________________ अगरुलहुयपरिणाम 160 - अभिवानराजेन्द्रः - भाग 1 अ(आ) गारधम्म अगरुलहुयपरिणाम-पुं०(अगुरुलघुकपरिणाम) अगुरुलघुकमेव अवरे अप्पतुल्लायारे रायाणं ठवाविस्सामो। मंतीऊण तेसिं मंतं नाऊण परिणामः, परिणामपरिणामवतोरभेदादगुरुलधुकपरिणामः | राइणो विनवेइ / रण्णा वुत्तं-कहं में एहुंतो अप्पा रविखयव्वो अजीवपरिणामभेदे, स्था०१० ठा० / अगुरुलघुपरिणामस्तु विदेहनरिंदतुल्लं हवइ / मंतिणा भणियं- महाराय ! अगहिल्लिएहिं पि परमाणोरारभ्य यावदनन्तानन्तप्रदेशिकाः स्कन्धाः सूक्ष्माः। सूत्र०१ अम्हे हिं गहिल्लीहोऊण ठायव्यं / न अन्नहा मुक्खो / तओ श्रु०१अ०१ उ०। कित्तिमगहिल्लीहोउं ते रायमचा तेसिंमज्झे निअसंपयं रक्खंता चिट्ठति। अगरुलपरिणामे णं मंते ! कतिविहे पण्णत्ते ? गोयमा ! तओ ते सामंताइ तुट्ठा, अहो ! रायमचा वि अम्हसरिसा संजाय त्ति। एगागारे पण्णत्ते। उवाएण तेण तेहिं अप्पा रक्खिओ। तओ कालंतरेण सुहबुट्टी जाया। अगुरुलघुपरिणामो भावादिपुद्रलानां 'कम्भणमणभासाई एयाई नवोदगे पीए सव्वे लोगा पगइमावण्णा सुत्था संवुत्ता / एवं दूसमकाले गीयत्थकुलिंगीहिं सह सरिसो होऊण वट्टता अप्पणो समयं भाविणं अगुरुलहुयाई" इतिवचनात्। तथा अमूर्तद्रव्याणां चाका-शादीनाम् / पडिवालिंतो अप्पाणं निव्वाहइस्संति। ती०२१ कल्प०। अगुरुलघुपरिणामग्रहणमुपलक्षणम्, तेन गुरुलघु-परिणामोऽपि द्रष्टव्यः / स चौदारिकादिद्रव्याणां तैजसद्रव्य-पर्यन्तानामवसेयः / अगाढ-त्रि०(अगाढ) अवगाढे, सूत्र०१ श्रु०१३ अ०॥ "ओरालियवेउव्वियआहारगतेय गुरुलहू दव्वा / " इति वचनात् / अगाढपण्ण-त्रि०(अगाढप्रज्ञ) अगाढा तत्त्वनिष्ठा प्रज्ञा बुद्धिर्यस्य प्रज्ञा०१३ पद। सोऽगाढप्रज्ञः परमार्थपर्यवसितबुद्धौ, "अगाङ्मण्णेसु विभावि-यप्पा, अगरुवर-पुं०(अगुरुवर) कृष्णागरौ, ज्ञा० 17 अ०। अन्नं जणं सपन्नं परिहवेजा।" सूत्र०१श्रु०१३ अ०। अगलत-त्रि०(अगलत्) अस्राविणि, "असती मोयमहीए कयकप्प अ(आ)गार-न०(अगार) गृहे, दश०१ अ० / अगैर्दुमदृषदादिअगलंत सत्तए णिसिरे" व्य०७ उ०) भिनिवृत्तमगारम् / दशा०१० अ०। विशे० स्था० / / अनु०॥ सूत्र०। आचा०ा प्रव०। पञ्चा०नि०चूल आ०म०,द्वि०। (अगारनिक्षेपः) अगार अगलिय-त्रि०(अगलित) अपतिते, "अगलिअणेहणिवट्टाई जोअण द्विविधं द्रव्यभावभेदात् / तत्र द्रव्यागारमगैर्दुमदृषदादि-भिर्निर्वृत्तम् / लक्खु विजाउ। वरिससएण विजो मिलइ स हि सोक्खहं सो हाउय"। भावागारं पुनरगैर्विपाककालेऽपि जीवविपाकितया शरीरपुद्लादिषु प्रा०१ पाद। बहिःप्रवृत्तिरहितैरनन्तानुबन्धादिभिर्निर्वृत्तं कषायमोहनीयम्। "समरेसु अगविट्ठ-त्रि०(अगवेषित) गवेषणया अपरिभाविते, "अगविठ्ठस्स उ य अगारेसु, संधीसु य महापहे" अगारेषु शून्यगृहेषु / उत्त०१ अ०। गहणं, न होइन य अगहियस्स परिभोगो।" पिं०।"अगविट्ठाय गविट्ठा, "अगार-मावसंतस्स, सव्वो संविजए तहा" सूत्र०१ श्रु०३ अ०२ उ०। णिप्पण्णा धारणदिसासु" व्य०४ उ०। विशे० / अगारं द्विविधम्- खातमुच्छ्रितं च / तत्र खातं भूमिगृहादि, अगहणवग्गणा- स्त्री०(अग्रहणवर्गणा) अल्पपरमाणुरूपत्वेन उच्छ्रितमुच्छ्रयेण कृतम्, उभयं भूमिगृहस्योपरि प्रासादः / पञ्चा०१ स्थूलपरिणामतया च स्वभावान्जीवानां ग्रहेऽसमागच्छन्तीषु वर्गणासु, विव० स्थानेच। "सिंगारागारचारुवेसा" औ०। अगारं गृहं तद्योगाद् / कर्म०५ कर्म०। पं०सं०(आसांस्पष्टं स्वरूपं 'वग्गणा' शब्दे दर्शयिष्यते) विशे०। अगारं गृहं तदेषां (वा) विद्यते इत्यर्शा-दिगणत्वादच् प्रत्ययः। अगहिय-त्रि०(अग्रहीत) न०ता अस्वीकृते, पञ्चा०१७ विव० / गृहस्थे, पुं०। दश०१ अ०। अगहियगहण-न०(अगृहीतग्रहण) साधुभिरस्वीकृतभक्ता- अगारत्थ-पुं०(अगारस्थ) अगारं गृहं, तत्र तिष्ठन्तीति अगारस्थाः। दिदातव्यद्रव्ये, “पडिबंधणिरागरणं, केइ अण्णे अग्गहियगह-णस्स"। _गृहस्थेषु, आचा०१ श्रु०६ अ०१उ०। पञ्चा०१७ विव०। अ(आ) गारधम्म-पुं०(अगारधर्म) न गच्छन्तीत्यगा वृक्षास्तैः कृतम् अगहिल्लगराय-पुं०(अग्रहिलकराज) राजभेदे,(ती०) तत्कथा चैवम् आ समन्ताद् राजत इत्यगारं गृहम् / तत्र स्थितानां धर्मोऽगारधर्मः। केइ पुण अगहिल्लगरायअक्खाणगविहीए कालाइदोसो वि अप्पाणं ___ शाकपार्थिवादित्वान्मध्यमपदलोपीसमासः।देशविरतौ, आ०म०द्वि० / निव्वाहइस्संति, तंच अक्खाणयमेवं पन्नवंति पुव्यायरिया। पुव्यिं किर पंच य अणुव्वयाई, गुणव्वयाइंच हॉति तिन्नेव / / पुहवीपुरीए पुण्णो नाम राया। तस्समंती सुबुड्डी नाम / अन्नया लोगदेवो सिक्खावयाइ चउरो, गिहिधम्मो बारसविहो य॥१३॥ नाम नेमित्तिओ आगओ। सो य सुबुड्डिमंतिणा आगमेसिं कालं पुट्ठो! पञ्चाणुव्रतानि स्थूलप्राणातिपातविरत्यादीनि गुणद्रतानि च भवन्ति, तेण भणियम्-मासाणंतरे इत्थ जलहरो वरिसिस्सइ / तस्स जलं जो त्रीण्येव दिगवतादीनि शिक्षापदानि चत्वारि सामायि-कादीनि, गृहिधर्मा पाहिइ सो सव्यो वि गहलीभूओ भविस्सइ। कित्तिए वि काले गए सुवुट्ठी द्वादशविधस्तु एष एवाणुव्रतादिः / अणुव्रता-दिस्वरूपं चावश्यके भयस्सइ / तज्जलपाणेण पुणोजणा सुत्थीभविस्संति। तओ मंतिणातं चर्चितत्वानोक्तमिति गाथार्थः। दश०नि०६ अाधा तत्र सामान्यतो राइणो विन्नत्तं / रण्णा वि पडहग्घोसेण वारिसंगहत्थो जणो आइट्ठो। 'नाम सर्वविशिष्टजनसाधारणानुष्ठानरूपः, विशेषात् सम्यग्दर्शनाणुव्रताजणेण वि तस्संगहो कओ।मासेण वुट्टो मेहो। तंच संगहियं नीरं कालेण दिप्रतिपत्तिरूपः, चकार उक्तसमुच्चय इति / तत्राद्यं भेदं दशभिः निट्ठविअंलोएहिं नवोदगंचेव पाउमाढत्तं। तओ गहिलीभूआ सव्वलोआ श्लोकैदर्शयतिसामंताइ गायंति नचंति सिज्जाए वि चिट्ठतो / केवलं राया अमनो अ "तत्र सामान्यतो गृहि-धर्मो न्यायार्जितं धनम् / संगहिअंजलं न निष्वियं ति। तंचेव दो विसुत्था चिट्ठति। तओ सामंताईहिं वैवाह्यमन्यगोत्रीयैः, कुलशीलसमैः समम् / / विसरिसंचिढे रायअमचेहिं निरिक्खिऊणपरप्परं मंतिजहा गहिल्लो शिष्टाचारप्रशंसाऽरि -षड् वर्गत्यजनं तथा / राया मंतीय। एए अम्हाहिंतो वि विसारिसायारा। तओ एए अवसारिऊण इन्द्रियाणां जय उपप्लुतस्थानविवर्जितम् // 6 // रापात