________________ अग्गिच्चाम 176 - अभिधानराजेन्द्रः - भाग 1 अग्गिइ अग्गिचाभ-न०(आग्नेयाभ) उत्तरयोः कृष्णराज्ययोर्मध्ये वर्त्तमाने आभासियो जिणेणं, जाइजरामरणविप्पमुक्केणं। आग्नेयनामलोकान्तिकदेवविमाने, स्था०५ ठा०३ उ० भ० स० नामेण य गोत्तेण य, सव्वण्णू सव्वदरिसीणं / / अग्गिजस- पुं०(अग्नियशस्) द्वीपसमुद्रविशेषाधिपतौ, दी। आभाषितश्च संलपितश्च जातिजरामरणविप्रमुक्तेन सर्वज्ञेन सर्वदर्शिना अग्गिजोय-पुं०(अग्निद्योत) श्रीवीरस्थाष्टमे भवे विप्रभेदे, श्रीवीरस्थाष्टमे च जिनेन / कथं?, नाम्ना च हे अग्निभूते ! गोत्रेण च हे गौतमसगोत्र ! भवे, चैत्यसन्निवेशे च / पष्टिलक्षपूर्वायुष्कोऽनिधोतो नाम इति / इत्थं च नामगोत्राभ्यां संलपितस्य तस्य चिन्ताऽभूत् / अहो ! विप्रस्त्रिदण्डीभूत्वा मृतः। कल्प०। आ०चू०। नामापि मम विजानाति, अथवा जग-प्रसिद्धोऽहं, कः किल मां न अग्गिदत्त-पुं०(अग्निदत्त) भरतक्षेत्रजपार्श्वजिनसमकालजाते वेत्ति ? यदि हि मे हृद्गतं संशयं ज्ञास्यत्यपनेष्यति वा तदा भवेन्मम ऐरवतक्षेत्रजे तीर्थकरे, ति० भद्रबाहोर्द्वितीये शिष्ये, कल्प०। विस्मय इति चिन्तयति तस्मिन् भगवानाहअग्गिदहण-न०(अग्निदहन) वह्नौ शरीरभस्मीकरणलक्षणे किं मन्ने अत्थि कम्म, उयाहु नत्थि ति संसओ तुज्झ / शारीरदण्डे, प्रश्न०१आश्र० द्वा०। वेयपयाण य अत्थं,न याणियो तेसि मो अत्थो / हे अग्निभूते गौतम ! त्वमेतन्मन्यसे चिन्तयसि-यदुत क्रियते अग्गिदेव-पुं०(अग्निदेव) द्वीपसमुद्रविशेषाधिपतौ, द्वी01 मिथ्यात्वादिहेतुसमन्वितेनजीवेनेति कर्म ज्ञानावरणादिकं तत्किमस्ति अग्गिभीरु-पुं०(अग्निभीरु) चण्डप्रद्योतनृपतेः रथरत्ने, आ०क०। न येति ? नत्वयमनुचितस्तव संशयः / अहं हि भवतो अग्गिभूइ-पुं०(अग्निभूति) मन्दरसन्निवेशजाते ब्राह्मणभेदे, श्रीवीरस्य विरुद्धवेदपदनिबन्धनो वर्तते, तेषां च वेदपदानां त्वमर्थं न जानासि, दशमभवे, मन्दरसन्निवेशे षट्पञ्चाशल्लक्षपूर्वायुष्कोऽग्निभूतिनामा तेन संशयं करोषि / तेषां च वेदपदानामयं वक्ष्यमाणलक्षणोऽर्थ इति। ब्राह्मणस्त्रिदण्डीभूत्वा मृतः। कल्प०। आ० चूल आ०म०प्र०। श्रीमतो विशे० / (इति विरुद्धवेदपदानामर्थव्याख्यापुरस्सरमसौ यथा महावीरस्य द्वितीये गणधरे, (अस्याऽऽयुरादिः 'गणहर' शब्दे' ज्ञानावरणादिकं कर्म ग्राहितस्तथा चास्मिन्नेव अभिधानराजेन्द्रः ग्रन्थे नवरमिन्द्रभूतौ प्रव्रजिते) 'कम्म' शब्दे तृतीये भागे 246 पृष्ठे वक्ष्यते) तं पव्वइअंसोउं, बीओ आगच्छई अमरिसेणं। तं च प्रव्रजितं श्रुत्वा, दध्यौ तद्वान्धवोऽपरः। वचामिणं आणेमि, पराजिणित्ता ण तं समणं / / अपि जातु द्रवेदद्रि-हिमानी प्रज्वलेदपि।।१।। तमिन्द्रभूतिं प्रव्रजितं श्रुत्वा द्वितीयोऽग्निभूतिनामा तत्सोदर्य - वह्निः शीतः स्थिरो वायुः, संभवेन्न तु बान्धवः। बन्धुरत्रान्तरेऽमर्षेणाकुलितचेताः समागच्छति भगवत्समीपम् / हारयेदिति पप्रच्छ, लोकानश्रद्दधभृशम् // 2 // केनाभिप्रायेणेत्याह-(वचामिणमिति) व्रजतिणमिति वाक्या-लकारे / ततश्च निश्चये जाते,चिन्तयामास चेतसि। आनयामि निजभ्रातरमिन्द्रभूतिम् / तत इति गम्यते, णेत्ययमपि गत्वा जित्वा च तं धूर्त,वालयामि सहोदरम् / / 3 / / वाक्यालङ्कारे / तं श्रमणमिन्द्रजालिकं कमपि पराजित्येति। सोऽप्येवमागतःशीघ्रं, प्रभुणा भाषितस्तथा। पुनरपि किं चिन्तयन्नसावागत इत्याह - संदेहं तस्य चित्तस्य, व्यक्तीकृत्यावदद्विमुः॥४॥ छलिओ छलाइणा सो, मन्ने माएंदजालिओ वा वि। हे गौतमाग्रिमूते ! कः, संदेहस्तव कर्मणः ? | को जाणइ कह वत्तं, ताहे वट्टमा णी से॥ कथं वा वेदतत्त्वार्थ, विभावयसि न स्फुटम् ? ||5|| दुर्जयस्त्रिभुवनस्यापि मद्भातेन्द्रभूतिः, केवलमहमिदं मन्ये छला-दिना स चायं "पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम्" इत्यादि / तत्र छलितोऽसौ तेन धूर्तेन छलजातिनिग्रहस्थानग्रहणनिपुणेन, येन केनापि इति वाक्यालङ्कारे, यद् भूतमतीतकाले, यच्च भाव्यं भाविकाले, दुष्टेन भ्रामितो मगन्धुरित्यर्थः / अथवा मायेन्द्रजालिकः कोऽपि तत्सर्वमिदं पुरुष एव आत्मैव / एवकारः कर्मेश्वरादिनिषेधार्थः / निश्चितमसौ, येन तस्यापि जगद्गुरोर्मद्भातुर्कीमितं चेतः / तस्मारिक अनेन च वचनेन यन्नरामरतिर्यक् पर्वतपृथिव्यादिकं वस्तु दृश्यते बहुना ? को जानाति तद्वादस्थानकं तयोस्तत्र कथं वृत्तं, मत्परोक्षत्वात्। तत्सर्वमात्मैव। ततः कर्मनिषेधः स्फुट एव। किंच। अमूर्तस्यात्मनो इत ऊर्ध्वं पुनर्मयि तत्र गते (से) तस्य तदिन्द्र मूर्तेन कर्मणाऽनुग्रह उपघातश्च कथं भवति? यथा आकाशस्य जालव्यतिकरभ्रमितमानसस्य खचरनरामरवातवन्दनमात्र-बृहितचेतसः चन्दनादिना मण्डनं, खड्गादिना खण्डनं च न संभवति, तस्मात् श्रमणकस्य (वट्टमाणि त्ति) या काचिद्वार्ता वर्तनी वा भविष्यति, तां कर्म नास्ति इति तव चेतसि वर्तते / परं हे अग्निभूते ! नायमर्थः द्रक्ष्यत्ययं समग्रोऽपिलोक इति। किंच तेन तत्र गच्छता प्रोक्तमित्याह - समर्थः / यत इमानि पदानि पुरुषस्तुतिपराणि / यथा-त्रिविधानि सो पक्खंतरमेगं, पिजाइ जइ मे तओ मि तस्सेव। वेदपदानि कानिचिद्विधिप्रतिपादकानि। यथा-"वंगकामोऽग्निहोत्रं सीसत्तं होज्ज गओ, तत्तो पत्तो जिणसगासे // जुहुयात्" इत्यादीनि / कानिचिदनुवादपराणि / यथा-"द्वादश मासाः संवत्सरः" इत्यादीनि / कानिचित् स्तुतिपराणि / यथाको जानातितावदिन्द्रभूतिस्तेन कथमपि तत्र निर्जितोन। किंतु एकमपि "इदं पुरुष एव" इत्यादीनि / ततोऽनेन पुरुषस्य महिमा प्रतीयते, पक्षान्तरं पक्षविशेष मेसयदियात्यवबुध्यते, मद्विहितस्य सहेतूदाहरणस्य न तु कर्माद्यभावः / यथा 'जले विष्णुः स्थले विष्णुर्विष्णुः पक्षविशेषस्य स यद्युत्तरप्रदानेन कथमपि पारं गच्छतीति हृदयम्। ततः, पर्वतमस्तके / सर्वभूतमयो विष्णुस्तस्माद्विष्णुमयं जगत् // 1|| मीति वाक्यालङ्कारे / तस्यैव श्रमणस्य शिष्यत्वेन गतोऽहं भवेयमिति अनेन हि वाक्येन विष्णोर्महिमा प्रतीयते, न त्वन्यवस्तूनामभावः। निश्चयः। तत इत्यादिवाग्गर्जितं कृत्वा जिनस्य श्रीमन्महावीरस्यान्तिकं किं च, अमूर्तस्यात्मनो मूर्तेन कर्मणा कथमनुग्रहोपधातौ ? प्राप्त इति / ततः किमित्याह तदप्ययुक्तम्, यदमूर्तस्यापि ज्ञानस्य मद्यादिनोपघातो ब्राह्मया