SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ अगुणवज 163 - अभिधानराजेन्द्रः - भाग 1 अग्ग अगुणवज–त्रि०(अगुणवर्ज) अगुणान् दोषान्वर्जयति सतोऽपिन गृह्णाति अचित्तं / पच्छदेणं जहासंखं उदाहरणा-सचित्ते वृक्षाग्रं / इत्यगुणवर्जकः। सतामप्यगुणानामग्राहेक, नं0) सेमीसे देसो। उवचियं णाम देसो सचित्तो, अवचियं णाम देसो अचित्तो, अगुत्त-त्रि०(अगुप्त) गुप्तिरहिते, "के बलमेव अगुत्तो, सहसा जहा सीयगी, ईसिं दवमित्तं रुक्खागं च / अचित्तं कुंतगं गतं / / 1 / / णाभोगपव्ययप्पेहिं / व्य०१ उ०। "असमित्तो मित्ती कीस सहसा अगुत्तो इदाणिं ओगाहणगं - वा' अगुप्तो गुप्तिप्रमत्तः। पञ्चा०१६ विव०। ओगाहणग्गं सासत्त-णगाण उस्सुअचउत्थमागो णं / अगुत्ति-स्त्री०(अगुप्ति) मनःप्रभृतीनां कुशलानां निवर्त्तनेऽकुशलानां मंदरविवजिताणं,जं चोगाढं तु जावतियं // 51 // प्रवर्त्तने, स्था०३ ठा०१ उ० अंजणग-दहिमुखाणं, कुंडलरुयगवरमंदराणं च / तओ अगुत्तीओ पण्णत्ताओ, तं जहा- मणअगुत्ती वयअगुत्ती ओगाहो उसहस्सं,सेसा पादं समोगाढा ||2|| कायअगुत्ती / एवं णेरइयाणं जाव थणियकुमाराणं पंचिंदिय- अवगाहनमवगाहः, अधस्तात्प्रवेश इत्यर्थः / तस्सग्गं अवगाहतिरिक्खजोणियाणं असंजयमणुस्साणं वाणमंतराणं णग्गं / शश्वद्भवन्तीति शाश्वताः, णगा पव्वता। ते यजे जंबुद्दीवे वेयड जोइसियाणं वेमाणियाणं। इणो ते घेप्पंतिण सेसदीवेसु, तेसिंउस्सुअचउत्थभागो अवगाहो भवति। तओ इत्यादि कण्ठ्यम् / विशेषतश्चतुर्विंशतिदण्डके एता अति- जहा वेयड्डे पणुवीसं जोयणाणुस्सुओ तेसिं चउत्थभागेण छज्जोयणाणि दिशन्नाह- एवमित्यादि (एवमिति) सामान्यसूत्रवन्नारकादीनां तिस्रो सकोसाणि। तस्सचेवावगाहो भवति, सो अवगाहो वेयडस्स भवति। एवं गुप्तयो वाच्याः, शेषं कण्ठ्यम्, नवरम्, इहैकेन्द्रिय-विकलेन्द्रिया नोक्ताः सेसाण विणेयं / मंदरो मेरू, तं वजेऊण / एवं चउभागावगाहलक्खणं वाङ्मनसोस्तेषां यथायोगमसम्भवात्। संयतमनुष्या अपि नोक्तास्तेषां भणितं, तस्स उसहस्समेवावगाहो। जंवाअणदिट्ठस्सवत्थुणोजावतियं गुप्तिप्रतिपादनादिति / स्था०३ ठा०१ उ० / इच्छाया अगोपनरूपे ओगाढं तस्स अग्गं ओगाहणग्गं / गयं ओगाहणग्गं // 2 // त्रयोविंशे गौणपरिग्रहे, प्रश्न०५ आश्र०द्वा०ा नि०यू०॥ इदानीं आएसगं - अगुरुलहुचउक्क-न०(अगुरुलघुचतुष्क) नामकर्मप्रकृति-चतुष्टये, आदेसगं पंच-गुलादि जं पच्छिमं तु आदिस्सं। कर्म०१ क०। (व्याख्या चास्य 'कम्म' शब्दे) तं पुरिसाण व भोजय, मोयणकम्मादिकज्जेसु // 53 // अगुरुलहुणाम-न०(अगुरुलहुनामन्) नामकर्मभेदे, कर्म०१ क०। (आदेसगंति) आदेशो निर्देश इत्यर्थः / तेण आदेसेण अग्गं (निरूपणमस्य 'अगुरुलहुणाम' शब्दे)। आदेशगं। तत्थुदाहरणं-पंचंगुलादिपंचण्हं अंगुलिदव्वाणं कम्मट्टिताणं अगुरुलहुय-न०(अगुरुलघुक) अत्यन्तसूक्ष्मे भाषामनःकर्म-द्रव्यादौ, जदि पच्छिमं आदिस्सति तं आदेसग्गं भवति / आदेसकारणं इभस्था०१० ठा०(स्पष्टमेतद् 'अगरुलहुय' शब्दे)। भोयणकाले जहा सत्तठाणे बहुआण कम्मठित्ताण इमं बहुयं भोजयसु त्ति अगुरुलहुयपरिणाम-पुं०(अगुरुलघुकपरिणाम) अजीवपरि-णामभेदे, आदिसति। एवं कम्माइ कजेसु विनेयं गयं आदेसग्गं / / 3 / / स्था०१० ठा०। (प्ररूपणा चास्य 'अगरुलहुयपरिणाम' शब्दे) ___ कालग्ग-कमग्गे एगा गाहा। ते भण्णति - अगुरुवर-पुं०(अगुरुवर) कृष्णागरौ, ज्ञा०१ श्रु०१ अ०। कालग्गं सव्वद्धा, कमग्गचतुधा तु दव्वमादीयं / अगोविय-त्रि०(अगोपित) प्रकटे, सूत्र०१ श्रू०८ अ01 खंधोगाहठितीसु य, भावेसु य अंतिमा जे ते // 54 // अगोरसव्वय-पुं०(अगोरसव्रत) गोरसमात्राऽभक्षके, 'पयोव्रतो न कलनं कालः तस्स अग्गं कालग्गं, सव्वद्धा, कहं ? समयो दध्यत्ति, न पयोऽत्ति दधिव्रतः / अगोरसवतो नोभे, तस्मात्तत्त्वं आवलिया लवो मुहुत्तो पहरो दिवसो अहोरत्तं पक्खो मासो उऊ त्रयात्मकम्" ||1|| आव०४ अ०। अयणं संवच्छरो जुग-पलिओवम सागरोवमं ओसप्पिणी उस्सप्पिणी अग्ग-न०(अग्र-अङ्ग-रक्) नलोपः। उपरिभागे, शेषभागे, आलम्बने, पुग्गलपरियट्टोऽतीतद्धमणागतद्धा सव्वद्धा एवं सव्वेसिं अग्गं भवति / पूर्वभागे, वाच०। बृहत्त्वात् कालग्गं गयं // 4 // इदाणिं कमगं कमो परिवाडी, परिवाडीए इदाणिं अग्गे त्ति दारं दसभेदं भण्णति अग्गं कमग्गं, तं चउव्विहं दव्वकमग्गं आदिसद्दातो खेत्तकमग्गं दव्वो 1 गाहण 2 आए कालकमग्गं भावकमग्गं चेति / पच्छद्धेण जहासंखेण उदाहरणाखंध स३ काल कम 5 गणण 6 संचए७ भावे 8 // इति दव्वग्गं / ओगाह इति खित्तग्गं / ठितीसु यत्ति कालग्गं / भावेसु अग्गं मावो तु पहा यत्ति भावगं / एतेसिंचउण्ह वि अंतिमाजे ते अग्गं भवति। उदाहरणं णबहुय उपचारतो तिविहं 10 // 46 || जहादुपएसिओ चउपंचछ- सत्तट्टणव दसपएसिओ असंखे, एवं जावऽणताणतपएसितोखंधो। ततो परं अण्णो बृहत्तरो न भवति, सो खंधो णामठवणाओ गताओ / दव्वग्गं दुविहं-आगमओ णोआगमओ य। दव्यगा एवं एगपएसोगाढादिजावअसंखेयपदेसावगाढोसुहमखंधोसव्व-लोगे, आगमओ जाणए अणुवउत्ते, णोआगमओ जाणगसरीरं भव्वसरीरं ततोपरंअण्णोउकोसादगाहणंतरोनभवति।सएवखेत-गाएवरगसमयहितिय जाणगभव्वसरीरवइरित्तं तिविहं तं दिसंति। दव्यं दुसमयट्ठितियं जाव असंखेज्ज-समयट्ठितियं जं तो परं अण्णं तिविहं पुण दव्वग्गं, सञ्चित्तं मीसगं च अचित्तं / उक्कोसतरहितिजुतं णभवति, तं कालग। चसद्दोजातिभेयमवेक्खउदाहरणं, रुक्खग्गं दस उवचित-अवचित तस्सेव कुंतम्गं // 50 // जहा-पुढविकाइयस्सअंतोमुहत्तादारब्मजावबावीसवरिससहस्स-द्वितिओ (तिविहं ति) तिभेयं, पुणसद्दो दव्यग्गावधारणत्थं / सचित्तं मीसगं च / कालजुत्तो भवति, एवं सेसेसु वि णेयं / चित्तसु परमा
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy