SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ अचरम 182 - अभिधानराजेन्द्रः - भाग 1 अचरल अचरिमे दुविहे पण्णत्ते / तं जहा-अणादिए वा अपज्जवसिए, सादिएवा अपज्जवसिए। अचरमो द्विविधः-अनाद्यपर्यवसितः साद्यपर्यवसितश्च / तत्राऽनाद्यपर्यवसितोऽभव्यः, साद्यपर्यवसितः सिद्धः। प्रज्ञा० 19 पद। अचर(रि)मंतपएस-पुं०(अचरमान्तप्रदेश) अचरम एव कस्याप्यपेक्षयाऽनन्तवर्तित्वादन्ते, प्रज्ञा०६ पद / ('चरम' शब्देऽचरमान्तप्रदेशत्वपृच्छा कारिष्यते)। अचर(रि)मसमय-पुं०(अचरमसमय) चरमसमयादन्यस्मिन् यावच्छलेश्यवस्थाचरमसमये, नं०। अचर(रि) मावट्ट-अचरमावर्त्त-चरमपुद्गलपरावर्तादर्वाक् समये, अष्ट०१८ | अष्टा अच(य)ल-त्रि०(अचल) न० त० निष्प्रकम्पे, "अयले भवभेरवाणं' कल्प०1"अणिहे अचले चले अबहिल्लेस्से परिव्यए" नचलतीत्यचलः परीषहोपसर्गवातेरितोऽपि। आचा०१ श्रु०६अ०५ उ०। "अचले जे समाहिए" यद्यप्य- साविङ्गितप्रदेशे स्वतः शरीरमात्रेण चलति, तथाप्यभ्युद्यतमरणात् न चलतीत्यचलः / आचा०१ श्रु०८ अ०८ उ०। "अचले भगवं ! रीइज्जा'' आचा०१श्रुअ०३ उ०। 'अचले जहमंदरे गिरिवरे' अचलो निश्चलः परीषहादिभिः। प्रश्न०५ संव० द्वा०।"सिवनयलमरुयमणंतमक्खयमव्याबाहमपुणरावित्ति सिद्धगइणामधेयं ठाणं संपत्ताणं" अचलम् स्वाभाविकप्रायोगिकचलनक्रियाव्यपोहात्। जी०३ प्रति० / स०ा ल० / भ०ा औ०। स्पन्दनादिवर्जितत्वात् / प्रश्र०४ संव० द्वा०। रा०। ध०। दशार्हाणां षष्ठे दशाहपुरुष, अन्त०१ वर्ग / पूर्वभवे मल्लिनाथजीवस्य महाबलनाम्नो बालवयस्ये, स च तेन सह प्रव्रजितो विपुलं तपः कृत्वाऽनशनेन मृत्वा जयन्तविमाने उपपन्नो देशोनानि 20 सागरोपमाणि स्थितिं परिपाल्यच्युतः प्रतिबुद्धो नामेक्ष्याकुराजो जातः। मल्लिनाथेन च सहप्रव्रज्यां गृहीत्वा सिद्धः / ज्ञा०१श्रु०८ अ०। ('मल्ली' शब्दे चैतद् विस्तरेण) अवसर्पिण्यां प्रथमे बलदेवे, प्रव०२०६ द्वा०। आव० / स०। (स च प्रजापतेर्भद्रानाम्न्यां भार्यायां जातः, तस्य भगिनी मृगावती / तां तस्य पिता प्रजापतिश्चकमे, इति जायात्वेन कल्पयित्वा तस्यां त्रिविष्टपनामानंदशमं वासुदेवं जनयामास। अचलश्व माहिष्मती नाम पुरीं सह मद्राऽऽख्यया मात्रा गतः। इति 'वीर' शब्दे न्यक्षेण दर्शयिष्यते) गृहे, दे० ना०१ वर्ग। तद्वक्तव्यता समासेनपुत्तो पयावतिस्स, मद्दा अयलो वि कुच्छिसंमूओ। गेरुयपडिक्खमहणे, तिविठु अयलो ति दो वि जणा // 72 / / अयलं तिविट्ठ दोन्न वि, संगामे आसि दो वि रायाणं / हंतूण सव्वदाहिण, दाहिणभरहं अइजणं ति // 73 / / उप्पण्णरयण विहवा, कोडिसिलाए बलं तुलेऊणं। अद्धमरहाहिसेयं, अह अयल तिविट्ठुणो पत्ता // 7 // चक्कं सुदरिसणं से, संखो विय एव पंचजण्णनामो त्ति। नंदयनामो आसी, रितुसोणियमंडितो आसी॥७५।। मालाय वेजयंती, विचित्तरयणोवसोहियारंभा। सारिक्खा जा मणियं, घणसमए इंदरायस्स // 76|| सत्तुजणस्स मयकर, मावं दवियारिजीवउच्छावं। जीवानिग्घोसेणं, सत्तू सहसा पडइजस्स।।७७॥ कोस्तुभमणीय दिव्वो, वच्छत्थलभूसणो तिविट्ठस्स। लच्छीए परिगहिओ, रयणुत्तमसारसंगहिओ७८॥ अमरपरिग्गहियाई, सत्त वि रयणाइ अह तिविट्ठस्स। अमरेसु मूसणेसु य, एयाई अजिअपुव्वाइं॥७६ / / वहइ हली वि हलं जो, पणयजिब्भ व तिक्खवइरवउं। पवरं समरमहामड-विठत्तकित्तीण जीवहरं॥५०॥ साणंदं वा णंदिय, आसं पिय सत्तुमुक्कसययदलं। मुसलं से भे महपुर-मंजणकुसलं वइरसारं // 1 // सव्वो उ पंचमालं, कुसमासवलोलछप्पयं विउलं। मणिकुंडलं च वामं, कुबेरघरआमरारामं // 52 // अचलस्स वि अमरपरिग्गहाई एयाइँ पवररयणाई। सत्तूणं अजियाई, समरगुणपहाणगेयाई॥३॥ बद्धमउडाण निचं, रजधुरवहणधोरवसमाणं / मोइनरिंदाभाणं,सोलसरातीसहस्साइं॥४॥ बायालीसं लक्खा, हयाण रहगयवराण पडिपुण्ण / अट्ठयदेवसहस्सा, अमिउग्गा सव्वकज्जेसु॥५॥ अडयालाकोडीओ, पाइक्कमयाण रणसमत्थाणं / सोलसहस्सा उतहा, सजणवयाणं पुरवराणं // 86 // पण्णासं विजाहर-नगराण सजणवयाई रम्माणं। पव्वंतरालवासी, नेगो य फणम्गधरमउडो॥७॥ नेगाई सहस्साई, गामागरनगरपट्टणादीणं / वेयड्डदाहिणेण उ, पुव्वावरअंतरठियाणं // 5 // दुरियानुमाणमहणं, अवसे वसमाणइतु नरवइणो। दाहिणमरहं सयलं, मुंजति तिलाण पडिवक्खा ||86 // सोलससाहस्सीतो नरवइतणयाण रूवकलियाणं / तवेइय चिय जणवइकल्लाणीतो तिविट्ठस्स ||10|| इय बत्तीससहस्सा, चारुपत्तीण ता तिविट्ठस्स। धारिणिपामोक्खाण य, अट्ठसहस्साइअयलस्स ||1|| ऊसियमगरवयाणं, विदिण्णवरछत्तबालवियणाणं। सोलसगणियसहस्सा, वसंतसेणापहाणाणं // 12 // एवं तु मए भणियं,अयलतिविट्ठाण दोण्हवि जणाणं / ति०। अयले बलदेवे, असीई धणूई उड् उच्चत्तेणं होत्था / स० 8 सम०। मनोहरीपुत्रे, (स चापरविदेहे सलिलावती विजये वीतशोकायां नगर्यां जितशत्रोः राज्ञो मनोहरी भार्याया-मुत्पन्नो बलदेवो जातः / पितर्यु परते मातरि प्रव्रज्यां गृहीत्वा मृतायां लान्तके कल्पे देवत्वेनोपपन्नायामटवीं गत्वा साश्वे विभीषणनाम्नि भ्रातरि मृते तत्रैवागत्य तद्रूपं विकुळ देवरूपया मात्रा मिलित उक्तश्चानित्यां मनुजर्द्धि ज्ञात्वा परलोकहितं कुर्यिति / ततः प्रव्रजितो मृत्वा ललिताङ्गको देवो जात इति, एतत् सर्व व्यासेनाऽऽत्मनोऽष्टभवसम्बन्धं प्रारूपयत् श्रेयांसः,इति 'उसभ'
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy