________________ अच्चिय 195 - अभिधानराजेन्द्रः - भाग 1 अच्छ भावे क्तप्रत्यय इति चिन्त्यम् , भावप्रत्यये लिङ्ग विशेषणानुपपत्तेः / व्य०१ उ० / “अर्चितं यत् तत् पूर्व निपतति / यथा- मातापितरौ, वासुदेवार्जुनाविति"। नि०चू०१ उ०। अचिसहस्समालणिज्ज-त्रि०(अर्चिःसहस्रमालनीय) अर्चिषां किरणानां सहलिनीयं परिवारणीयम् / ज्ञा०१ अ० / रा० / मणिरत्नप्रभाज्वालानां सहस्रैः परिवारणीये, किमुक्तं भवति ? एवं नाम अत्यद्भुतैर्मणिरत्नप्रभाजालैराकलितमवभाति, यथा-नूनमिदं न स्वाभाविकं, किन्तु विशिष्टविद्याशक्तिमत्पुरुषप्रपञ्च-प्रभावितमिति / "अत्रिसहस्समालणिजं रूवगसहस्सकलियं भिसमाणं भिभिंसमाणं चक्षुल्लोयणलेस्सं''। आ०म०प्र०। रा०ा जी०। अचिसहस्समाला-स्त्री०(अर्चिःसहस्रमाला) दीप्तिसहस्राणामावलीषु, भ०१० श०५ उ०। अचिसहस्समालिणीया- स्त्री०(अर्चि:सहस्रमालिनिका) | अर्चिःसहस्रमाला दीप्तिसहस्राणामावल्यः सन्ति यस्यां सा तथा। स्वार्थिककप्रत्यये च अर्चिःसहस्रमालिनिका। दीप्तिसहस्त्र-परिवृतायाम् , भ०१० श०५ उ० अचीकरण-न०(अर्चीकरण) अकर्तव्या अर्चा अनर्चा, अनर्चायाः याअर्चाकरणमर्चीकरणम् / अभूततद्भावे च्विः / राजादीनां गुणवर्णने, नि०यू०४ उ०। जे मिक्खू रायरक्खियं अधीकरेइ अचीकरतं वा साइजइ॥३॥ जे भिक्खूणगररक्खियं अच्चीकरेइ अच्चीकरतं वा साइजइ / / 4 / / जे भिक्खू णिगमरक्खियं अचीक रेइ अचीकरंतं वा साइजइ / / 5 / / जे भिक्खू सव्वरक्खियं अचीकरेइ अधीकरतं वा साइजइ // 6 // जे मिक्खू गामरक्खियं अच्चीकरेइ अचीकरतं वा साइजइ / जे भिक्खू देसरक्खियं अचीकरेइ अचीकरतं वा साइज्जइ / जे भिक्खू सीमरक्खियं अचीकरेइ अचीकरतं वा साइजइ / जे भिक्खू रण्णो रक्खियं अचीकरेइ अचीकरतं वा साइजइ / जे भिक्खू रनो रक्खियं अत्थीकरेइ अत्थीकरतं वा साइज्जइ / नि०चू०५ उ०। अचीकरणं रण्णो, गुणवयणं तं समासओ दुविधं / संतमसंतं च तहा, पञ्चक्खपरोक्खमेक्केकं ||15| रण्णो अधीकरणं किं गुणवक्खणं सौन्दर्यादि, तंदुविधं-संतं असंतंच, एकेक पचक्खं परोक्खं। एत्तो एगतरेणं, अचीकरणेण जो तु रायाणं। अच्चीकरेति मिक्खू, सो पावति आणमादीणि||१६|| इमं गुणवयणं - एक्कत्तो हिमवंतो, अण्णतमो सालवाहणो राया। समभारतरोक्कंता, तेण ण वल्हत्थए पुहई ||17|| राया रायसुही वा, रायामित्ता अमित्तसुहिणो वा। मिक्खुस्स वा संबंधी, सबंधे सुही तवं सोचा।॥१८|| संजमविग्घकरे वा, सरीरबाधाकरे व मिक्खुस्स। अणुलोमे पडिलोमे, कुज्जा दुविधे व उवसग्गो ||16|| गेलण्णरायदुट्ठो, वेरज्जविरुद्धरोहमद्धाणे। उवमुज्झावणणिक्खम-णुवएसकजसत्थेसु विय॥२०|| एतेहिं कारणेहिं, अचीकरणं तु होति कातव्वं / रायारक्खियणागर-णेगमसव्वे विएस गमा||२१|| नि,चू०५ उ०। अचुक्कड-त्रि०(अत्युत्कट)अत्यन्त उत्कटः / अत्यन्तोगे, वाचा अभ्युन्नते, आ०म०प्र०। अचुग्गकम्म-न०(अत्युग्रकर्मन्) कर्कशवेदनीये कर्मणि, प्रव० 224 द्वा०। अचुग्गकम्मडहण-त्रि०(अत्युग्रकर्मदहन) अत्युग्रं कर्कश-वेदनीयं यत्कर्म तस्य दहनोऽपनायकः / कर्कशवेदनीयस्य कर्मणोऽपनायके, "संक्षेपानिरपेक्षाणां, यतीनां धर्म ईरितः / अत्युग्रकर्मदहनो, गहनोग्रविहारतः" ||1|| ध०४ अधि०। अचुचिय-त्रि०(अत्युचित) लोकानामतिश्लाघनीये, "गर्भयोगेऽपि मातृणां, श्रूयतेऽत्युचिता क्रिया"। द्वा०१४ द्वा०। अचुट्टिय-त्रि०(अत्युत्थित) अतीवाकार्यकरणं प्रत्युत्थिते, "दासीत्वेनाऽत्यन्तमुत्थिता" इति / दास्या अपि दास्याम् / स्त्री० / "अचुट्टियाए घडदासिए वा अगारिणं वा समयाणुसिग्गि" / सूत्र० १श्रु०१४ अ०। अचुण्ह-त्रि०(अत्युष्ण) अतीवोष्ण उष्णधर्मो यत्र सोऽत्युष्णः / अतिशयितोष्णस्वभावे, स्था०५ ठा०३ उ०। अचुदय-न०(अत्युदक) महामहति वर्षे / सभए वा सत्ताणं, अचुदये सुक्खतरुण वाणेइ। ओ० प्रभूतजले, जी०३ प्रति०। अबुय-पुं०(अच्युत) सौधर्मावतंसकादिसकलविमानप्रधानाच्युतावतंसकाभिधानविमानविशेषोपलक्षितेद्वादशे देवलोके, अनु०॥ दर्श०नि००। प्रव० स०। आरणाच्युतयोरेकादश-द्वादशयोः कल्पयोरिन्द्रेच। स्था०२ ठा०३ उ०। अचुया-स्त्री०(अच्युता) श्रीपद्मप्रभस्य शासनदेव्याम,सा चमतान्तरेण श्यामा (नाम्नी) देवी श्यामवर्णा नरवाहना चतुर्भुजा वरदबाणान्वितदक्षिणकरद्वया कार्मुकाभययुतवामपाणिद्वया च / श्रीकुन्थोः शासनदेव्यां च, सा च मतान्तरेण बलाभिधाना कनकच्छविर्मयूरवाहना चतुर्भुजा बीजपूरकशूलान्वितदक्षिण-पाणिद्वया भुशुण्डिपद्यान्वितवामपाणिद्वया च। प्रव०२७ द्वा०। अचुव्वाय-त्रि०(अत्युद्वात) अतीवोद्वातः परिश्रान्तः / भृशं श्रान्ते, "अचुव्वाया वसुर्वेत्ति''! बृ०३ उ०। नि०चू०।। अचुसिण-त्रि०(अत्युष्ण) अतीव तप्ते ओदनादिके। अचुसिणं सुप्पेण वा जाव फुमाहि वा / आचा०२ श्रु०१ अ०७ उ० ! अच्छ-धा०(आस्) उपवेशने / अदादि०, आ०, अक०, सेट् / प्राकृतेगमिष्यमासां छः।८।४।२१५ / इति प्राकृतसूत्रेण अन्त्यस्य छः अच्छइ, आस्ते। प्रा०,"अच्छति अवलोएतिय लहुगा"। (अच्छति त्ति) प्रतीक्षते / व्य०१ उ०1"अच्छेज्ज वा चिट्टेज वा " / आसीत सामान्यतः / तं० / भ०। अधिपूर्वः अधिरोहणे, सक०। गगनमध्यमध्यास्ते, वाच०॥ *अच्छ-अव्य०ान छयति दृष्टिं, सम्मुखत्वात्। छो-क। न० त०। अभिमुखे। अच्छ गत्यर्थवदेषु / 1 / 4 / 66 / इति पाणिनिसूत्रे