________________ अचलिय 185 - अभिधानराजेन्द्रः - भाग 1 अचित्त कृतं यत्र तदचलितम् / अप्रमादप्रत्युपेक्षणभेदे, स्था०६ ठा० / ध०। ओधला अत्र चतुर्भङ्गी यथा-"वत्थं अचलियं अप्पाणं अचलियं, तथा वत्थं चलियं अप्पाणं अचलियं, तथा वत्थं चलिअं अप्पाणं चलिअं, तथा वत्थं अचलिअप्पाणं चलि। एत्थपढ़मो भंगो सुद्धो"।६ त०। अनारब्धचलनक्रिये, त्रि०। "अचलियभावो पवत्तो य"। १०व०४ द्वा० / नि००। अचवचव-त्रि०(अचवचव) चवचवेति शब्दरहिते, प्रश्न० 1 संव० द्वा०।"असुरसुरं अचवचवं आहारमाहारेइ" भ०७ श०१ उ०। अचवल-त्रि०(अचपल) न०त / स्थिरस्वभावे, व्य०३ उ० / "गतिठाणभासभावा-दिएहि ण वि कुणति चंचलत्तं तु / गाणं गणिताण भवे, अचवलो सो उमुणेयव्वो"पिं०भा०ा पं०चू०। अचपलत्वं चतुर्धा भवति-गत्याऽचपलः 1, स्थित्याऽचपलः 2, भाषयाऽचपलः 3, भावेनाऽचपलः 4, / गत्याऽचपलः शीघ्रचारी न भवति 1 / स्थित्याऽचपलस्तिष्ठन्नपि शरीरहस्तपादा-दिकमचालयन् स्थिरस्तिष्ठति 2 / भाषयाऽचपलोऽसत्यादिभाषी न स्यात् 3 / भावेनाऽचपलःसूत्रेऽर्थेऽनागतेऽसमाप्ते सत्येवाऽग्रेतनं गृह्णाति 4 / (एवंभूतः शिष्यः)। "णीयावित्ती अचवले, अमाई अकुतूहले"। उत्त०१० अ०। कायिकादिचापल्यरहिते, प्रश्न०४ आश्र0 द्वा०1"अतुरियमचवलमसंभंते मुहपोत्तियं पडिलेहेइ" अचवलं मानसचापल्यरहितम् / भ०२ श०५ उ०।"अतितिणे अचवले, अप्पभासी मियासणे" अचपलोभवेत् सर्वत्र स्थिर इत्यर्थः / दशः 8 अ०। विशे० / रा० / 'अचवलाए' गत्या कायचापल्यवर्जितया / कल्प० / "अचवला" अचपला मनोवाक्कायस्थैर्यात्। स०। अचाइय-त्रि०(अशक्त) असमर्थे, सूत्र०१ श्रु०१३ अ०।"जहा दिया पोतमपत्तजातं, सावासगा पविउँ मण्णमाणं / तमचाइयं तरुणमपत्तजातं, ढंकाइ अव्वत्तगर्म हरेजा" ||14|| सूत्र०१ श्रु० 14 अ०। अचाएंत-त्रि०(अशक्नुवत) असमर्थे, "अव्वाबाध अचाएंतो नेच्छड् अप्पचेतएएए"|व्य०३ उ०। सूत्र०। अचाग-पुं०(अत्याग) त्यागपरिहारे,ध०२ अधि०। अचारुया-स्त्री०(अचारुता) असुन्दरत्वे,"बुधविज्ञेयं त्यचारु-तया'। षो०१ विव०। अचालणिज्ज-त्रि०(अचालनीय) स्थै र्यादभ्रंशनीये, "अभिगयजीवाजीवा, अचालणिज्जा उ पक्यणाओ'। दर्श०। अचिंत-त्रि०(अचिन्त्य) चिन्तयितुमनुमापक हेत्वभावेन तर्क यितुमशक्ये, शक्याथे कर्मणि ण्यत् / न०त० / वाच०। अनिर्वचनीये, द्वा०१६ द्वा०। अचिंतगुणसमुदय-न०(अचिन्त्यगुणसमुदय) अचिन्त्यो गुणसमुदयो ज्ञानादिसमुदयो यस्य तदचिन्त्यगुणसमुदयम् / परतत्त्वे, "तनुकरणादिविरहितं, तचाचिन्त्यगुणसमुदयं सूक्ष्मम्"। षो०१५ विव०। अचिंतचिंतामणि-पुं०(अचिन्त्यचिन्तामणि) चिन्ताऽतिक्रान्ताऽपवर्गविधायकत्वेन चिन्तामणिरत्नकल्पे तीर्थकरे, पं०सू० ३सू०। अचिंतण-न०(अचिन्तन) न०ता चिन्तनाभावे, यत्कदाचिद् रूपादिकं दृष्ट, तस्य चेतसि न स्मरणमपरिभावनमित्यर्थः / "अचिंतणं चेव अकित्तणं च'। उत्त०३२ अ०। अचिंतसत्ति-स्त्री०(अचिन्त्यशक्ति) अनिर्वचनीयस्ववीर्यो-ल्लासे, "अचिन्त्यशक्तियोगेन, चतुर्थो यम उच्यते"। द्वा०१६ द्वा०। अचिट्ठ-त्रि०(अचेष्ट) अविद्यमानचेष्ट, आव०३ अ०। अचित्त-त्रि०(अचित्त) न विद्यते चित्तमस्मिन्नित्यचित्तमचेतनम् / जीवरहिते, आचा०१ श्रु०१ अ०८ उ० / आव०। अनु०। नि०चू०। सूत्र०। सचित्ताचित्त मिश्रध्यक्ति:-प्रायः सर्वाणि धान्यानि / धानकजीराऽजमकविरहालीसूआराईखसखसप्रभृतिसर्वकणाः, सर्वाणि फलपत्राणि, लवणखारीक्षारकः, रक्तसैन्धवसञ्चला-दिरकृत्रिमः क्षारो मृत् खटीवर्णिकादि आर्द्रदन्तकाष्ठादि च व्यवहारे सचित्तानि / जले निक्ष्वेदिताश्चणकगोधूमादिकणाचणकमुद्रा-दिदालयश्च क्लिन्ना अपि क्वचिन्नखिकासंभवान्मिश्राः। तथा पूर्व लवणादिप्रदानं बाष्पादिप्रदानं वालुकादिक्षेपं वा विना सेकि-ताश्चणका गोधूमयुगंधादिधानाः क्षारादिप्रदानं विना लोलित-तिला ओलकउंबिकाः पृथुकसेकितफलिकाः पर्पटकादयो मरिचजीरकावधारादिमात्रसंस्कृतचिटिकादीनि सचित्तान्ती-जानि सर्वपक्वफलानि च मिश्राणि। ___ यद्दिने तिलकुट्टिः कृता तहिने मिश्रा, मध्येऽन्नसेटिकादिक्षेपे तु मुहुर्तादनुप्रासुका, दक्षिणमालवादौ प्रभूततरगुडक्षेपेण तद्दिनेऽपि तस्याः प्रासुकत्वव्यवहारः / वृक्षात्तत्कालगृहीतं गुंदलाक्षा- छाल्यादि, तात्कालिको नालिकेरनिम्बूकनिम्बाग्रेक्ष्वादीनां रसस्तात्कालिकं तिलादितैलं, तत्कालभग्नं निर्बीजीकृतं नालिकेरशृङ्गाटकपूगीफलादि, निर्बीजीकृतानि परफलानि, गाढमर्दितं निष्कणं जी रकाजमकादि च मुहूर्त यावन्मिश्राणि, मुहूर्तादूर्ध्वं तु प्रासुकानीति व्यवहृतेः / अन्यदपि प्रबलानियोग विना यत्प्रासुकीकृतं स्यात्तन्मुहूर्तावधि मिश्र, तदनु प्रासुकं व्यवहियते / यथा प्रासुकं नीरादि, तथा कच्चफलानि, कच्चधान्यानि, गाढं मर्दितमपिलवणादि च प्रायोऽग्न्यादिप्रबलशस्त्रं विना न प्रासुकानि / योजनशतात्परत आगतानि हरीतकीखारिकीकिसिमिसिद्राक्षाखर्जूरमरीचपिप्पलीजातिफलबदामवायमाक्षोटकनमिजापिस्ताचिणीकबावस्फटिकानुकारिसैन्धवादिनिसर्जिकाविड्लवणादिः कृत्रिमः क्षारः कुम्भकारादिपरिकर्मि तमृदादिकम्, एलालवङ्ग जावित्रीशुष्कमुस्ताको ऋणादिपक्षकदलीफलान्युत्कलितशृङ्गाटक - पूगादीनि च प्रासुकानीति व्यवहारो दृश्यते / उक्तमपि श्रीकल्पे - जोअणसयं तु गंतुं, अणहारेणं तु मंडसंकंती। वायागणिधूमेण य, विद्धत्थं होइ लोणाई // 1 // लवणादिकं तु स्वस्थानाद् गच्छत् प्रत्यहं बहुबहुतरादिक्रमेण विध्वस्यमानं योजनशतात्परतो गत्वा सर्वथैव विध्वस्तमचित्तं भवति / शस्वाभावे योजनशतगमनमात्रेणैव कथमचित्ती भवतीत्याहअनाहारेण यदुत्पत्तिदेशादिकं साधारणं तत् ततो व्यवस्थित सोपष्टम्भकाहारविच्छेदा विध्वस्यते। तच्च लवणादिकं भाण्ड-संक्रान्त्या पूर्वस्मात् 2 भाजनादपरभाजनेषु / यद्वा / पूर्वस्या भाण्ड-शालाया अपरस्यांभाण्डशालायां संक्रम्यमाणं विध्वस्यते। तथा चातेनवा अग्निना वा महानसादौ धूमेन वा लवणादिकं विध्वस्तं भवति 'लोणाई' इति / अत्रादिशब्दादमी द्रष्टव्या: