________________ अग्गिभूइ 177 - अभिधानराजेन्द्रः - भाग 1 अग्निहोत्त द्यौषधेन चानुग्रहो दृष्ट एव। किंच -कर्म विना एकः सुखी, अन्यो दुःखी, एकः प्रभुः, अन्यः किडर इत्यादि प्रत्यक्षं जगद्वैचित्र्यं कथं नाम संभवतीति श्रुत्वा गतसंशयः प्रव्रजितः। इति द्वितीयो गणधरः / कल्प० / आ०म०प्र०ा (अन्यद् ‘गणहर' शब्दे द्रष्टव्यम्) पावकविभूत्यां, वीर्ये च / स्त्री०।६ब०। वह्निसम्भवे, त्रि०ा वाचन अग्गिमाणव-पुं०(अग्निमानव) दाक्षिणात्यानामग्निकुमाराणामिन्द्रे, स्था०२ ठा०३ उ० / भ० / (अग्रमहिषीलोकपालादयश्चास्य 'अग्गमहिसीलोगपालादि' शब्देषु निरूपिताः) अग्गिमाली-स्त्री०(अग्निमाली) रतिकरपर्वतस्योत्तरेण स्थितायां शक्राग्रमहिष्याम् / द्वी०। अग्गिमित्ता-स्त्री०(अग्निमित्रा) पोलासनगरवास्तव्यस्याजीविकमतोपासकस्येभ्यकुम्भकारस्य सद्दालपुत्रस्य भार्यायाम् , उपा०७ अग('सद्दालपुत्त' शब्देऽस्या वक्तव्यता) अग्गिमेह-पुं०(अग्निमेघ) अग्रिवद्दाहकारिजले मेघे, भ०७ श० ६उ०। अग्गिय-पुं०(अग्निक) भस्मकाभिधाने वायुविकारे, विपा०१ श्रु० 1 अ०। इन्द्रदत्तेन राज्ञा स्वमन्त्रिसुतायामुत्पादितस्य सुरेन्द्रदत्तस्य दास्यां जाते पुत्रे, ('मणुस्स' शब्दे चैतविवृतिः) आ०चू०१ अ०) आक०। वत्सगोत्रावान्तर्गतगोत्रे, स्था०७ ठा०। अम्मिलिय-पुं०(अग्रिम) अग्रे भवः / अग्र-डिमच् / ज्येष्ठभ्रात्तरि, श्रेष्ठ, वाच०। "अग्गिलिया पच्छिलिया सेसं साहूण पाउग्गं" / प०व० २द्वा०॥ अग्गिल्लय-पुं०(अग्नि) पञ्चपञ्चाशत्तमे महाग हे, सू० प्र० 20 पाहु०। चं०प्र०।"दो अगिल्ला'| स्था०२ ठा०। उ०। अम्गिवेस-पुं०(अग्निवेश) लोकप्रसिद्ध ऋषिभेदे, नं०1 *अग्निवेश्म-पुं० पक्षस्य चतुर्दशे दिने, जं०१ वक्ष कल्प०। जो०) दिवसस्य द्वाविंशतितमे मुहूर्ते, चं०प्र०१०पाहु०। अम्गिवेसायण-पुं०(अग्निवेश्यायन) अग्निवेशस्यापत्यमग्निवेश्यः / गर्गादेर्यमिति यप्रत्ययः / तस्याऽपत्यमग्निवेश्यायनः / अग्निवेशर्षिषौत्रे,नं० / तद् गोत्रजाते च / यथा- सुधर्मा गणधरः / आ०म०द्वि० कल्पा गोशालस्य मालिपुत्रस्य पञ्चमे दिक्चरे, भ० 15 श०१ उ० / द्वाविंशे दिवसमुहूर्ते, स०३० सम०॥ अग्गिसक्कार-पुं०(अग्निसंस्कार) अग्निना संस्कारो मन्त्रपूर्वकदाहः / विधानेन अग्निकृतदाहे, वाच० "झावणया अग्गिसक्कारो" ध्यापना नामाग्निसंस्कारः, स च भगवत ऋषभस्य निर्वाणप्राप्तस्याऽन्येषां च साधूनामिक्ष्वाकूनामितरेषां च प्रथमं त्रिदशैः कृतः पश्चाल्लोकेऽपि संजातः। आ०म०द्वि०॥ अमिसप्पमा-स्त्री०(अग्निसप्रभा) अवसर्पिण्यां द्वादशतीर्थ-करस्य वासुपूज्यस्य दीक्षासमय उपयुक्तशिविकायाम्, स०। अग्गिसम्म(ण)-पुं०(अग्निशर्मन्) तीव्र को पान्विते ऋषिभेदे, वाच०। यमुपहसता गुणसेनेन नवभवानुषति वैरं वर्द्धितम् / स्वनामख्याते ब्राह्मणभेदे, आचा० 1 श्रु०३ अ०२ उ०। (अस्य कथानकं 'सीओसणिज्ज' शब्दे द्रष्टव्यम्) अम्गिसाहिय-त्रि०(अग्निसाधिक) अग्नेयभाक्त्वेन साधारणे, यथाहिरण्णेय सुवण्णेय जावसावइज्जे अम्गिसाहिए चोरसा-हिए रायसाहिए मचुसाहिए, इत्यादि / भ०६ श०३३ उ०। ज्ञा०॥ अग्गिसिह-पुं०(अग्निशिख) अग्रेरिव अग्निरिव वा शिखा यस्य / ककु मवृक्षे, कुसुम्भवृक्षे च / वाच01 अवसर्पिण्याः सप्तमदत्तनामकवासुदेवनन्दननामकबलदेवयोः पित्तरि, ति० स०ा आव०॥ औत्तराणामग्निकुमाराणामिन्द्रे, स्था०२ ठा०।ज्वलनशिखनाम्नो राज्ञो मित्रे च / उत्त०१३ अ० / अग्नितुल्यजटावति, त्रि० / अग्निशिखेव शिखाग्रमस्य लाङ्गलिकावृक्षे, स्त्री० / अग्नि-तुल्याग्रभागे, त्रिका स्वर्णे, कुसुम्भपुष्पे च / न०।६त०। अग्निज्वालायाम्, स्त्री०ावाचा स्था०| अग्गिसिहाचारण-पुं०(अग्निशिखाचारण) अग्निशिखामुपादाय तेजस्कायिकानविराधयत्सु स्वयमदह्यमानेषु पादत्रिहारनिपुणेषु चारणभेदेषु, प्रव०६८ द्वा०। अग्गिसेण-पुं०(अग्निषेण) वर्तमानायामवसर्पिण्यां भरतक्षेत्रजसम्भवजिनसमकालिकैरवतजे तीर्थकरे। भरहे यसंभवजिणो, ऐरवए अग्गिसेणजिनचंदो / ति० / भारतजारिष्टनेमिसम-कालिकैरवतजे तीर्थकरे च / भरहे अरिट्ठणेमिं, ऐरवए अग्गि- सेणजिण चंदो। ति०। प्रव०। अग्गिहोत्त-न०(अग्निहोत्र) अग्नये हूयतेऽत्र / हु-त्र / 4 त० / मन्त्रकरणवह्निस्थापनानन्तरं तदुद्देश्यकहोमे, वाचवा तत्स्वरूपं चसमये वर्णिताद् लौकिकप्रतिदिनकृत्यादयगन्तव्यम् / यथा- सिव शब्दे शिवराजर्षिचरित्रौपाख्याने वर्णितम् / तच नित्यं काम्यं च यावज्जीवमग्निहोत्रं जुहोति / वाच०। जरामर्थ्य वा एतत्सर्वं यदग्निहोत्रं, तज्जरामर्य्यमेव, यावज्जीवं कर्त्तव्यमिति।आ०म०द्विका विशे० श्रुत्याम्। 'नित्यस्य उपसद्भिश्चरित्या मासमेकमग्निहोत्रं जुहोतीति' श्रुत्यां च, काम्यस्य विधानमुक्तम् / वाच०। एतचाकिञ्चित्करमिति सिद्धान्ते दर्शितम् - हुएण एगे पवयंति मोक्खं / / 12 / / एके तापसब्राह्मणादयो हुतेन मोक्ष प्रतिपादयन्ति / ये किल स्वर्गादिफलमनाशस्य समिधा घृतादिभिर्हव्यविशेषैर्हताशनं तर्पयन्ति, ते मोक्षायाग्निहोत्रं जुह्वति, शेषास्त्वभ्युदयायेति! युक्तिं चात्र त आहुःयथा ह्यग्निः सुवर्णादीनां मलं दहत्येवं दहनसामर्थ्यदर्शनादात्मनोऽप्यान्तरं पापमिति। इतिपूर्वपक्षमुद्भाव्य - हुतेण जे सिद्धिमुदाहरंति सायं च पायं अगणिं फुसंता। एवं सिया सिद्धि हवेज तम्हा अगिं फुसंताण कुकम्मिषं पि॥१८॥ "अग्निहोत्रं जुहुयात् स्वर्गकामः' इत्यस्माद्वाक्याद् ये केचन मूढा हुतेनाऽनौ हव्यप्रक्षेपेण सिद्धिं सुगतिगमनादिकां स्वर्गायाप्तिलक्षणामुदाहरन्ति प्रतिपादयन्ति / कथभूताः, सायमपराण्हे विकाले वा, प्रातः प्रत्यूषे वाऽग्निं स्पृशन्तो यथेष्टैर्ह - व्यैरग्निं तर्पयन्तस्तत एव यथेष्टगतिमभिलषन्ति / आहुश्चैवं ते, यथा- अग्निकार्यात्स्यादेव सिद्धिरिति / तत्र च यद्येवमग्निस्पर्शेन सिद्धिर्भवेत्, ततस्तस्मादग्निं स्पृशतां कुकर्मिणामनारदाहककुम्भकारायस्कारादीनां सिद्धिः स्यात् / यदपि च मन्त्रपूतादिकं तैरुदाहियते, तदपिच निरन्तराःसुहृदः प्रत्येष्यन्ति, यतः कुकर्मिणामप्यग्निकार्ये भस्मापादनमग्निहोत्रिकादीनामपि भस्मसात्करणमिति नातिरिच्यते कुकर्मिभ्योऽग्निहोत्रादिकं कर्मेति / यदप्युच्यते-अग्निमुखा वै देवाः, एतदपि आहो जुहुयात् सिविं सून कथभूतान यथई -