________________ अचेलगधम्म 190 - अभिधानराजेन्द्रः - भाग 1 अचेलपरिसह विशेषापेक्षया असत्त्वादेव, स्थविरकल्पिकापेक्षया तु जीर्ण- इत्येवंबोधत्वान्न परिदेवयेत्। किमुक्तं भवति-अचेलः सन् किमिदानी मलिनखण्डितश्वेताल्पत्वादिना चेलानि वस्त्राणि यस्मिन् स तथा, शीतादिपीडितस्य मम शरदणमिति न दैन्यमालम्बेत इति सूत्रार्थः / धर्मश्चारित्रम् , स चासौ धर्मश्चालेकधर्मः / आचेलक्याख्ये द्वा- उत्त०२ अ०। विंशतितीर्थकराप्रज्ञप्ते ऋषभवीरतीर्थसम्मते साध्याचारे, स्था० अत्र एवं धम्महियं णश्चेति' सूत्रसूचितं दृष्टान्तमाहठा०। (यथा चैष धर्मस्तथाऽनन्तरम् 'अचेलग' शब्दे दर्शितः) वीतमये देवदत्ता, गंधारं सावगं पडियरिता। अचेलपरि(री)सह-पुं० [अचेलपरि(री)षह] अचेलं चेलाभावो लमइ सयं गुलियाणं, पोतेणाणि उल्लेणिं / / जिनकल्पिकादीनाम् , अन्येषां तु भिन्नमल्पमूल्यं च चेलमप्यचेलम्, दठूण चेडिमरणं,पमावई पव्वइतु कालगया। अवस्वशीलवत् , तदेवपरीषहोऽचेलपरीषहः। उत्त०२ अ०।अचेलतायां पुक्खरकरणं गहणं, दसपुरपज्जोयमुयणं च // जीर्णापूर्ण मलिनादिचेलत्वे लज्जादैन्याऽऽकाङ्क्षाद्य-करणेन माया य रुहसोमा, पिया य णामेण सोमदेवो त्ति। परिषह्यमाणत्वादिति। भ०८ श०८ उ०। षष्ठे परीषहे। प्रश्न०५ संव० माया य फग्गुरक्खिय, तोसलिपुत्ता य आयरिया // द्वा०। स०। अमहामूल्यानि खण्डितानि जीर्णानि च वासांसि धारयेत्। सीहगिरिमगुत्ते, वइरक्खमणा पढित्तु पुव्वगयं / आव०४ अन च तथाविधवस्त्रः सन्मम प्राक्परिगृहीतं वस्त्रं नास्ति, पव्वावितो य माया, रक्खियक्खमणेहि जणओ य॥ नापि तथाविधो दाते ति दैन्यं गच्छेत् , अन्यलाभसम्भावनया प्रमुदितमानसश्च नभवेदिति। प्रव०५६ द्वा० / यथा-नाऽस्ति वासोऽशुभं गाथाचतुष्टयम् / वीतभये देवदत्ता गन्धारं श्रावकं प्रतिजागर्या लभते चैतत् , तन्नेच्छेत्साध्व- साधु वा / नाग्न्येन विप्लुतो जानन् , शतंगुलिकानां, प्रद्योतेनानीतो उज्जयिनी,दृष्ट वा चेटीमरणं प्रभावती लाभाऽलाभौ विचिन्त्यताम्" ||1|| ध०३ अधि०।"शीताभितापेऽपि प्रव्रज्य कालं गता, पुष्करकरणं, ग्रहणं, दशपुरप्रद्योतमोचनं च, माताच यतिस्त्वग्वस्त्रत्राणवर्जितः / वासोऽकल्पं न गृह्णीयादग्निं रुद्रसोमा, पिता च नाम्ना सोमदेव इति, भ्राता च फल्गुरक्षितः, नोज्ज्यालयेदपि" ||1|| आव० 1 अ०। तोसलिपुत्राश्चाचार्याः / सिंहगिरिभद्रगुप्ताभ्यां वजक्षमणः पठित्या पूर्वगतं एतदेव सूत्रकार आह - प्रवाजितश्च भ्राता रक्षितक्षमणैर्जनकश्चेति गाथाचतुष्टया-क्षरार्थः। परिजुण्णेहिं वत्थेहि, होक्खामिति अचेलए। भावार्थस्तु वृद्धसंप्रदायादवसे यः / स चाऽयं -(जीवित स्वामिप्रतिमावक्तव्यता आर्य रक्षितसूरिणां दशपुरमागमनावधि किंवा सचेलए होक्खं, इह मिक्खू ण चिंतए।। 'अञ्जरक्खिय' शब्दे वक्ष्यते) उत्त०नि०३ अ० अथार्यरक्षितसूरिणा तत्र परिजीर्णः समन्ताद् हानिमुपगतैर्वस्वैः शाटकादिभिः (होक्खा-मिति) स्वमातृभागिनीप्रमुखः सर्वसांसारिकवर्गो दीक्षां ग्राहितः / पिता तु इतिर्भिन्नक्रमः, ततो भविष्याम्यचेलक श्वेलकविकलो प्रतिबोधितोऽपिसाधुलिनं न गृह्णाति। स्वज्ञातीयजनानां लांच वहति / ऽल्पदिनभावित्वादेषामिति भिक्षुर्न चिन्तयेत् / अथवा सचेलक - श्वेलान्वितो भविष्यामि, परिजीर्णवस्त्रं हि मां दृष्ट्वा कश्चित् श्राद्धः आचार्या दीक्षाग्र हणाय तस्य बहु कथयन्ति / ततः स - सुन्दरतराणि वस्त्राणि दास्यतीति भिक्षुर्न चिन्तयेत् / इदमुक्तं भवति कथयतिपृथुलवस्त्रयुगलयज्ञोपवीतकमण्डलुच्छत्रिकोपानद्भिः समं चेद् जीर्णवस्त्रः सन्नसमः प्राक्परिगृहीतं, न परं वस्त्रमस्ति, नच तथा-विधो दीक्षां ददासि, तदा लामि / ततो लाभं दृष्ट्या तादृशमेव तं गुरुः दातेति न दैन्यं गच्छेद् नचान्यलाभसंभावनया प्रमुदितमान-सो भवेदिति प्रवाजितवान्। ग्राहित-श्वरणकरणस्वाध्यायम्। अन्यदा चैत्यवन्दनार्थ सूत्रार्थः / इत्थं जीर्णा दिवस्त्रतयाऽचेलं स्थविरकल्पि गता आचार्यास्तत्र साधुशिक्षिता गृहस्थडिम्भका वदन्ति- एनं छत्रिणं कमाश्रित्याचेलपरीषह उक्तः। संप्रति तमेव सामान्येनाह मुक्त्वा सर्वान् साधून वन्दामहे। ततः स वृद्धो वक्तिमम पुत्रनप्वादय एते एगयाऽचेलए होई,सचेले वा वि एगया। वन्दिताः, अहं कस्मान्न वन्दितः?, किंमयादीक्षा नगृहीता? तआहुःएयं धम्महियं णचा, णाणी णो परिदेवए॥१३॥ किं दीक्षितस्य छत्रकमण्डल्यादीनि स्युः / ततो गुरुष्वागतेषु स वृद्धो एकदैकस्मिन्काले जिनकल्पप्रतिपत्तौ, स्थविरकल्पेऽपि दुर्लभ वक्ति-पुत्र! मम डिम्भका अपिहसन्ति, ततोन कार्य छत्रेण / एवं प्रयोगेण वस्त्राप्तौ वा सर्वथा चेलाभावेन, सति वा चेले विना वर्षादीनि क्रमतो धौतिकवस्त्रं मुक्त्या सर्व त्याजितः।बहुशस्तथा प्रयोगकरणेऽपि तमप्रावरणेन, जीर्णादिवस्वतया वा अचेलक इत्यवस्त्रो भवति। पठ्यते धौतिकं न मुञ्चति स्म / अन्यदा एकः साधुर्गृहीतानशनः स्वर्ग गतः। च-'अचेलएसयं होति' तत्र स्वयमेवात्मनैव न परामि-योगतः सचेलः तत आचार्यद्धस्य धौतिकत्याजनाय साधून प्रत्येवमुक्तम्-य एनं सवस्त्रश्वाप्येकदा स्थविरकल्पिकत्वे तथा- विधालम्बनेनावरणे मृतसाधुं व्युत्सृष्टं स्कन्धेन वहति, तस्य महत् पुण्यम्। ततः सस्थविरो सति। यद्येवं ततः किमित्याह- एतदित्य-वस्थौचित्येन सचेलत्वमचेलत्वं वक्ति-पुत्राऽत्र किं बहुनिर्जरा ? आचार्या आहुः-बाढम्।ततः सवक्तिच धर्मो यतिधर्मस्तस्मै हि तमुपकारकं धर्महितं, ज्ञात्वाऽववुध्य, अहं वहामि / आचार्या वदन्ति अत्रोपसर्गा जायन्ते, चेटकरूपाणि तत्राचेलकत्वस्य धर्महितत्यमल्पप्रत्युपेक्षादिभिः। यथोक्तम् - "पंचहिं लग्यन्ते, यदि शक्यतेऽधिसोढुं तदा वरं, यदि क्षोभो भविष्यति ठाणेहिं पुरिमपच्छिमाणं अरहंताणं भगवंताणं अचेलएपसत्थे भवति।तं तदाऽशुभमस्माकं भविष्यति, एवं स्थिरीकृत्य स तत्र नियोजितः जहा-अप्पापडिलेहा वेसासिएरुवे 1 तवे 2 अणुमए ३लाघवपसत्थे 4 साधुसाध्वीसमुदायः पृष्ठे स्थितः। यावत्तेन साधुशवं स्कन्धे समारोप्य विउले इंदियणिग्गहे 5 ति" / सचेलत्वस्य तु धर्मोपकारित्वमग्न्या- वोढुमारब्धं, तावत्तस्य धौतिकं गुरुशिक्षितडिम्भकैराकर्षितम् / स द्यारम्भनिवारकत्वेन संयमफलत्वात् / ज्ञानी नग्ना एव लज्जया यावत् तत्त्साधुशवं स्कन्धान्मुञ्चति तावदन्यैरुक्तम्-मा मुञ्च प्रायस्तिर्यग्नारकास्तद्भवभयादेव च मया सन्त्यपि वासांस्यपास्यन्त | 2, एकेन चोलपट्टको दवरकेन कृत्वा कटौ बद्धः / स तु लज्जया