________________ अधुणित 181 - अभिधानराजेन्द्रः - भाग 1 अचरम अधुणित(य)-त्रि०(अधुणित) धुणैरविद्धे / वृ०१उ०। प्रबलकोपरहिते, प्रश्न०४ आश्र० द्वा०ासासौम्ये, "मा-अचंडालियं अचं(चं) कारियभट्टा-स्त्री०(अचङ्कारितभट्टा) धन्यश्रेष्ठिनो भट्टायां कासी"। उत्त०१ अ०। भार्यायामुत्पादितायामुपायलब्धत्वादतिस्नेहन न के नचिदेषा अचकिरण )-पुं०(अचक्रिन) न चक्री / नञः पर्युदासवाच-कत्वेन चङ्कारयितव्येति स्वनामख्यातायां सुतायाम् / ग०२ __सदृशग्राहकत्वात् सामान्यपार्थिवे, बृ०१ उ०। अधि०। अमानफले अचंकारितभट्टोदाहरणम् / यथा-खिति-पतिट्टियं अचक्किय-त्रि०(अचकित) अत्रासिते, "समुद्दगंभीरसमा दुरा-सया, नगरं। जियसत्तू राया धारिणी देवी। सुबुद्धी सचियो / तत्थय नगरे धणो अचक्किया केणइ दुप्पहंसया"। उत्त०११अ०। नाम सेट्ठी / तस्स भट्टाणाम भारिया। तस्स य घूया भट्टा / सा य अचवक्ख-धा०( दृश्) चाक्षुषज्ञाने, भ्वादि०पर० सक० अनिट् / वाच० / माउपियभाउयाण य उवायलद्धा। मायपितादिय सव्वपरिजणं भणति दृशो निअच्छ-पेच्छाऽवयच्छाऽवयज्झ-वज्ज-सव्वव देक्खोएसा ण य केण वि किंचि चंकारेयव्व त्ति / ताहे लोगेण से कयं णामं अक्खाऽवक्खाऽवअक्ख-पुलोए-पुलए-निआऽवआस-पासाः / अचंकारियभट्टत्ति।साय अतीव रूववती बहुसु वणियकुलेसु वरिज्जति। 8 / 4 / 181 // इत्यादिना सूत्रेणा चक्खादेशः। अवक्खइ, पश्यति / धणो य सेट्ठी भणइ-जो एयं ण चंकारेहिति तस्सेसा दिज्जहिति त्ति, एवं प्रा०। वरगे परिसेहति / अण्णयाए सचिवेण वरिया / धणेण भणियं-जइ ण अचक्खु-न०(अचक्षुष) न० त०। चक्षुर्वर्जशेषेन्द्रियचतुष्टये, मनसि च। किंचि वि अवराह चंकारेहिसि तो तेपयच्छामो। तेणयपडिसुयं / तस्स कर्म०१ कर्म०। जी०।उत्त०। नब्ब०) चक्षुर्दर्शनवर्जिते, कर्म०४ कर्म० / दिण्णा भारिया / सो तं न चंकारेति / सो य अमचे रातीए जामे गए अचक्खुदंसण-न०(अचक्षुर्दर्शन) अचक्षुषा चक्षुर्वर्जेन्द्रिय-चतुष्टयेन रायकजाणि समाणेउं आगच्छति / सा तं दिणे खिंसति-सवेलाए मनसा वा दर्शनं यत्तदचक्षुर्दर्शनम् / स्था०६ ठा० / नागच्छसि त्ति / ततो सवेलाए एतुमण्णत्तो।अण्णयारण्णा चिंताजायाकिमेसो मती सवेलाए गच्छति? रण्णो अण्णेहिं कहियं-एस भारियाए चक्षुर्वर्जशेषेन्द्रियमनोभिः स्वस्वविषयस्यसामान्यग्रहणस्वरूपेदर्शनभेदे, आणाभंग ण करेति त्ति / अण्णया रण्णा भणियं-इमं एरिसं तारिसं च पं०सं०१ द्वा० / कर्म०। स्था०। ("दसण" शब्दे वक्ष्यते सर्वम्) कर्ज सवेलाए तुमे ण गंतव्वं / सो उस्सुयभूतो विरायाणुवत्तीए ठितो। सा अचक्खुदंसणावरण-न०(अचक्षुर्दर्शनावरण) अचक्षुर्दर्शनय रुट्ठा दारं बन्धेउं ठिआ। अमचओ आगओ। उस्सूरोदारमुग्घाडेहि त्ति स्यावरणम् / दर्शनावरणकर्मभेदे, स्था०६ ठा० / बहुभणिये विजाहेण उग्घाडेति, ताहे तेण चिरं अत्थिऊण भणिया-तुमं अचक्खुफास-पुं०(अचक्षुःस्पर्श) अन्धकारे, "पुरओ पवाए पिट्टओ ण चेव सामिणी होज्जासि त्ति / अहो ! मे आलो अंगीकओ, ताहे सा __हथिभयदुहओ अचक्खुफासो मज्झे सरा णिवयंति' / ज्ञा०१ श्रु०१४ अहमालोहि ति भणिया दारमुग्धाडिउं पिउघरं गया, अ०1 सव्वालंकारविभूसिआ अंतरा चोरेहिं गहिया। तीसे सव्वालंकारे घेत्तु | अचक्खुय-त्रि०(अचक्षुष्क) अन्धे,"अचक्खुओवनेयारं, बुद्धिं अण्णेसए चोरेहिं सेणावतिस्स उवणीया। तेण सा भणिया-मम महिला होहि त्ति। | गिरा''। व्य०१ उ०। सोतंबलेण ण जति।सा वितंणेच्छति। ताहे तेण विसा जलूगवेजस्स अचक्खुविसय-पुं०(अचक्षुर्विषय) 6 त०। चक्षुरगोचरे, "अच-क्खू हत्थे विक्किया। तेण विसाभणिया-मम भज्जा भवाहित्ति। तं पिअणिच्छंती विसओ जत्थ, पाणा दुप्पडिलेहया' अचक्षुर्विषयो यत्र, न चक्षुषो तेणावि रूसिएण भणिया-पाणीयातो जलूगा गेण्हहि त्ति। सा अप्पाणं व्यापारो यत्रेत्यर्थः। दश०५ अ०४ उ०। णवणीएण मंखिउंजलमवगाहइ। एवं जलूगाओ गिण्हति / सातं अणणुरूवं अचक्खुस-त्रि०(अचाक्षुष) चक्षुषाऽदृश्ये, प्रश्न०१आश्र० द्वा० / कम्मं करेति, णय सीलभंगइच्छति। सातेण रुहिरसावेण विरूवलावण्णा जाया। इतो य तस्स भाया दूयकिचेण तत्थागओ। तेण सा अणुसरिसि अचक्खुस्स-त्रि०(अचक्षुष्य) द्रष्टुमनिष्ट, बृ०३ उ०। त्ति काउं पुच्छिया। तीए कहियं / तेण दव्वेण मोयाविया। आणिया य अचयंत-त्रि०(अशकुवत्) असमर्थे, "चोइया भिक्खचरिया अचयंता वमणविरेयणेहिं पुण णवसरीराजाया। अमच्चेण पच्छा णियघरमाणिया, जवित्तए"। सूत्र०१ श्रु०३ अ०२ उ०। सव्यसामिणी ठविया / ताहे कोहपुरस्सरस्स माणस्स दोसं दट् ठु अचर-पुं०(अचर) न०तापृथिव्यादिषु स्थावरेषु, दर्श०। चलन-शून्ये, अभिग्गहो गहियो / ण मए कोहो माणो वा कायव्यो / तस्स घरे त्रि०ा ज्योतिषोक्तवृषसिंहवृश्चिककुम्भराशिसंज्ञेषु स्थिर-राशिषु, वाच० / सयसहस्सपागं तेल्लमत्थिातंचसाहुणा वणसरोहणत्थं ओसहमग्गियं। / अचरग-त्रि०(अचरक) अनुपभोक्तरि, "चारिचरकसंजीविन्यतीये दासचेडीआणत्ता-आणेहि त्ति। तीए आणंतीए सहतेल्लणगं भायणं चरकचारणविधानतश्वरमे"। षो०११ विव०। भिण्णं / एवं तिण्णि भायणाणि भिण्णाणि, ण य सा रुट्ठा / तिसु अचर(रि)म-त्रि०(अचरम) न०त० / प्रान्तिममध्यवर्तिनि, सयसहस्सेसु विणढेसु चउत्थवाराए अप्पणा उठेऊण दिण्ण / जइ तीए तचापेक्षिक, तस्य चरमापेक्षाभावात्। यथातथाविधान्यशरीरा-पेक्षया कोहपुरस्सरो मेरुसरिसोभाणो निजिओ। साहूणीहिंसुळुतरं णिहंतव्यो मध्यशरीरमचरमशरीरम् / प्रज्ञा०६ पद०(सर्वेषांचरमाचरमत्वं 'चरम' त्ति / ग०२ अधि०। शब्दे दर्शयिष्यते) घरमभिन्नेषुनारका-दिषु वैमानिकपर्यन्तेषु जीवेषु, ते अचंचल-त्रि०(अचञ्चल) वशीकृतेन्द्रिये, प्रव० 64 द्वा०। 'चंचल' शब्दे हि अचरमाः येषां भव्यत्वे सत्यपि चरमो भवो न भविष्यति, न प्रतिपादयिष्यमाणे चञ्चलविपरीते अनुयोग-श्रवणार्हे, बृ० 130 / / निर्वास्यन्तीत्यर्थः। स्था०२ ठा०२ उ०।"दुविहा सव्वजीवा पण्णत्ताअचंड-त्रि०(अचण्ड) न०त० / अतीव्रकोपे, तं० / निष्कारण- चरमा चेव अचरमा चेव"। स्था०२ ठा 4 उ०।