________________ अच्चणिज 194 - अभिवानराजेन्द्रः - भाग 1 अचिय अबणिज्ज-त्रि०(अर्चनीय ) अर्च-अनीयर् / चन्दनगन्धादिभिः सुस्सूसमाणे" भ०१श०१ उ०।रा०॥ सू० प्र०। सत्करणीये, "अचणिज्जे वंदणिजे कल्लाणं मंगलं देवयं चेइयं / " ओ० | अचासाइत्तए-अव्य०(अत्याशातयितुम्) छायाया भ्रंशयितुउपा०जी०। भ०। ज्ञा०। मित्यर्थे, "तं इच्छामिणं देवाणुप्पिया सक्कं देविंदं सयमेव अचासाइतए। अचणिआ-स्त्री०(अर्चनिका) सिद्धायतने जिनप्रतिमाद्यर्चने, भ० भ०३ श०२ उ०। 4 श०१ उ०। अचासाइय-त्रि०(अत्याशातित) उपसर्गिते, "से य अच्चासाइए समाणे अचत्थ-न०(अत्यर्थ) अतिक्रान्तमर्थमनुरूपत्वरूपम्। अतिशये, तद्वति परिकुविए" स्था०१० ठा०। च / त्रि०ा अत्यये, अव्य०स० / अर्थाभावे, अव्य०स०। वाच०। | अघासाएमाण-त्रि० (अत्याशातयत्) उपसर्गं कुर्वति, स्था० "अंगारपलित्तककप्पअचत्थसीयवेयणा"। प्रश्न०२ आश्र० द्वा०।। १०ठा०। अचत्थत-न०(अत्यर्थत्व) महार्थत्वाऽपरपर्याये परिपुष्टार्था- अचासायणा-स्त्री०(अत्याशातना) साध्वादीनां जात्याद्युद्भिधायितारूपेऽष्टमे सत्यवचनातिशये, रा०। घाट नादिहीलारूपायाम् , कर्म०१ कर्म० / आत्यन्तिक्याअच्चय-पुं०(अत्यय) अति-इण-अच्। अतिक्रमे, अभावे, विनाशे, दोषे, माशातनायाम्, स्था०१० ठा०। कृच्छ्रे, अतिक्रम्य गमने, कार्यस्याऽवश्यंभावाभावे, वाच०। प्रत्यवाये, जे भिक्खू भदंत ! अण्णयरीए अचासायणाए अचासाइए वृ०३ उ०। आत्यन्तिके विनाशे च / बृ०४ उ० / अचासाएंतं वा साइजइति। नि०चू०१०उ०। अचल्लीण-त्रि०(अत्यालीन) अतीवात्यर्थमालीने आसन्ने, प्रा० / (अ०रा०२ भा०४७८ पृष्ठे आसायणा' शब्दे वक्ष्यते) अच्चसण-न०(अत्यशन) अतिशयितमशनम् / अतिभोजने, वाच०।। अचाहार-पुं०(अत्याहार) प्रभूताऽऽहारे, "अचाहारेण सहइ अइणिद्धेण प्रतिपदादीनां पञ्चदशदिवसानां (तिथीनां) लोको-त्तरसंज्ञया द्वादशे विसया उइज्जति" आव०४ अ०। दिवसे, पुं०। चं० प्र०१०पाहु०। अचि-स्त्री०(अर्चि) अर्च-इन् अर्चिष् / नं० / अर्च-इसि। वाच० / अचा-स्त्री०(अर्चा) अर्च्यतेऽसावाहारालङ्कारादिभिरित्यर्चा / देहे, किरणे, रा०।ज्ञा०1शरीरस्थरत्नादितेजोज्वालायाम्, "अच्चीए तेएण आचा,१ श्रु०१ अ०६ उ० / सूत्र० / स्था० / 'दुविहचा पडिमेयर लेसाए दसदिसाए उज्जोएमाणे" भ०२ श०५ उ०। प्रज्ञा०। जी०। उपा० सण्णिहितेतर अचित्तसच्चित्ते" अर्चा द्विविधा। तद्यथा- सचित्ता अचित्ता औ० शरीरनिर्गततेजोज्वालायाम्, स्था०८ ठा०ालेश्यायाम्। सूत्र०१ च / तत्राचित्ता द्विविधा-प्रतिमा इतराचा इतरा नाम स्त्रीशरीरं निर्जीवम्। श्रु०१० अ०। दाह्यप्रतिबद्धे ज्वालाविशेषे, आचा०१ श्रु०१ अ०४ उ०। एकैकं पुनर्दिधा-सन्निहिता, असन्निहिताचाव्य०६ उ०। 'एगचाए पुण ज्ञा० / स्था० / अनलविच्छिन्नायां ज्वालायाम् , जी०३ प्रति०। "एष एगे भयंतारो भवंति" एके पुनरेकयाऽर्चयैकेन शरीरेणैकस्माद् भवात् बादरतेजसो भेदः" प्रज्ञा० 1 पद / दश० / दीपशिखायाम, उत्त०३ सिद्धिगतिं गन्तारो भवन्ति / सूत्र०२ श्रु०२ अ० / अ०। प्रथमकृष्ण-राजेरभ्यन्तर पूर्वयोरवकाशान्तरे स्थिते क्रोधाध्यवसायात्मिकायां ज्वालायाम्। आचा०१ श्रु०८ अ०६ उ०। लोकान्तिक विमाने, भ० स्था० / लेश्यायाम्, "इओ विद्धंसमाणस्स, पुणो संबोहिदुलहा / 6 श०५ उ०॥ दुल्लभाओ तहचाओ, जे धम्मटुं वियागरे'' अर्चा लेश्याऽन्तःपरिणतिः, अचिमालि(ण)-त्रि०(अर्चिालिन्) अर्चीषि किरणास्तेषां माला, सा अर्चा मनुष्य-शरीरम्। सूत्र०१ श्रु०१५ अ०। पूजायां च, 'मध्याह्नेऽर्चा अस्यातीति अर्चिली / सर्वतः किरणमालापरिवृते, सत्पात्रदानपूर्यन्तु भोजनम्' ध०३ अधि०। "अचिमालिभासरासिवन्नाभे" (सौधर्मकल्पः) जी०४ प्रति० / रा० अचाइण्ण-त्रि०(अत्याकीर्ण)जनसंकुलत्वादतीयाकीर्णे, "अचाइण्णा प्रज्ञा० / आदित्ये, पुं०1 सूत्र०१श्रु०६ अ० / स०। पूर्वयोः वित्तो णो परस्स णिक्खमणपवेसाए" आचा०२ श्रु० / कृष्णराज्योरवकाशान्तरे (स्थिते) लोकान्तिकविमानभेदे, भ० 3 अ०१ उ०। ६श०५ उ०। अचाउर-त्रि०(अत्यातुर) भृशंग्लाने, "अचाउरंवा वि समिक्खिऊणं, | अचिमालिप्पभ-त्रि०(अर्चिालिप्रभ) अर्चिाली आदित्यखिप्प तओ घेत्तु दलितु तस्स" बृ०१ उ०।। स्तद्वत्प्रभान्ति शोभन्ते यानि तानि अर्चिालिप्रभाणि सूर्यवत् किरणैः अचागाढ-न०(अत्यागाद) अत्यन्तम्लेच्छादिभये, "अचागाढे वसिया, शोभमानेषु, स०। णिक्खित्तो जइ व होञ्ज जयणाए" बृ०२ उ०। अचिमालिणी-स्त्री०(अर्चिर्मालिनी) सूर्याचन्द्रमसोस्तृतीयाअच्चावेढण-न०(अत्यावेष्टन) अतीवाऽऽवेष्टनेन परितापने, नि० चू०१२ यामग्रमहिष्याम् , भ०१० श०५ उ० / सू०प्र० / जं० / जी०। स्था०। (अनयोर्भवत्रयकथाऽत्रैव 172 पृष्ठे 'अग्गमहिसी' शब्दे प्रोक्ता) उ०। दक्षिणपौरस्त्यरतिकरपर्वतस्य पश्चिमदिशि, शक्र स्य सेवानाअचासणया-स्त्री०(अत्यासनता) अत्यन्तं सततमासनमुपवेशनं यस्य म्न्यास्तृतीयाया अग्रमहिष्या लक्षयोजनप्रमाणायां राजधान्यां च / सोऽत्यासनस्तद्भावस्तत्ता। सततमुपवेशने, स्था०६ ठा० / स्था०४ ठा०१ उ०। अत्यशनता-स्त्री०- अतिमात्रमशनमत्यशनं तदेवाऽत्यशनता। अचिय-त्रि०(अर्चित) चन्दनादिना चर्चिते, ज्ञा०१ श्रु० दीर्घत्वं च प्राकृतत्वात्। प्रमाणाधिकभोजने, स्था०६ ठा०। १अ०। महाये, बृ०३ उ०। प्रमाणीकृते, नि०चू०२ उ०। मान्ये, अच्चासण्ण-त्रि०(अत्यासन्न) अतिनिकटे, "णचासण्णे णाइदूरे / 'जं जस्स अच्चियं तस्स पूणिचं तमस्सिया लिंगं" /