________________ अचल 184 - अभिधानराजेन्द्रः - भाग 1 चलिय पडिवन्नदुविहसिक्खो, गुरुणा सह विहरए महीवलए। अरहते अरिहंते आराहइ सम्ममरुहंते॥४६॥ पवयणवच्छल्लपरो, झायइ सिद्धे सया सुहसमिद्धे। सिवफलतरुणो गुरुणो, सेवइ दंसणविणयजुत्तो / / 5 / / सुयश्यपञ्जायधरे,थेरे सुबहुस्सुए तक्स्सीय। जह उचियं आराहइ, अभिक्खनाणोवओगपरो।। 51 // सीलव्यएसु आव-स्सएसुपरिहरइ दूरमइयारे। अपुव्वनाणग्गहणं, सुयभत्तिपरायणो कुणइ // 52 / / तवसा निकाइयाणं, कम्माण खउ त्ति कुणइ गरुयतवं / खणलवझाणुवउत्तो, मुणीण भत्ताइ वियरेइ // 53 // पडिभग्गस्स मयस्सव, नासइचरणं सुयं अगुणणाए। नहुवेयायचचियं, सुहोदयं नासए कम्मं // 54 // इय चिंतंतो वेया-वचं पकुणइ अतिप्पमाणमणो। पवयणपभावणपरो, कुणइ समाहिंचसंघस्स / / 5 / / एवमणुत्तरदसण-नाणचरिते अतिप्पमाणस्स। उग्गतवकारिणो सुज्झमाणसुपसत्थलेसस्स।।५६।। अज्जियतित्थंकरना-मकम्मणो तस्स अचलसाहुस्स। सव्वोसहिपमुहाओ, जायाओ विविहलद्धीओ // 57 / / इत्तो निभयपुरे रामचंदरन्नो विसिट्टविहिं। पयडिज्जंतेसु विसबहुमेसज्जोसहपओगेसु॥५८|| बहुमंततंतवाई-हिंकारमाणासु अवि सुकिरियासु। रोगेण मरंति करीतो आदन्नो नियो जाओ॥५६॥ अह गुरुणाऽणुनाओ, अचलमुणी तत्थ आगओ तइया। पत्तो निवो मुणिं तं, नमिय निसन्नो उचियदेसे॥६०॥ मुणिणा वि निवइजुग्गो, सहसणथूलमूलपरिकलिओ। पंचाणुव्ययलंधो, तिगुणव्ययगरुयसाहीयो॥६१।। सिक्खावयपडिसाहो, निम्मलबहुनियमकुसुमसंकिन्नो। सुरमणुयसमिद्धिफलो, कहिओ गिहिधम्मकप्पतरू // 62|| इय सोउ निवो जंपइ, पहु! धम्ममिमं समीहिमो काउं। किंतु अकाले सिंधुर-संदोहं दट्ठ मरमाणं // 63|| न गिहे न बहिन जणे, न काणणे न य दिणे न रयणीए। मह संपइ संपज्जइ, रई मणागं पि मुणिपवरा !||6|| तो कहसु किं पिजेणं, सुत्थमणो हं करेमि धम्ममिमं / इय रन्ना पुणरुतं, वुत्तो वि हु सुमुणिसठूलो // 65 / / सावञ्जकज्जवजी,सन्नाणो वि हुन किं पिजा भणइ। ता मुणिसमीवठियखे-यरेण एवं निवो युत्तो // 66 // बहुलद्विसमिद्धिसमन्नियस्स एयस्स समणसीहस्स। पयरेणूहिं संफुसिय कुणसुसज्ज करिसमूह॥६७|| तं सुणिय नियो तुट्ठो, मुणिपयसंफुसियरेणुनियरेण। करिनियरं सव्वं पिहु, आमरिसावेइ तिक्खुत्तो॥६८|| विसमिव पीऊसहयं, तमं व दिवसयरकिरणपडिरुद्धं / वेगेण रोगजाय, तं नट्ठ कुंजरकुलाओ॥६६॥ तं पिच्छि वि अच्छरियं, अणंतहरिसोइम भणइ राया। भयवं ! यारणवाही, केण निमित्तेण संजाओ ? ||70 // मुणिणा भणियं नरवर ! जो जोई घाइओ तया तुमए। मरिउ अकामनिज्जर-वसेण सो रक्खसो जाओ।।७१।। सरिऊण पुव्यवइरं, सतुह सरीरम्मि अप्पमयमाणो। एयं पि होउ दुक्खं, ति कासि दंतीण रोगभरं / / 72|| मह चरणरेणुपुडा, संपइते वाहिणो समुवसंता। सो रक्खसो पणट्ठो, सजं जायं करिकुडंबं // 73 // मुणिमाहप्पमणप्पं, दळूणं गहियसुद्धगिहिधम्मो। तुद्दो राया पवयण-पभावगो सावओ जाओ।।७४।। अयलो विअतिप्पंतो, चरणाइसु काउ अणसणं सुमणो। सोहम्मे उववन्नो, तत्तोय चुओ विदेहम्मि / / 7 / / कच्छाविजए, सिरिजय-पुरीइरन्नो पुरंदरजसस्स। देवी सुदंसणाए, चउदसवरसुमिणकयसूओ॥७६|| गब्भे पाउन्भूओ, समुचियसमएयजम्ममणुपत्तो। अहिसित्तोस सुरासुर-वग्गेण सुमेरुसिहरम्मि॥७७|| कयजयमित्तभिहाणो, उचिए समयम्मि पव्वइउकामो। लोगंतियतियसेहि, सविसेसवुडिउच्छाहो // 78|| लोगाणं संवच्छर-मच्छिन्नविदिन्नविहवसंभारो। चउसद्विसुरेसरविहिय- गरुयनिक्खमणवरमहिमा 176 / / तिजयं एगजयं पिव, एगत्थागयसुरासुरनरेहि। कुणमाणो पडिवन्नो, निस्सामन्नं ससामन्नं / / 8 / / तो सुक्कज्झाणानल-समूलनिद्दद्धघाइकम्मदुमो। उप्पन्नकेवलालोय-लोइयासेसतइलुको // 81! सीहासणोवविठो, सिरउवरिं धरिय सेयछत्ततिगो। नियदेहदुवालसगुण- महल्लकंकिल्लिकयसोहो || चालियसियवरचमरो, पुरओपक्खित्त कुसुमवरपयरो। निज्जियदिणयरमंडल-भामंडलखंडियतमोहो // 83|| सुरपहयदुंदुहिस्सर-पयडियदुजेयभावरिउविजओ। सव्वसभासाणुगदि- व्ववाणिहयतिजयसंदेहो।।८४|| पायडियसुगइमग्गो, पडिबोहियभूरिभावभवियजणो। विहरित्ता चिरकालं, अणंतसुहसंपयं पत्तो / / 8 / / श्रीजैनशासनवनीनवनीरदस्य, श्रुत्येति वृत्तमचलस्य मुनीश्वरस्य। सज्ज्ञानदर्शनतपश्चरणादिकेषु, श्रद्धामतृप्तमनसो मुनयो विधत्त॥६६|| ध०२०॥ अच(य)लट्ठाण-न०(अचलस्थान) अचलो निष्प्रकम्पः परमाण्वादिर्भवति, तस्य स्थानमचलस्थानम् / निरेजःकाले, अचलं च तत्स्थानं चावस्थानमचलस्थानमिति व्युत्पत्तेर्वा / निरेजः काला परमाण्वादीनामयम् -"परमाणुपोग्गले णभंते ! णिरेएकालओ केव चिरं होइ? गोयमा ! जहण्णेणं एवं समयं, उक्कोसेणं असंखेनं कालं, असंखेजाओ उसप्पिण्णी ओस्सप्पिणीतो''। व्य०१ उ० / नि०यू० / अचलस्थानं तु चतुर्धा, सादिसपर्यवसान भेदात् / तद्यथासादिसपर्यवसानं परमाण्वादेर्द्रव्यस्यैकप्रदेशादाववस्थानं,जघन्यत एक समयमुत्कृष्टतश्चासंख्येयकालमिति साद्यपर्यवसानं सिद्धानां भविष्यदद्धारूपम्, अनादिसपर्यवसानमतीताद्धारूपस्य शैलेश्यवस्थान्त्यसमये कार्मणतैजसशरीरभव्यत्वानां चेति, अनाद्यपर्यवसानं धर्माधर्माकाशानामिति। आचा०१ श्रु०२ अ०१ उ०/ अच(य)लपुर-न०(अचलपुर) आभीरदेशान्तर्गते ब्रह्मद्वीपासन्ने पुरभेदे, कल्प०। ('बभदीविया' शब्दे कथा चास्य)"अयलपुरा णिक्खंते, कालियसुयआणुओगिए धीरे" नं०।। अच(य)लभाया-पुं०(अचलभ्राता) श्रीमहावीरस्य नवमे गणधरे, विशे० आ०म०वि०। कल्प०(तस्य पुरादिकं गणहर' शब्दे वक्ष्यते) अच(य)ला-स्त्री०(अचला) शक्रस्य देवेन्द्रस्य सप्तम्यामग्रहि-ष्याम् ज्ञा०२ श्रु०॥ (तत्कथा प्र०भा०१७३ पृष्ठे 'अग्गमहिसी' शब्दे) अच(य)लिय-न०(अचलित) वस्त्रं शरीरं वा न चलितं