________________ अग्गिहोत्त 180 - अभिघानराजेन्द्रः - भाग 1 अघाइस अथ परसमयसमाश्रयणेनैव द्रव्याग्निकारिकाकरणं अग्घसिंहा विज्जाइ वा" अर्घादयो मत्स्यकच्छपविशेषाः / जी० निराकुर्वन्नाह 3 प्रति०। इष्टापूर्त न मोक्षाङ्गं, सकामस्योपवर्णितम्। *अर्ह -करणे घञ्, न्यकादित्वात् कुत्वम्। पूजोपचारे दूर्वाक्ष-तादी, अकामस्य पुनर्यो क्ता, सैव न्याय्याऽग्निकारिका ||8|| वाच०। पुष्पादिषु पूजाद्रव्येषु, / ज्ञा०१६ अ०। इज्यते दीयते स्मेतीष्टम्, पूर्यते स्मेति पूर्तम् , इष्टं च पूर्त चेतीष्टा- I *अर्घ्य - त्रि० अर्घाय देयं यत्तदध्यम्। पूजार्थे देयेजलादौ, अर्घद्रव्याणि पूर्तमिति समाहारद्वन्द्रः। छान्दसत्वाचेष्टापूर्तम् / तत् स्वरूपं चेदम् - | च"आपः क्षीरं कुशाग्रं च, दधि सर्पिः सतण्डुलम् / यवः सिद्धार्थकश्चैव गंतु यद्दत्तं, ब्राह्मणानां समक्षतः। ऋत्विग्भिमन्त्र-संस्कारैरिष्टं | अष्टाङ्गोऽर्घः प्रकीर्तितः" ||1|| वाचा तदभिधीयते ||1|| वापीकूपतडागानि, देवतायतनानि च / अग्घाड-(धा०) पूर- पूर्ती , प्रीणने च / दिवा०, आत्म०, सक०, अन्नप्रदानमारामाः, पूर्त तदभिधीयते // 2 // " तदेवमुक्त सेट् / चुरा०, उभ०, सक०, सेट् / वाच० / प्राकृते- पूरेरग्घाडा स्वरूपमिष्टापूर्त्तम् , न नैव, मोक्षाङ्गं मुक्तिकारणम् / इहायमभिप्रायः ऽग्घवोद्धमांगुमाहिरेमाः।। 4 / 166 / इति पूरेरग्धाडादेशः / अग्निकारिका न मोक्षाङ्गमिष्टकर्मरूपत्वात् / तस्या अग्घाडइ, पूर्यते, पूरयति वा। प्रा०। यतोऽन्तर्वद्यामाहुतिप्राधान्येन कर्माणीष्यन्त इति / कुतस्तन्न अग्घाडग-पुं०(आघ्रातक) गुच्छवनस्पतिकायभेदे, प्रज्ञा०१ पद / मोक्षाङ्ग मित्याह- सकामस्याभ्युदयाभिलाषिणः, यस्मात्तदित्येष वाक्यशेषो दृश्यः। उपवर्णितमुपदिष्टम् भवदीयसिद्धान्त एव यतः श्रूयते अग्घाडो- देशी०। अपामार्गे, दे० ना० 1 वर्ग०। "स्वर्गकामो यजेत" इत्यादि श्रुतिवचनम् / तथा इष्टापूर्त मन्यमाना | अग्घाण-(देशी०) / तृप्त्यर्थे, दे० ना०१ वर्ग०। वरिष्ठं, नान्यच्छ्रेयो येऽभिनन्दन्ति मूढाः। नाकस्य पृष्ठे सुकृतेन भूत्वा, अग्घाय-(आघ्राय) अव्य० / नासिकया गन्धं गृहीत्वेत्यर्थः / इमं लोकं हीनतरं वा विशन्ति // 1 // इति / अथा- कामस्य का "सुरभिगंधाणि वा अग्घाय से तत्थ आसाय वडियाए मुच्छिए"। वार्तेत्याशक्याह-अकामस्य स्वर्गपुत्राद्यनाशंसावतोमुमुक्षोः, पुनःशब्दः आचा०२ श्रु०१ अ०८ उ० / आ०म०प्र०॥ पूर्ववाक्यार्थस्य विशेषाभिधायकः / योक्ता कर्मेन्धन-मित्यादिना अग्धायमाण-त्रि०(आजिघ्रत्) उत्सिङ्घति गन्धं नासिकया गृह्णाति, प्रतिपादिता, सैव, नान्या पराभ्युपगता, न्याय्यान्यायादनपेतान्यायश्च ___ "महया गंधद्धणिं मुयंतं अग्घायमाणीओ दोहलं विणिंति"। ज्ञा दर्शित एव। अग्निकारिका- ऽग्निक्रियेति॥८॥ इति चतुर्थाष्टकविवरणम् // __8 अ० आ०म०वि०॥ हा०४ अष्ट०। अग्निहोत्रसम्बन्धित्वाद् हविषि, वहौ च। पुं०। वाच०।। अग्धिय-त्रि०(अर्पित) अर्घ-क्त, अर्घः संजातोऽस्य इतच्वा। बहुमूल्ये, अग्गिहोत्तवाइ(ण)-पुं०(अग्निहोत्रवादिन) अग्निहोत्रादेव "अग्धियं नाम बहुमोल्लं" / नि०यू०२ उ०। स्वर्गगमनमिच्छति, तत्सिद्धये युक्तिवादिनि, "जे अग्निहोत्तवादी अघ-न०(अघ) अघ-भावेऽच्। पापे, याच०। "ब्राह्मणो लिप्यते नाऽधैजलसोयंजे यइच्छंति" इत्यग्निहोत्रवादिनांकुशीलत्वं दर्शितम्। सूत्र०१ र्नियागप्रतिपत्तिमान्"।अष्ट०२८ अष्ट०। कर्तरि अच् / पापकारके, त्रिका श्रु०७ अ01 व्यसने, दुःखे च / न० पूतनाबकाऽका-सुरयोतिरि असुरभेदे, पुं०। अग्गुजाण-न०(अग्रयोद्यान)नगरादेर्बहिः प्रधानोद्याने, "हत्थिसीसे वाचा जस्स णयरस्स बहिया अग्गुज्जाणे सत्थसण्णिवेसं अधण-त्रि०(अघन) न०त० / अदृढे, ओ०। विरले, पिं०। करेति" | ज्ञा०१७ अ०। आ०म०द्विा आ००। अघाइणी-स्त्री०(अघातिनी) ज्ञानदर्शनादिगुणानांमध्ये न किश्चिद्गुणं अग्गेअ-त्रि०(आग्नेय) अप्रेरिदम्, अग्निर्देवताऽस्य वा ढकाअग्निदेवताके हविरादौ, याचा शास्त्रभेदे च। न०। सूत्र०१श्रु०८ अ०॥ घन्तीत्येवंशिला अधातिन्यः। ज्ञानादिगुणानाम-घातनामकरणशीलासु अग्गेई(णी)-स्त्री०(आग्नेयी) अग्निदेवता यस्याः सा आग्नेयी। कर्मप्रकृतिषु, अघातिन्यः प्रकृतयो ज्ञानादिगुणं न घन्ति, केवलं यथा दक्षिणपूर्वस्यां विदिशि, ('दिसा' शब्दे वक्तव्यता)। भ०१ श० स्वयमतस्करस्वभावोऽपि तस्करैः सह वर्तमानस्तस्कर इव दृश्यते, १उ० स्था०। आ०म०द्वि०॥ एवमेता अपि घातिनीभिः सह विद्यमानास्तदोषा इव भवन्ति / यदाहुः अम्गेणीय-न०(अग्रायणीय) चतुर्दशपूर्वाणां मध्ये द्वितीयपूर्वे, (अस्य श्रीशिवशर्मसूरिप्रवराः-"अवसेसा पयडीओ, अघाइयाहिंपलियभागो" विस्तरस्तु 'अग्गाणीय' शब्दे) नं०। स्था०। पलियभागु त्ति / सादृश्यं धातित्वं च प्रकृतीनां रसविशेषाद् विज्ञेयम्। अग्गेत(य)ण-त्रि०(अग्रेतन) अग्रे भवति, अग्रे-टपू / पौरस्त्ये, (ताश्च पञ्चसप्ततिसंख्याका अभिधीयन्ते, इत्यादि 'कम्म' शब्दे तृतीय भागे 265 पृष्ठे प्रतिपादितम्) आ०म०प्र०। अग्गोदय-न०(अग्रोदक) उपरितन उदके, "लवणस्सणं समुद्दस्स सर्टि अघाइरस-पुं०(अघातिरस) ज्ञानादिगुणस्य स्वकार्यसाधनं णागसाहस्सीओ अग्गोदयं धारेंति"अम्गोदयंतिषोडश-सहस्रोच्छ्रिताया प्रत्यसामर्थ्याकारके रसस्पर्द्धकसङ्घाते, पं०सं०३ द्वा०। वेलाया यदुपरि गव्यूतिद्वयमानं वृद्धिहानिस्वभावं, तदग्रोदकम्। जीवा०३ अघातिरसस्वरूपमाहप्रति०। जाण न विसओ धाइ-त्तणम्मि ताणं पिसव्वघाइरसो। अग्ध-राज- धा० दीप्तौ, भ्वादि०,उभ०, अक०, सेट,फणादिः। वाच०। जायइ घाइसगासे-ण चोरया वेव चोरणं // 36 // राजे रग्घ-छ अ-सह-रीर-रेहाः / 8 / 4 / 100 / इति यासां प्रकृतीनां घातित्वमधिकृत्य न कोऽपि विषयो, न किमपि राजेरग्घः / अग्घइ, राजति, राजते / प्रा०। ज्ञानादिगुणं घातयतीत्यर्थः, तासामपि घातिसकाशेन सर्वघाति* अघ-पुं० अर्ह-घञ् / रजतादिद्रव्यरूपे मूल्ये, वाच०। संथा०। प्रकृतिसंपर्कतो जायते सर्वघातिरसः / अत्रैव निदर्शनमाह- यथा आय० / मत्स्यभेदे, "लवणसमुद्दे अस्थि वेलं धरंति वा णागराया स्वयमचौराणां सतां चौरसंपर्कतश्चौरता। पं०स०३ द्वा०।