________________ अगणिपरिणमिय 157 - अभिधानराजेन्द्रः - भाग 1 अगरुलहुय दगुरुलघुकम्, परिणामोपेतमूर्तद्रव्यत्वादगुरुलघुकम्। परतत्त्वे, "नित्यं प्रकृ तिवियुक्तं , लोकालोकावलोकनाभोगम् / स्तिमिततरङ्गोदधिसममवर्णमस्पर्शमगुरुलघु" || षो०१५ विव० / न गुरुकमधोगमनस्वाभावं न लघुकमूर्ध्वगमनस्वभावं यद् द्रव्यं तदगुरुलघुकम् / अत्यन्तसूक्ष्मे भाषामनःकर्मद्रव्यादौ, स्था० १०ठा०१ उ०॥ योगाद् सञ्जाताग्निपरिणामे, भ०५ श०२ उ०। पूर्वस्वभावत्याजनेनाऽऽत्मभावं नीते, भ०१५ श०१ उ०। अगणिमुह-पुं०(अग्निमुख) अग्निर्मुखमिव यस्य / देवे, हुतद्रव्यं हि देवैरग्निरुपमुखद्वारेणैवाश्यते "हव्यं वहति देवानाम्" इति श्रुतेस्तत्रैव तात्पर्यात्। "अग्निमुखा वैदेवाः" इति च श्रुतिः, इति वेदविदः / वाच० / ऋषभदेवचितायामग्निकुमारा वदनैः खल्वग्निं प्रक्षिप्तवन्तः, तत एव निबन्धनाल्लोके 'अग्निमुखा वैदेवाः" इति प्रसिद्धम्, इति समयविदः / आ०म०प्र०ा आ०चू / अग्निर्मुखं प्रधानमुपास्यो यस्य / अग्निहोत्रिणि द्विजे, वाच०। अगत(द)-पुं०(अगद) नास्ति गदो रोगो यस्मात् / 5 ब० औ-षधे, नि०चू०११ उ०। परमौषधे, पं०व०३ द्वा०ा नकुलाद्यौषधे, नि०चू०१ उ०। 6 ब० / रोगशून्ये, त्रि० | "गद भाषणे" अच्, न०त०अकथके, त्रि० / वाच०! अगस्थि-पुं०(अगस्ति) अगं विन्ध्याचलमस्यति / अस् क्तिच् / शकन्ध्वादिः / अगस्त्यनामके मुनौ, "अगस्त्यस्यापत्यानि, बहुषु यत्रो लुक् , तद् गोत्रापत्येषु / ब०वा तत्सम्बन्धित्वात् दक्षिणस्यां दिशि, बृहत्संहितायामस्य गगनमण्डले दक्षिणस्यां तारारूपेण स्थितिरुक्ता। वकवृक्षे, वाच० / अष्टाशीतिमहागृहाणां पञ्चचत्वारिंशे महाग्रहे, "दो अगत्थी" स्था०२ ठा०३ उ० चं०प्र० सू० प्र०। ज०। कल्प०! अगम-पुं०(अगम) न गच्छतीति। गम-अच्। न००1वृक्षे, अगन्तरि, त्रिका वाच० आकाशे, ना तद्धि गमनक्रियारहितत्वेनागमम् / भ०२० श०२ उ०। अगमिय-न०(अगमिक) न गमिक मगमिकम् / प्रायो गाथाश्लोकवेष्टकाद्यसदृशपाठात्मके श्रुतभेदे, / तथैवंविधं प्रायः (विशे०) आचारादिकालिकश्रुतम् , असदृशपाठात्मकत्वात्। तथाचाह"अगमियं कालियसुयं नं० आ०म०प्र० कर्म०।६०। अगम्म-त्रि०(अगम्य) न गन्तुमर्हति / गम-यत्। न०त० गमनानर्हासु स्नुषादिषु, चाण्डाल्यादिकायां च, "फासेऊण अगम्म, भणाइ सुमिणे गओ अगम्मं ति" स्पृष्ट्वा कायेने ति गम्यते / अगम्यां स्नुषां चाण्डाल्यादिकां वा स्त्रियमिति शेषः। व्य०१ उ०।। अगम्मगामि(ण)-त्रि०(अगम्यगामिन् ) भगिन्याद्यभिगन्तरि, प्रश्न०२ आश्र० द्वा०। अगरमा-स्त्री०(अगर्भा) न० ब० / सुविभक्ताक्षरतया अरहस्यायां वाण्याम् , औ०1"अगरभाए अम्ममण ए सव्वक्खरसण्णि-वायाए" (जिनवाण्या) तत्र, अगर्भया व्यक्तवर्णघोषयेत्यर्थः / उपा०२ अ० / अगरहिय-त्रि०(अगर्हित)(आहार विषये) अकृतगर्ने, प्रश्न०१ संव० द्वा०। *अगह-त्रि० अनिन्द्ये। "से अगरहिए अचेले जे समाहिए" आचा० १श्रु०८ 0 अ०८ उ०। अगरु -न०(अगरु) अगरुचन्दनाख्ये गन्धिकद्रव्ये "कुटुं तगरं अगरुं संपिट्ठ सम्ममुसिरेणं''। सूत्र०१ श्रु०४ अ०२ उ० / प्रश्न०। नि० चू० / उपा० आचा०। "संखतिणिसागुलुचंदणाई" नि०चू०२ उ०। अगरुगंघिय -त्रि०(अगुरुगन्धित) अगुरुगन्धो धूपनादिप्रकारेण जातोऽस्येति अगुरुगन्धितम्। अगुरुचन्दनेन धूपिते, तं०। अगरुपुड-पुं०(अगरुपुट) 6 त०। अगरुनामकगन्धद्रव्यस्य पुटे, "अगरुपुडाण वा लवंगपुडाण या वासपुडाण वा" | जं०१ वक्ष०।। अगरुलहुय-न०(अगुरुलघुक) न विद्येते गुरुलघुनी यस्मिस्त अथ 'किं गुरुलघु किं वा अगुरुलघु' इति शङ्कायां तत्स्वरूपप्रतिपादनार्थमाह - ओरालियवेउव्विय - आहारगतेय गुरुलहू दव्वा। कम्मणमणमासाई, एयाइं अगरुलहुयाई॥ इह द्वौ नयौ, व्यवहारनयो निश्चयनयश्च / तत्र व्यवहारनयः प्राह-चतुर्की द्रव्यं, तद्यथा- किं चिद् गुरु, किं चिल्लघु, किं चिद् गुरुलघु, किंचिदगुरुलघु / तत्र यदूर्ध्वं तिर्यग्वा प्रक्षिप्तमपि पुनर्निसर्गा-दधो निपतति द्रव्यं तद् गुरु / तद्यथा- लेष्ट्वादि / यत्तु द्रव्यं निसर्गत एवोर्ध्वगतिस्वभावं तल्लघु / यथा- दीपक लिकादि / यत्पुन!गतिस्वभावं नाप्यधोगतिस्वभावं किन्तुस्वभावेनैव तिर्यग्गतिधर्मक तद् गुरुलघु, यथा- वायुः / यत्तूधिस्तिर्य ग्गतिस्वभावानामेकतरस्वभावमपि न भवति, सर्वत्र वा गच्छति, तदगुरुलघु। यथा- व्योम परमाण्वादि। उक्तंचगुरुअलहुयं उमयं वि, नोभयमिति वावहारियनयस्स। दव्वं लेतुं दीवो, वाऊ वोमं जहासंखं // निश्चयनयः पुनरेवमाह-नसर्वगुर्वेकान्तेन किमपि वस्त्वस्ति, गुरोरपि लेष्ट्वादेः प्रयोगादू दिगमनदर्शनात्। नाप्येकान्तेन सर्वलघ्वप्यस्ति, अतिलघोरपि वाय्वादेः करताडनादिनाऽ-धोगमनादिदर्शनात्। तस्माद् द्विविधमेव वस्तु / तद्यथा गुरुलघु, अगुरुलघु च / तत्र यद् बादरं भूभूधरादिकं तत्सर्वं गुरुलघु, शेषं तु भाषाप्राणापानमनोवर्गणादिकं परमाणुढ्यणुकव्योमादिकं च सर्वमगुरुलघु। उक्तंचनिच्छयतो सव्वगुरुं, सव्वलहुं वा न विज्जए दव्वं / बायरमिह गुरुलहुयं, अगुरुलहुँ सेसयं दव्वं / / तत्रेयं गाथा निश्चयनयमतेन / पदार्थव्याख्या चैवम् -औदारिकवैक्रियाहारकतैजसद्रध्याणि अपराण्यपि तैजसद्रव्य प्रत्यास-नानि तदाभासानि बादररूपत्वाद् गुरुलघूनि गुरुलघुस्वभावानि / कार्मणमनोभाषाद्रध्याणि तु आदिशब्दत्प्राणापानद्रव्याणि भाषाद्रव्यार्वाग्वर्तीनि भाषाभासानि / अपराण्यपि च परमाणु व्यणुकादीनि, व्योमादीनि चैतानि अगुरुलघुस्वभावानि / वक्ष्यमाणगाथाद्वयसंबन्धः / एवं पूर्व किल क्षेत्रकाल संबन्धिनोः केवलयोरगुलावलिकासंख्येयादिविभागकल्पनया परस्प-रोपनिबन्ध उक्तः। आ०म०प्र०। इदमेव व्यक्तीकुर्वन्नाह - जा तेयगं सरीरं, गुरुलहुदव्वाणि कायजोगो य। मणसा अगुरुलहूणि अरूविदव्वा य सव्वे वि।। औदारिकशरीरादारभ्य तैजसशरीरं यावत्यानि द्रव्याणि यश्च तेषामेव संबन्धी काययोगः शरीरव्यापारः, एतत्सर्व गुरुलघुकमिति निर्देशः। यानि तु मनोभाषाप्रयोगाण्युपलक्षणत्वादान-पानकार्मणप्रयोगाणि तदपान्तरालवर्तीनि च द्रव्याणि यानि च सर्वाण्यपि धर्माधर्माकाशजीथास्तिकायलक्षणान्यरूपिद्रव्याणि, तदेतत्सर्वमगुरुलघुकम् / अहवा बायरबोंदी-कलेवरा गुरुलहू मवे सव्वो।