच्छुरिय-न०(आच्छुरित) आ-छुर-क्त / सशब्दहासे, नखाघाते, नखवाद्ये च आस्तीर्णे, वृ०१ उ०। अच्छुल्लूढ-त्रि०(अच्छोल्लूढ) स्वस्थानं त्याजिते, बृ०१ उ०। अच्छेज्ज-न०(अच्छेद्य) छेत्तुमशक्ये, स्था०३ ठा०२ उ०। अच्छेद-नं०(अच्छेद)"जम्हा तु अव्वोच्छित्ती, सो कुणती णाणचरणमादीणं / तम्हा खलु अच्छेदं, गुणप्पसिद्ध हवति णाम" ||17|| गौणानुज्ञायाम् , पं० भा०। अच्छे र (ग)-न०(आश्चर्य) आ विस्मयतश्चर्यन्तेऽवगम्यन्ते इत्याश्चर्याणि / आ. चर-यत्, सकारः कारस्करादित्वात् / स्था० 6 ठा० / प्राकृते- ह्रस्वात् थ्यश्चत्सप्सामनिश्चले / 8 / 2 / 21 / इति श्वभागस्य छः, तुक् च / प्रा० / छोत्तरयाऽकारस्य वा एत्वम्। ततः- आश्चर्ये / 812 // 66 // इति एतः परस्यर्यस्य रः, अच्छेर / एत्वाभावे- अतो रिआऽर-रिज्ज-रीअं / / 2167 / इति अकारात् परस्य र्यस्य रिअ अर रिजरीअ इत्येत ओदशाः / अच्छरिअं, अच्छअरं, अच्छरिजं, अच्छरीअं / प्रा० / अद्भुतेषु, "रिद्धथमियसमिद्धं, भारदवासं जिणिंदकालम्मि / बहुअच्छेरय पुण्णं, उसभाओ जाव वीरजिणो" ||1|| दससु वि वासेसेवं, दस
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy