________________ अग्निहोत्त 178 - अभिधानराजेन्द्रः - भाग 1 अग्निहोत्त युक्तिविक लत्वाद् वाङ्मात्रमेव ! विष्ठादिभक्षणेन चाग्नेस्तेषां ___ सद्भावनाऽऽहुतिः। धर्मध्यानाग्निना कार्या, दीक्षितेनाग्निकारिका' // 1 // बहुतरदोषोत्पत्ते रिति / सूत्र०१ श्रु०७ अ०। यदप्यभिहितम् - इत्यादिरूपा परिगृह्यते / तदेव मुखं प्रधानं येषां तेऽग्निहोत्रमुखा वेदाः। देवताऽतिथिपितृप्रीतिसंपादकत्वाद् वेदविहिता हिंसा न दोषाय वेदानां हि दध्यादेरिव नवनीतादि आरण्यकमेव प्रधानम् / उक्तं हिइति / तदपि वितथम् / यतो देवानां संकल्पमात्रोपनतामिमता- "नवनीतं यथा दध्र-श्चन्दनं मलयादिव / औषधेभ्योऽमृतं यद द् हारपुद्गलरसास्वादसुहितानां वैक्रियशरीरत्वाद् युष्मदावर्जित- वेदेष्यारण्यक तथा" ||1|| तत्र च दशप्रकार एव धर्म उक्तः। तथा च जुगुप्सितपशुमांसाद्याहुतिप्रतिगृहीताविच्छैव दुःसंभवा, औदा- तद्वचः-"सत्यं तपः संतोषः संयमश्चारित्रमार्जवं क्षमा धृतिः श्रद्धा रिकशरीरिणामेव तदुपादानयोग्यत्वात् / प्रक्षेपाहारस्वीकारे च देवानां अहिंसेत्ये- तद्दशविधमिह धामेति' / तत्र च धामशब्देन धर्म एव मन्त्रमयदेहत्वाभ्युपगमबाधः / न च तेषां मन्त्रमयदेहत्यं भवत्पक्षे न विवक्षितः। एतदनुसारि चोक्तरूपमेवाग्निहोत्रमिति। उत्त०२५ अ०। सिद्धम्।"चतुर्थ्यन्तं पदमेव देवता'' इति जैमिनिवचन-प्रामाण्यात् / एतदेव प्रपञ्चितं हारिभद्राष्टके - तथा च मृगेन्द्रः - "शब्देतरत्वे युगपद्भिन्नदेशेषु-यष्टषु / न सा प्रयाति कर्मेन्धनं समाश्रित्य, दृढा सद्भावनाऽऽहुतिः। सान्निध्यं, मूर्त्तत्वादस्मदादिवत्"||१|| इति / सेति देवता / हूयमानस्य धर्मध्यानाग्निना कार्या, दीक्षितेनाग्निकारिका ||1|| च वस्तुनो भस्मीभावमात्रोपलम्भात् तदुपभोगजनिता देवतानां प्रीतिः कर्म ज्ञानावरणादिकं मूलप्रकृत्यपेक्षयाऽष्टप्रकार, तदेव दाह्यप्रलापमात्रम् / अपिचा योऽयं त्रेताऽग्निः स त्रय-स्त्रिंशत्कोटिदेवतानां त्यादपनेयत्वादिन्धनमिवेन्धनं कर्मन्धनं तत्समाश्रित्याङ्गीकृमुखम्, "अग्निमुखा वै देवाः" इति श्रुतेः। ततश्चोत्तममध्यमाध त्याग्निकारिका कार्येति योगः / किंविधा ?. दृढा कर्मेन्धनदाह प्रति मदेवानामेकेनैवमुखेन भुञ्जानानाम-न्योन्योच्छिष्टभुक्तिप्रसङ्गः। तथाच प्रत्यला / तथा सद्भावना शुभरूपा या जीवस्य वासना सेवाते तुरुष्केभ्योऽप्यतिरिच्यन्ते / तेऽपि तावदेकत्रैवामत्रे भुञ्जते, न हुतिघृतादिप्रक्षेपलक्षणा यस्यां सा तथा / केन करणभूतेनेत्याहपुनरेकेनैव वदनेन / किंच / एकस्मिन् वपुषि वदनबाहुल्यं क्वचन श्रूयते, धर्मध्यानाग्निना धर्मध्यानमुपलक्षणत्याच्छु क्लध्यानं तचाग्नियत् पुनरने कशरीरेष्वेकं मुखमिति महदाश्चर्यम् / सर्वेषां च रिवाग्निधर्मध्यानं च तदग्निश्च धर्मध्यानाग्निस्तेन कार्या विधेया। केनेत्याहदेवानामे कस्मिन्नेव मुखेऽङ्गीकृते यदा के नचिदेको देवः दीक्षितेन प्रव्रजितेन / काऽसौ ? अनिकारिका अग्निकर्मेति / इत्थं पूजादिनाऽऽराद्धोऽन्यश्च निन्दादिना विराद्धस्ततश्चैके नैव मुखेन चैतदङ्गीकर्त्तव्यम् - दीक्षितस्य द्रव्याग्निकारिका अनुचिता, तस्या युगपदनुग्रहनिग्रहवाक्योचारणसंकरः प्रसज्यते। अन्यच। मुखं देहस्य भूतोपमर्दरूपत्वात्, तस्य च तन्निवृत्तत्वेन तत्रानधिकारित्वात्। नवमो भागस्तदपि येषां दाहात्मकं तेषामे कैकशः सकलदेहस्य अधिकारिवशाच धर्मसाधनसंस्थितिरिति प्रागुक्तम्। गृहस्थस्य तु सर्वथा दाहात्मकत्वं त्रिभुवनभवनभस्मीकरण-पर्यवसितमेव संभाव्यते, भूतोपमर्दानिवृत्तत्वेनाधिकारित्वात् तांकरोत्यपि / अत एव इत्यलमतिचर्चया / यश्च कारीरीयज्ञादौ वृष्ट्यादिफलाव्यभिचा धूपदहनदीपप्रबोधादिना प्रकारेण द्रव्या-निकारिकामपि रस्तत्प्रीणितदेवताऽनुग्रहहेतुक उक्तः / सोऽप्यनैकान्तिकः / क्वचिद् कुर्वन्त्यार्हतगृहस्था इति / अनेन श्लोके नेदमुक्तं भवति- यदि हे व्यभिचारस्यापि दर्शनात् / यत्रापि न व्यभिचारस्तत्रापि न कुतीर्थिकाः ! यूयं दीक्षितास्तदा कर्मलक्षणाः समिधः कृत्वा तदाहिताहुतिभोजनजन्मा तदनुग्रहः, किंतुस देवताविशेषोऽतिशयज्ञानी धर्मध्यानलक्षणमग्निं प्रज्वाल्य सद्भावनाहुतिप्रक्षेपतो-ऽग्निकारिका स्वोद्देशनिवर्तितं पूजोपचारं यदा स्वस्थानावस्थितः सन् जानीते, तदा कार्या, न त्वन्या / तस्या दीक्षितानामनुचितत्वात् / यदि तु हन्त ! तत्करिं प्रति प्रसन्नचेतोवृत्तिस्तत्तत्कार्याणीच्छावशात्साधयति / अनुपयोगादिनापुनरजानानो जानानोऽपिवा पूजाकर्तुरभाग्यसहकृतः गृहस्थास्तत्तुल्या वा, ततः कुरुध्वं द्रव्याग्निकारिका-मिति / / 1 / / सन्न साधयति, द्रव्यक्षेत्रकालभावादिसहकारिसाचिव्यापेक्षस्यैव अथ ध्यानाग्निकारिकैव कार्या दीक्षितेनेति परसिकार्योत्पादस्योपलम्भात् / स च पूजोपचारः पशुविशसनव्यतिरिक्तैः द्धान्तेनैव प्रसाधयन्नाहप्रकारान्तरैरपि सुकरः, तत्किमनया पापैकफलया शौनिकवृत्त्या ? यच दीक्षा मोक्षार्थमाख्याता, ज्ञानध्यानफलं स च / छाल-जाङ्गलहोमात् परराष्ट्रवशीकृतिसिद्ध्या देव्याः परितोषानुमानम् / शास्त्र उक्तो यतः सूत्रं, शिवधर्मोत्तरे ह्यदः // 2 // तत्र कः किमाह ? कासांचित् क्षुद्रदेवतानां तथैव प्रत्यङ्गीकारात्। केवलं दीक्षा प्रव्रज्या, मोक्षार्थ सकलकर्मनिमुक्ति निमित्तमाख्याता तत्रापि तद्वस्तुदर्शनज्ञानादिनैव परितोषो, न पुनस्तद्भुक्त्या / तत्स्वरूपहर्निगदिता / यत एवं ततस्तां प्रतिपन्नेन मोक्षसाधनिम्बपत्रकटुतै लाऽऽरनालधूमादीनां हूयमानद्रव्याणामपि तद्- कमेवानुष्ठानमाश्रयणीयं, न पुनद्रव्याग्निकारिकेति हृदयम् / द्रव्याभोज्यत्वप्रसङ्गात् / परमार्थतस्तु तत्तत्सहकारिसमवधान- निकारिकै व साधनं मोक्षस्येत्याशङ्कय निराकरणायाहसचिवाराधकानां भक्तिरेव तत्तत्फलं जनयति, अचेतने चिन्तामण्यादौ (ज्ञानध्यानफलं सचेति) स पुनर्मोक्षो विज्ञप्तिशुभैकाग्रत्वयोः साध्यो तथा दर्शनात् / स्या०११ श्लो०। ननु "न वि जाणसि वेयमुहं न वि वर्तते, न पुनर्द्रव्याग्निकारिकाया इति भावना / कथमिदमवसितं जन्नाण जं मुहं ति" जयघोषेण पृष्टो विजयघोषोऽशक्त उत्तरदाने "वेयाणं प्रत्यक्षाद्यगोचरत्वात्तस्येति चेदत आह- शास्त्र उक्तः आगमे च मुहं बूहि, बूहि, जण्णाण जं मुहं ति" जयघोषमेवं जिज्ञासमानः ज्ञानध्यानफलतयाऽभिहित इत्यर्थः / यद्यपि हि प्रत्य "अग्निहोत्तमुहा वेया जण्णट्ठी वेयसां मुहं' / इति तथ्य-मुत्तरमवाप्तो क्षानुमानयोरसावतीन्द्रियत्वेनागोचरस्तथाऽप्यागमाभिहितत्यात विजयघोषः प्रवद्राज / उत्त० 25 अ० / इत्यग्निहोत्रस्य सिद्धान्तेऽपि ज्ञानफलतयाऽसौ प्रतिपत्तव्यः ! आगमश्च प्रमाणतया सर्वमोक्षकर्तव्यत्वमभ्युपगतं कथं दूष्यते ? सत्यम् / न तत्र प्राणिवधप्रधानं वादिभिरभ्युपगत एव / यद्यपि च बौद्धैः स तथा नेष्यते, तथापि द्रव्याग्निहोत्रं गृह्यते, किं तर्हि ध्यानाग्निहोत्रम् / तथाच तट्टीका- संशयविशेषनिबन्धनतया प्रवृत्तिनिवृत्तिहेतुत्वात् तैः कथंचिअग्निहोत्रमग्निकारिका, सा चेह 'कर्मेन्धनं समाश्रित्य, दृढ! दभ्युपगत एवेति / अथ कथमवसितमिदं यदुत शास्त्रे ऽसौ