________________ अगरुलहुय 158 - अभिधानराजेन्द्रः - भाग 1 अगरुलहुय सुहमाणंतपदेसो, अगुरुलहू जाव परमाणु // अथवेति प्रकारान्तरद्योतने।बादरा बोन्दिः शरीरं येषां ते बादर- बोन्दयो बादरनामकर्मोदयवर्त्तिनो जीवा इत्यर्थः, तेषां संबन्धीनि यानि कलेवराणि यानि वाऽपराण्यपि बादरपरिणतानि तत्त-दधरादीनि शक्रचापगन्धर्वपुरप्रभृतीनि वा वस्तूनितानि सर्वाण्यपि गुरुलघून्युच्यन्ते। यानि तु सूक्ष्मनामकर्मोदयवर्त्तिनां जन्तूनां शरी-राणि यानि च सूक्ष्मपरिणामपरिणतानि अनन्तप्रादेशिकादीनि परमाणुपुद्गलं यावत् द्रव्याणि तानि सर्वाण्यगुरुलघूनि। अथव्यवहारनयमतमाह - ववहारनयं पप्प उ,गुरुया लहुया य मीसगा चेवं / लेतुपदीवगमारुय, एवं जीवाण कम्माई।। व्यवहारनयं प्राप्याङ्गीकृत्य त्रिविधानि द्रव्याणि भवन्ति / तद्यथागुरुकानि लघुकानि मिश्रकाणि च, गुरुलघुमिश्राणीत्यर्थः / तत्र यानि तिर्यगूज़ वा प्रक्षिप्ताण्यपि स्वभावादेवाधो निपतन्ते तानि गुरुकाणि, यथा-लेष्टुप्रभृतीनि / यानि तूर्ध्वगति-स्वभावानि तानि लधुकानि, यथा-प्रदीपकादीनि / यानि तु नाधो गतिस्वभावानि न वा ऊर्ध्वगतिस्वभावानि किं तर्हि तिर्यग्गतिधर्मकाणि तानि गुरुलघूनि, यथा-मारुतो वायु-स्तत्प्रभृतीनि। एवं जीवानां कर्माण्यपि त्रिविधानि भवन्ति-गुरूणि लघूनिगुरुलघूनि वा। तत्रयैरमी जीवा अधोगतिं नीयन्ते तानि गुरुकाणि, यैस्तु त एवोर्ध्वगतिं प्राप्यन्ते तानि लघुकानि, यैः पुनस्तिर्यग्योनिकेषु वा मनुष्येषुवागतिं कार्यन्तेतानि गुरु-लघुकानीति / तदेवं व्यवहारनयाभिप्रायेण समर्थितः कर्मणां गुरुत्वलघुत्वपरिणामः / बृ०१ उ०। एतदेव सर्वमभिप्रेत्य सूत्रकृदाहसत्तमे णं भंते ! उवासंतरे किं गुरुए लहुए गुरुयलहुए अगुरुयलहुए ? गोयमा ! नो गुरुए नो लहुए नो गुरुयलहुए अगुरुयलहुए। सत्तमे णं मंते ! तणुवाए य लहुए ? गोयमा ! नो गुरुए नो लहुए गुरुयलहुए। एवं नो अगुरुयलहुए / सत्तमे घणवाए सत्तमे घणोदही सत्तमा पुढवी उवासंतराइं सव्वाई जहा सत्तमे उवासंतरे जहा तणुवाए, एवं गुरुयलहुए। घणवायघणउदहिपुढवीदीवाय सागरावासा / नेरइया णं मंते ! किं गुरुया जाव अगुरुलहुया ? गोयमा ! नो गुरुया नो लहुया गुरु-यलहुया वि अगुरुलहुया वि। से केणद्वेणं ? गोयमा ! वेउव्वियतेयाइं पडुच नो गुरुया नो लहुया गुरुयलहुया नो अगुरुयलहुया। जीवं च कम्मंच पडुच्च नो गुरुया नो लहुया नो गुरुयलहुया, अगुरुयलया। से तेणटेणं, एवं जाववेमाणिया, नवरं णाणत्तं जाणियव्वं सरीरेहिं धम्मत्थिकाए जाव जीवत्थिकाए चउत्थपएणं / पोग्गलत्थिकाए णं मंते ! किं गुरुए लहुए गुरुयलहुए अगुरुयलहुए ? गोयमा! नो गुरुए नो लहुए गुरुयलहुए वि अगुरुयलहुए वि।सेकेणतुणं ? गोयमा ! गुरुयलहुयदव्वाइं पडुच्च णो गुरुए णो लहुए गुरुयलहुए नो अगुरुयलहुए, अगुरुयलहुयदव्वाइं पडुचनो गुरुएनो लहुए नो गुरुयलहुए अगुरुयलहुए। समया कम्माणि य चउत्थपएणं / कण्हलेस्साणं मंते ! किं गुरुया जाव अगुरुयलहुया ? गोयमा ! नो गुरुया नो लहुया गुरु-यलहुया वि अगुरुयलहुया वि / से केणटेणं? गोयमा ! दव्वलेस्सं पडुच्च तझ्यपएणं, मावलेस्सं पडुच्च चउ-त्थपएणं, एवं जाव सुक्कलेस्सा / दिट्ठीदसणनाणअन्नाणसण्णाओ चउत्थपएणं णेयव्वाइं, हेहिल्ला चत्तारि सरीरा नायव्वा, तइएणं कम्मयं, चउत्थएणं पएणं मणजोगे वइजोगे, चउत्थएणं पदेणं कायजोगो, तइय- एणं पएणं सागारोवओगो अणागारोवओगो चउत्थपएणं सव्वदवाओ सव्वपदेसा सव्वपञ्जवा जहा पोग्गलत्थिकाओ / अतीतद्धा अणागयद्धा सव्वद्धा चउत्थएणं पएणं। (सत्तमे णमित्यादि) इह चेयं गुरुलघुव्यवस्थानिच्छयओ सव्वगुरुं, सव्वलहुं वा न विज्जए दव्वं / ववहारओ उ जुञ्जइ, बायरखंघेसु णाणेसु // 1 // अगुरुलहुं चउफासा, अरूविदव्वा य हों ति नायव्वा। सेसा उ अट्ट फासा, गुरुलहुया निच्छयणयस्स" // 2 // (चउफासत्ति) सूक्ष्मपरिणामानि (अट्ठफासत्ति) बादराणि गुरुलघुद्रव्यं रूपिअगुरुलघुद्रव्यं त्वरूपिरूपिवेति। व्यवहारतस्तु गुर्वादीनिचत्वार्यपि सन्ति। तत्र निदर्शनानि-गुरुर्लोष्ठोऽ-धोगमनात, लघुघूम ऊर्ध्वगमनात्, गुरुलधुर्वायुस्तिर्यग्गमनात् , अगुरुलध्वा-काशं तत्स्वभावत्वादिति / एतानि चावकाशान्तरादिसूत्राण्येतद्गाथानुसारेणावगन्तव्यानि / तद्यथा"उवासवाय-घणउदहि-पुढवीदीवाय सागरावासा।नेरयाइ अत्थिय, सम-याकम्माई लेसाओ / / 1 / / दिट्ठी दंसणणाणे, सन्नसरीरा य जोगउवओगे / दव्वपएसा पज्जव, तीया आगामिसंबद्ध त्ति" ॥२॥(वेउब्धियतेयाई पडुच्चत्ति) नारका वैक्रियतैजसशरीरे प्रतीत्य गुरुकलघुका एव। यतो वैक्रियतैजसवर्गणात्मके ते, एताश्च गुरुकलघुका एव / यदाह-"ओरालियवेउव्विय-आहारगतेय गुरुलहूदव्व त्ति"। (जीवं च कम्मं च पडुच त्ति) जीवापेक्षया कार्मणशरीरापेक्षया च नारका अगुरुलघुका एव, जीवस्यारूपित्वेन गुरुलघुत्वात्। कार्मणशरीरस्य च कार्मणवर्गणात्म-कत्वात्कार्मणवर्गणायां चागुरुलघुत्वात् / आह च "कम्मण-मणभासाई, एयाई अगुरुलहुयाई ति" (नाणत्तं जाणियव्यं सरीरेहिं ति) यस्य यानिशरीराणि भवन्ति तस्य तानि ज्ञात्वा असुरादिसूत्राण्यध्ये यानीति हृदयम् / तत्रासुरादिदेवा नारकवद्वाच्याः / पृथिव्यादयस्तु औदारिकतैजसे प्रतीत्य गुरुलघवः, / जीवं कार्मणं च प्रतीत्यागुरुलघवः / वायवस्तु औदारिकदै क्रि यतैजसानि प्रतीत्य गुरुलघवः। एवं पञ्चेन्द्रियतिर्यञ्चोऽपि मनुष्या स्त्वौदारिकवैक्रियतैजसाहारकाणि प्रतीत्येति (धम्मत्थि-काये त्ति) इहयावत्करणात्, "अहम्मत्थिकाए आगासत्थिकाए" इति दृष्यम् (चउत्थपएणं ति) एते अगुरुलघु इत्यनेन पदेन वाच्याः / शेषाणां तु निषेधः कार्यः, धर्मास्तिकायादीनामरूपितया अगुरुलघुत्वादिति / पुद्गलास्तिकायसूत्रे उत्तरं निश्चयनयाश्रितम् , एकान्तगुरुलघु-नोस्तन्मतेनाभावात् (गरुयलहुयदव्वाइं ति) औदारिकादीनि 4 (अगुरुलहुयदव्याई ति )