________________ अचेलिया 193 - अभिधानराजेन्द्रः - भाग 1 अच्चणा होइ परपत्थणिज्जा, बिइयं अद्धाणमाईसु॥ अत एव यथाऽऽर्यिका अचेलिका न भवन्ति, यतस्तासां चतुर्गुरुका आज्ञादयश्च दोषाः। तथा चेलरहितां संयतीं समलां मलदिग्धदेहां दृष्ट्वा लोको जुगुप्सितं जुगुप्सा कुर्यात् / आः कष्टमिहलोक एतादृष्यवस्था, परलोके तुपापतरा भविष्यति।गर्हितंच गहाँ प्रवचनस्य कुर्यात्-असारं सर्वमेतद्दर्शनमिति / अचेलिका च परस्य प्रार्थनीया भवति / अत्र द्वितीयपदमध्वादिषु विविक्ताना मन्तव्यम् / अपि चपुणरावित्तिनिवारण-उदिण्णमोहो व दवपेलेज्जा। पडिबंधो समणाई, डिंडियदोसा य नगिणाए। अचेलामायाँ दृष्ट्वा प्रव्रज्याभिमुखानामपि कुलखीणां पुन- / रावृत्तिर्भवति, प्रव्रज्यांन ग्रहीयुरित्यर्थः। अन्यो वा कश्चिन्निवारणं कुर्यात्, किमेतासां कापालिनीनां समीपे प्रव्रजितेनेति / यद्वा कश्चिदुदीर्णमोहस्तामप्रावृतां दृष्ट्वा कर्मगुरुकतया प्रेरयेत साऽपि तत्रैव प्रतिबन्धं कुर्यात्, प्रतिगमनादीनि वा विदध्यात्। डिण्डिमदोषाश्च भवेयुः, यत एते नग्नाया दोषा अतोऽचेलया न भवितव्यम्। द्वितीयपदे संयत्या अध्वनि स्तेनैर्विविक्तायास्ततो न किमपि वस्त्रं भवेत् / आदिशब्दात् क्षिप्तचित्ता यक्षाविष्टा वा वस्त्राणि परित्यजेत् , एवमचेलाऽपि भवतीति। बृ 5 उ०। निचून अचोइय-त्रि०(अचोदित) अप्रेरिते, "वित्तो अचोइओ णिचं, खिप्पं हवइ सुचोइए'' उत्त०१ अ०। अचोप्पडा-स्त्री०(अचोपडा) निस्तुपाख्ये अलेपकृते पेयद्रव्ये, ध० 3 अधि०। अचोरिय-न०(अचौर्य) अव्य०।चोरताभावे,"अचोरियं करेंतं'' अचौर्य कुर्वन्तं, चौरतामकुर्वाणमित्यर्थः / प्रश्न०२ आश्रद्वा०। अच-धा०1 अर्च पूजायाम, उभ०, भ्वादि०, सेट् / अर्चति, अर्चते, आनर्च,आनर्चे, आर्चीत्, आर्चिष्टाचुरा०,उभ०, सक०, सेट्ाअर्चयति, अर्चयते।वाच०।"अच्चे मुत्ते महाभागा, एति किंचण अच्चिमो"। उत्त०१२ अ०। *अर्च-त्रि०ाअर्चति यः सः अर्च-अच्। कगचजतदपयवां प्रायो लुक् / 8.11 177 / इत्यसंयुक्तस्यैव लुम्विधायकत्वेन न लुक् / पूजके, प्रा० / कालविशेषात्मकलवभेदेच, यस्मिन् हि श्रमणो भगवान् महावीरो निर्वृतः / कल्प। *अय॑-त्रि०। पूज्ये, स्था०३ ठा०१ उ०। अचंग-न०(अत्यङ्ग) अतिशायिषु कारणेषु, "वजणमणंतगुंवरि, अचंगाणं च भोगओ माणं' / अत्यङ्गानीत्यतिशायीनि भोगस्य कारणान्यवयवा मधुमद्यमांसादीनि रात्रिभोजनसक्-चन्दनाङ्गनादीनि च / पञ्चा०१ विव०। अचंतकाल-त्रि०(अत्यन्तकाल) अन्तमतिक्रान्तोऽत्यन्तः, अत्यन्तः कालो यत्र सोऽत्यन्तकालः / असीमकालिके, "अचंतकालस्स समूलयस्स, सव्वस्स दुक्खस्स उ जो पमो-क्खो" / उत्त० * 32 अ०। अचंतथावर-पुं० स्त्री०(अत्यन्तस्थावर) अनादिस्थावरे, "मरुदेवा अचंतथावरा सिद्धा'' मरुदेवा अत्यन्तस्थावरा अनादिवनस्पतिराशेरुद्धृत्य सिद्धाः। आ०म०द्वि०। अचंतपरम-त्रि०(अत्यन्तपरम) अधिकोत्कृष्ट, "अचंतपरमो आसी, अउलो रूवविम्हिओ'। उत्त०२० अ०॥ अञ्चतभावसार-त्रि०(अत्यन्तभावसार) अतीव प्रशस्ताध्यवसायप्रधाने, पञ्चा०१४ विव०। अचंतविसुद्ध-त्रि०(अत्यन्तविशुद्ध) सर्वथा निर्दोषे, स्था० 6 ठा० / "अचंतविसुद्धदीहरायकुलवंसप्पसूय' अत्यन्तं विशुद्धः सर्वथा निर्दोषो दीर्घश्च पुरुषपरम्परापेक्षया यो राज्ञां भूपालानां कुललक्षणो वशः सन्तानस्तत्र प्रसूतो जातो यः स तथा। स्था०६ ठा०। अचंतसंकिलेस-पुं०(अत्यन्तसंक्लेश) अतिनिविडतया राग द्वेषपरिणामे,ध०१ अधि०। अचंतसुपरिसुद्ध-त्रि०(अत्यन्तसुपरिशुद्ध) अतिनिर्मलतरे, पञ्चा०१४ विव०। अचंतसुहि(ण)-त्रि०(अत्यन्तसुखिन्) निरतिशयसुखाऽऽप्लुते, "तो होइ अचंतसुही कयत्थो"। उत्त०३२ अ०। अचंताभाव-पुं०(अत्यन्ताभाव) अत्यन्तोऽन्तमतिक्रान्तो नित्योऽभावः / क०सं० / नास्तीति वाक्याभिलप्यमाने नाशप्रागभावभिन्ने संसर्गाभावे, वाच० / अत्यन्ताभावमुपदिशन्तिकालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभाव इति / अतीतानागतवर्तमानरूपकालत्रयेऽपि याऽसौ तादात्म्यपरिणामनिवृत्तिरेकत्वपरिणतिव्यावृत्तिः सोऽत्यन्ताभावोऽभिधीयते / निदर्शयन्ति-यथा चेतनाचेतनयो रिति, न खलु चेतनमात्मतत्त्वमचेतनपुद्गलात्मकतामचकलत्कलयति कलयिष्यति वा, तचैतन्यविरोधात् / नाप्यचेतनं पुद्रलतत्त्वं, चेतनस्वरूपमचेतनत्वविरोधात् / रत्ना०३ परि०।। अचंतिय-त्रि०(आत्यन्तिक) अत्यन्त-भवार्थे ठञ् ।अतिशयेन जाते, वाच० / सर्वकालभाविनि, "णेगंतणचंतिय ऊदए वं, वयंति ते दोवि गुणोदयम्मि'' सूत्र०२ श्रु०६अ। सोऽत्यन्तिको दुःखविगमः सोऽपवर्गः / अत्यन्तं सकलदुःखशक्तिनिर्मूलनेन भवतीत्यात्यन्तिको दुःखविगमः। ध०१ अधि०। अचंतोसण्ण-पुं०(अत्यन्तावसन्न) अवसन्नेप्वेव प्रवाजितेषु, संविग्रैः प्रद्राजिलमात्रेष्वेवाबसन्नतया विहतेषु च। "अच्चंतोसण्णेसु य, परलिंगदुगे य मूलकम्मे य / भिक्खुम्मि य विहियतवोऽणवठ्ठपारंचितं पत्तं // " जीत०। अचक्खर-त्रि०(अत्यक्षर) एकादिभिरक्षरैरधिके, "अनत्यक्षरत्वं हि सूत्रगुणः' इत्ययं दोषः / अनु० / विशे० / आव० / आ०म०प्र० आ०चू० / ध०। अबण-न०(अर्चन) पुष्पादिभिः सत्करणे, "अच्चणं सेवणं चेव, मणसा विण पत्थए"। उत्त०३५ अ०। अचणा-स्त्री०(अर्चना ) अर्च-युच् , पूजायाम् , वाच० : "गन्धैमौल्यैर्विनिर्यद्रहलपरिमलैरक्षतेधूपदीपैः, सान्नाय्यैः प्राज्यभेदैश्वरुभिरुपहृतैः पाकभूतैः फलैश्च / अम्भः सम्पूर्णपात्रैरिति हि जिनपतेरर्चनामष्टभेदां, कुर्वाणा वेश्मभाजः परमपदसुखस्तोममाराल्लभन्ते" / / 1 / / ध०३ अधि०।