________________ अच्छ 196 - अभिधानराजेन्द्रः - भाग 1 अच्छा अच्छगत्य, अच्छोद्य इत्युदाहत्य, अभिमुखं गत्वा अभिमुख-मुक्त्वेति व्याकृतम्। सि० कौ० त० स०। अच्छ-त्रि० / न छयति दृष्टिम् / छो-क / न० त० / आकाशस्फटिकरत्नवदतिस्वच्छे, प्रज्ञा०२ पद० जी०। आ०म०प्र० / भ०ा औ०। स्था०रा०। जं०। निर्मले, ज्ञा०१ श्रु०१२ अ० पञ्चा०। भ०। अनाविले, जी०३ प्रति०। स्फटिकवद् बहिर्निर्मलप्रदेशे, जी०३ प्रति०।"अच्छा सण्हा लट्ठा णीरया णिप्पंका" मेरौ, पुं० / सुनिर्मलजाम्बूनदरत्नबहुलत्वात्तस्य "ता अच्छंसि णं पव्वयंसि" | च०प्र०५ पाहु०। सू०प्र० / जी० / आर्यदेशभेदे, स्फटिके च। पुं०-1.. प्रव०२७५ द्वा०/नच्छति भक्षयति नाशित-सत्त्वम्। छा-भक्षणे-क। नन्तावाच०। ऋक्षे, आचा०२ श्रु०१ अ०५ उ०। प्रति०जी०। प्रज्ञा०भ०एष सनखपदभेदः। प्रज्ञा०१ पद। अप्स-त्रि० / अपः सनोति / सन-डा। प्राकृते-हस्वात् थ्यश्चत्सप्सामनिश्चले / 8 / 2 / 21 / इति प्सभागस्य च्छः। प्रा० / अपां विशेषगुणीभूते रसे, वाच०। अच्छं-(देशी०)। अत्यर्थे , शीघ्र च। दे० ना०१ वर्ग। अच्छंद-त्रि०(अच्छन्द) नास्ति छन्दो यस्याः। अस्यवशे। "अच्छंदा जे ण भुंजंति ण से चाइत्ति वुचई / दश०२ अ०। अभिप्रायशून्ये च / वाच०। अच्छंदग-पुं०(अच्छन्दक) मोरांकग्रामसन्निवेशस्थे पाख-ण्डिनि, 'मोराए सकारं सक्को अच्छिदए कुविओ" आ०क०। (स मोराके वसन्मंत्रतन्त्रज्ञो लोकपूजितस्तत्र समागतस्तत्र समागतस्य श्रीवीरस्य पुरतः सिद्धार्थव्यन्तरेणाऽच्छेद्यमिदमिति प्रतिज्ञाय गृहीतं तृणं छिन्दन् शक्रेण वजं प्रक्षिप्य छिन्नदशाङ्गुली-कृतो जनैरुपहसित इति 'वीर' शब्दे वक्ष्यते) आ० चू०।आ०म०द्वि०। अच्छण-न०(आसन) अवस्थाने, ग०२ अधि०ा ज्ञा०ा पर्युपासने, बृ०३ उ० प्रतिश्रवणे, "अच्छण अवलोगणे वा व्य०१ उ०। *अक्षण-पुं०। अहिंसायाम् , दश०८ अ०। अच्छणघरग-न०(आसनगृहक) अवस्थानगृहकेषु, येषु यदा तदा / वाऽऽगत्य बहवः सुखासिकयाऽवतिष्ठन्ते। जी०३ प्रति०। जं० / अच्छणजोय-पुं०(अक्षणयोग) अहिंसाव्यापारे, "तेसिं अच्छणजोएणं णिचं होयव्यं'' तेषां पृथिव्यादीनामक्षणयोगेन अहिंसाव्यापारेण नित्यं भवितव्यम्।दश०८ अ०। अच्छण्णत्थ-त्रि०(अच्छन्नस्थ) अच्छन्नप्रदेशे स्थिते, वृ०३ उ०। अच्छंति(दि)त-त्रि०(आच्छादित) निरुद्धे, "संणद्धवद्धातित व्व'। प्रश्न०४ संव० द्वा०। अच्छत्तय-त्रि०(अच्छत्रक) न०।बाछत्ररहिते, वीरमहापद्म-योरछत्रको धर्मो मतः।"अदंतवणे अच्छत्तवए अणुवाणहए"। स्था०६ठा०। अच्छदव-पुं०(अच्छद्रव) स्वच्छेदके , पं०व०२ द्वा०। अच्छधी-त्रि०(अच्छधी) 6 ब०। विमलबुद्धौ, "विष्णुः प्रातः प्रभुंनत्वा, साधूश्वापृच्छदच्छधीः'। आ०क०। अच्छभल्ल-पुं०(अच्छभल्ल) ऋक्षे, व्य०१० उ०।व्याघ्रविशेषेचा प्रश्न०१ / आश्र० द्वा०। अच्छमाण-त्रि०(आसीन) तिष्ठति, "सुचिरमपिअच्छमाणो''। पं०व०३ द्वा०। ज्ञा०। अच्छरगणसंघसंविइण्ण -त्रि०(अप्सरोगणसंघसंविकीर्ण) अप्सरोगणानां संघः समुदायस्तेन सम्यक्रमणीयतया विकीर्णा व्याप्ता अप्सरोगणसंघसंविकीर्णा / अप्सरोयूथसंपरिवृते, "अच्छरगणसंघ संविकिण्ण दिव्वतुडियमधुरसद्दसंपइया' / जी० 3 प्रति० / प्रज्ञा० / रा०। अच्छरस-त्रि०(अच्छरस) अच्छे रसो येषां ते अच्छरसाः / प्रत्या सन्नवस्तुप्रतिबिम्बाधारभूतेष्विवाऽतिनिर्मलेषु, जी०३ प्रति०।। अच्छरसा-स्त्री०(अप्सरस्) ब०व०।अद्भ्यः सरन्ति उद्गच्छन्ति। सृअसन्। अप्सरसः हस्वात् थ्यश्चत्सप्सामनिश्चले।८।२।२१। इति सूत्रेण प्राकृते 'प्स' भागस्य'च्छ' आदेशः। प्रा० आयुरप्सरसोर्वाः / 811 / 20 / इति सूत्रेण च अन्त्यव्यञ्जनस्य वा सः। प्रा०। देवीमात्रे, रूपेण देवीकल्पायां स्त्रियांचा "णंदण-वणविवरचारिणीओ अच्छराओ उत्तरकुरुमाणसच्छराओ अच्छेरगपेच्छिणियाओ तिणि पलिओवमाई परमाउं पालयित्ता ताओ वि उवणमंति मरणधम्म"। प्रश्न०४ आश्र० द्वा०। औ०। (आसां वर्णकम् 'उत्तरकुरु' शब्दे वक्ष्यामः) अच्छरसातंडुल-न०(अच्छरसतण्डुल) अच्छो रसो येषु तेऽच्छरसाः प्रत्यासन्नवस्तुप्रतिबिम्बाधारभूता इवातिनिर्मला इत्यर्थः। अच्छरसाश्च ते तण्डुला अच्छरसतण्डुलाः / पूर्वपदस्य दीर्घत्वं प्राकृतत्वात्। श्वेतेषु दिव्यतण्डुलेषु, रा०। 'अच्छेहिं सेएहिं रयणामएहि अच्छरसतंदुलेहिं अट्ठमंगले आलिहइ''। रा०जी०। आ०म०प्र०। अच्छरा-स्त्री०(अप्सरा) शक्रस्य देवेन्द्रस्य देवराजस्य षष्ठ्यामग्रमहिष्याम् , स्था०८ ठा०। भ०। ती०। (तस्याः पूर्वाऽपर- भवकथा एतस्मिन्नेव भागे 173 पृष्ठे 'अग्गमहिसी' शब्देऽदर्शि) अच्छराणिवाय-पुं०(अप्सरोनिपात) चप्युटिकायां, तत्करणकाले च। यावता कालेन चप्युटिका क्रियते तावान् कालोऽप्यप्सरोनिपातशब्देनाभिधीयते "अच्छरानिवातेहिं तिसत्तक्खुत्तो अणुपरियत्ताणं हव्वमागच्छेज्जा''। जी०३ प्रति। सूत्र० / भ०। अच्छवि-पुं०(अच्छवि) न०ब० / योगनिरोधेनाविद्यमानशरीरे स्नातकाख्यनिर्ग्रन्थभेदे, अत्रचत्वारोऽनुवादार्थाः- 'अव्यथक' इत्येके। छवियोगाच्छविः शरीरं तद्योगनिरोधेन यस्य नास्त्यसौ 'अच्छविक' इत्यन्ये / क्षपा सच्छेदो व्यापारस्तस्या अस्तित्वात् क्षपी, तन्निषेधात् 'अक्षपी' इत्यन्ये / धातिकर्मचतुष्ट यक्षपणानन्तरं वा तत्क्षपणाभावादक्षपीत्युच्यते। भ०२५ श०६ उ०। अच्छविकर-पुं०(अक्षपिकर) न क्षपिः स्वपरयोरायासो यः सः, तत्करणशीलो न भवति सोऽक्षपिकरः / भ०२५ श०७ उ०। व्यथाविशेषस्याऽकारके प्रशस्तमनोविनयभेदे, स्था०८ ठा०। अच्छविमलसलिलपुण्ण-त्रि०(अच्छविमलसलिलपूर्ण) अच्छेन स्वरूपतः स्फटिकवच्छुद्देन विमलेनाऽऽगन्तुकमलरहितेन सलिलेन पूर्णः / स्फटिककल्पस्वच्छनिर्मलजलभृते, रा०ाजी०। अच्छा-स्त्री०(अच्छा) वरुणदेशप्रतिबद्ध पुरीभेदे, आर्यदेश-गणनायां वरुणा अच्छा। वरुणा नगरी, अच्छा देशः / अन्ये तुवरुणादेशः, अच्छा पुरीत्याहुः। प्रव 275 द्वा०। सूत्र०। *अप्सा-वि०।अपोजलानि सनति ददाति। सन्-विच् / जल दातरि, वाचन