________________ अगिलाय 162 - अभिधानराजेन्द्रः - भाग 1 अगुणपेहि - या समाधिमुत्पादयेदिति। सूत्र०१ श्रु०११ अ०। लक्खणजाए पत्ता दुक्खपरंपरा // 2 // तम्हा तंणाउ बुद्धीहिं, सव्व-भावेण अगीय-पुं०(अगीत) अगीतार्थे, व्य०१ उ०। सव्वहा / गीयत्थेहिं भवित्ताणं, कायव्यं निकलुसं मणं"।।३।। महा०६ अगीयत्थ-पुं०(अगीतार्थ) न०ब० / अनधिगताचारप्रकल्पादि अ०।"शाल्यादिबीज- युतोपाश्रये न स्थेयमिति निषेध्य द्वितीयपदे निशीथान्तश्रुतार्थे, जी०१ प्रति०।अगीतार्थो येन छेदश्रुतार्थो न गृहीतो, 'बिइयपथकारणम्मि पुट्विं वसभा पमज्ज जतणाए' इत्याधुक्त्वा, गृहीतो वा परं विस्मारितः। बृ०१ उ०! "अगीयत्थस्सन कप्पइ तिविहं जयणं तु सो न जाणाइ / अणुन्नवणाए जयणाए, जयणं सपक्खपरपक्खजयणं च'। बृ०२ उ० / इति / अथागीतार्थोपदेशः सर्वोऽपि दुःखावहो भवतीत्याह (अगीतार्थ-स्य त्रिविधयंतनाज्ञानप्रदर्शनं 'वसई' शब्दे / अगीतार्थेन अगीअत्थस्स वयणेण, अमिअंपिन घुटए। सार्कन विहरेत्। 'गीयत्थो य विहारो, बीओ गीयत्थणिस्सिओ होइ" जेण नो तं भवे अमयं,जं अगीयत्थदेसि // 46 // इत्यनेन 'विहार' शब्दे दर्शयिष्यमाणेन निषेत्स्यभानत्यात्।) परमत्थओ न तं अमयं, विसं हालाहलं खुतं / अणहीयपरमत्था वि, गोयमा ! संजए मवे। न तेण अजरामरो हुत्था, तक्खणा निहणं वए।॥७॥ तम्हा ते वि विवजिजा, दुग्गईपंथदायगे / / 3 / / अनयोाख्या-अगीतार्थस्य (संविग्गए नाम एगे नो गीयत्था 1, नो हे गौतम ! ये संयता अपि संयमवन्तोऽपि (अणहीयपरमत्थे त्ति) संविग्गा नाम एगे गीयत्था२, संविग्गा नाम एगे गीयत्था वि३,नो संविग्गा अनधीता अनभ्यस्ताः परमार्था आगमरहस्यानि यैस्ते अनधीतनाम एगे नो गीयत्था वि 4) पूर्वोक्तप्रथमचतुर्थभङ्गतुल्यस्य वचनेन परमार्थाः, अगीतार्था इत्यर्थः / ते यस्मात् अज्ञातद्रव्यअमृतमपि (नपुंटए त्ति) न पिबेत्। अगीतार्थोपदेशेनामृतवद् दृश्यमानं क्षेत्रकालभावौचित्या भवन्तीति शेषः / तस्मात्तानगीतार्थान सुन्दरमप्यनुष्ठानं न कुर्यादिति परमार्थः / येन कारणेन न तदमृतं भवेत् विवर्जयेत् / विहारे एकत्र निवासे वा दूरतस्त्यजेत् / अपिशब्दोऽत्र यदगीतार्थदेशितमगीतार्थोपदिष्टम् / एतदेव विशेषेणाह-परमार्थतः भिन्नक्रमः, सच यथास्थानं योजित एव। किंभूतान् दुर्गतिपथदाय-कान् तत्त्वतस्तदमृतनगुणकारीत्यर्थः। तद् विषं हालाहलं (खु त्ति) निश्चितं, तिर्य प्रारक कु मानुषकु देवरू पदुर्गतिमार्ग प्रापकानित्यर्थः। न तेन अजरामरो मोक्षसुखभाग भवेत् / तत्क्षणादेव निधनं ग०२ अधि०। अगीतार्थेन सह सङ्गो न करणीयः / "अगीयत्थस्स विनाशमनन्तजन्ममरणलक्षणं व्रजेत् प्राप्नुयात्, अगीतार्थोपदेशेना- कुसीलेहि, संगं तिविहेण यजई। मोक्खमगंसिमे विग्धे, पहम्मी तेणगे मृतपानस्यापि अनन्तसंसारहेतुत्वात् / उक्तं च-"जंजयइ अगीयत्थो, जहा // पञ्जलियं हुयवहं दर्छ, णीसंको तत्थ पविसिओ। अत्ताणं पि जं च अगीयत्थनिस्सिओ होइ / वढायेइ य गच्छं, अणंतसंसारिओ डहिज्जासि, नो कुसील समल्लिए / वासलक्खं पि सूलिए, संभिन्नो होइ // 1 // कह उ जयंतो साहू, वट्टावेई य जो उ गच्छंतु। संजमजुत्तो अच्छिया सुहं / अगीयत्थेण समं एवं खणद्धं पिन से वसे // विणा वि होउं, अणंतसंसारिओ भणिओ // 2 // दव्वं खित्तं कालं, भावं तंतमंतेहिंघोरदिविविसं अर्हि। डसंतंपिसमल्लीया, णागीयत्थं कुसीलगं।। पुरिसपडिसेवणाओयान विजाणई अगीओ, उस्सग्गाववाइयं चेव // 3 // विसंखाएज हालाहलं तं, किर मारेइ भक्खणं / ण करे गीयत्थसंसगि, जहडियदव्यं ण जाणइ, सचित्ताचित्तमीसिअंचेव / कप्पाकप्पं च तहा, विढवे लक्खं जइ तहिं / / सीहं वग्धं पिसायं व, घोररूपं भयंकरं। जोगं वा जस्स जं होइ" ||4|| इत्यादि उपदेशमालायामिति ओगिलमालं पिलीएज्जा, ण कुसीलमग्गं गीयत्थे। सत्तजम्मंतरं सत्तुं, विषमाक्षरेति गाथाच्छन्दसी / ग०२ अधि० / महा०। "अबहुस्सुए अवमन्निज्जा सहोयरं। वयनियमं जो विराहेजा, जणथं पिक्खेतयं तिओ / / अगीयत्थे, णिसिरए वा धारए व गणं / तद्देवसियं तस्स, मासा चत्तारि महा०६ अ०। अगीतार्थस्य स्वातन्त्र्येण विहारेऽनन्तसंसारितैभारिया होति।बृ०१उ०। (इत्यगीतार्थस्य गच्छधारणनिषेधो 'गणहर' कान्तिक्यनाथा वेति प्रश्नः 14 / अत्रोत्तरम् - अगीतार्थस्य शब्दे) "अगीयत्थो दायव्वस्स धारेयव्वस्स वा अकप्पिओ" उच्यते स्वातन्त्र्यविहारेऽनन्तसंसारिता प्रायिकीति ज्ञायते, कर्मपरिणनर्तकीदृष्टान्तेन गाहा-"जह नट्टे जह नटिया, अयाणं तिया तेवैचित्र्यादिति। सेन०१ उल्ला०। विवज्जासं / करेइ गिज्झमाणे, नट्टे णट्टिया य गरहिया य" ||1|| भवइ अगुण-पुं०(अगुण) दोषे, नं० / गुणविरोधिनि दोष, गुणरहिते, त्रि०। एवमगीवत्थो अगीयत्थी यनसक्केइ समायरिउं पडिलेहणाइ उददिसिउं वाच०॥ वापरेसुं॥१॥ पंचू०।बृला नि००। (अगीतार्थो गच्छसारणां कर्तुंन | अगुणगुण-पुं०(अगुणगुण) अगुणे एव कस्यचिद्गुणत्वेन विपरिणममाणे, शक्नोतीति 'गच्छसारणा' शब्दे) अगीतार्थो दुस्त्याज्यस्तत्सङ्गेन स वक्रविषयः यथा गौर्गलिरसञ्जातकिणस्कन्धो गोगणस्य मध्ये दुःखप्राप्तिः "अगीयत्थत्तदोसेणं, गोयमा ! ईसरेण उ / जंपतं तं / सुखेनैवात्ति / तथा च "गुणानामेव दौर्जन्याझुरि धुर्यो नियुज्यते। निसामेत्ता, लहुगीयत्थो मुणी भवे"|१|| महा०६ अ०। ('इसर' शब्दे असंजातकिणस्कन्धः, सुखं जीवति गौर्गलिः" ||1|| आचा०१ श्रु०२ अभि० राजेन्द्र-द्वि०मा०पृ०६४५ तत्कथानकम्) "सारासारमयाणित्ता, अ०१उ०॥ अगीयत्थत्तदोसओ। चिंतियमेतेणा-विरज्जाए, पावगं जं समजियं / / 1 / / अगुणत्त-न०(अगुणत्व) अविद्यमानगुणोऽगुणस्तद्भावः, तत्त्वम् / . तेणं तीए अहं ताए, जा जा होहि नियंतणा / नारयतिरियकुमाणुसत्तं गुणाभावे, "अज्झयणगुणी भिक्खू, न सेस इइ णो पइन्न को हेऊ। सोचा को धिई लभे?"||शा (रज्जदिया" शब्दे कथानकम्)"अगीय- अगुणत्ता इइ हेऊ को दिलुतो सुवण्णमिव''दश०१० अ०। त्थत्तदोसेणं,- भावसुद्धिं ण पावए / विणा भावसुद्धीए, सकलुसमाणसो अगुणपेहि(ण )-त्रि(अगुणप्रेक्षिन) अगुणान् प्रेक्षते तच्छीलश्च यः / मुणी भवे / / 2 / / अणुथोवकलुसहिययत्तं अगीय-त्थत्तदोसओ।काऊणं ___ अगुणदर्शनशीले, दश०५ अ०।