________________ अगणिकाय 156 - अभिधानराजेन्द्रः - भाग 1 अगणिपरिणमिय अनु०॥ (अस्य विषयः सर्व एव तेउअकाइअ' शब्दे) नवरम्। अगणिकाए णं मंते ! अहुणोजालिए समाणे महाकम्मतराए चेव महाकिरियतराए चेव महस्सवतराएचेवमहावेयणतराए चेव मवइ, अह णं समए 2 वोक्कसिज्जमाणे वोच्छिन्नमाणे चरिमकालसमयंसिइंगालमूए मुम्मुरमूएछारियभूएतओ पच्छा अप्पकम्मतराए चेव किरिया आसव अप्पवेयणतराए चेव भवइ ? हंता गोयमा ! अगणिकाएणं अहुणोजालिए समाणे तं चेव। (अगणीत्यादि अहुणोज्जालए त्ति ) अधुनोज्ज्वलितः सद्यः प्रदीप्तः (महाकम्मतराए त्ति) विध्याप्यमानानलापेक्षयाऽतिशयेन महान्ति ज्ञानावरणादीनि बन्धमाश्रित्ययस्यासौ महाकर्मतरः। एवमन्या-न्यपि / नवरं, क्रिया दाहरूपा। आश्रवो नवकर्मोपादान-हेतुः / वेदना पीडा। भावना तत्कर्मजन्या परस्परशरीरसम्बन्धजन्या या (वोक्कसिज्जमाणे त्ति) व्यपकृ ष्यमाणोऽपकर्ष गच्छन् (अप्पकम्मतराए त्ति) अङ्गाराद्यवस्थामाश्रित्याल्पशब्दः स्तोकार्थः / क्षारावस्थायां त्वभावार्थः / भ०५ श,६ उ०। कालोदायिप्रश्नेन अग्न्युञ्चालकविध्यापकयोः कतरो महाकर्मेति विचारितम् / भ०७ श०१० उ०। अगणिजीव-पुं०(अग्रिजीव) अग्रयश्व ते जीवाश्च अग्निजीवाः तेजस्कायिकेषु, विशे०(अग्निजीवानां परिमाणमवधिः 'ओहि' शब्द उक्तम्) अगणिजीवसरीर-न०(अग्निजीवशरीर) तेजस्कायजीयबद्धशरीरे, जीवान्तरशरीराणामग्निजीवशरीरत्वम् / अह मंते ! उदण्णे कुम्मासे सुराए एए णं किंसरीराइ वत्तव्वं सिया? गोयमा ! उदण्णे कुम्मासे सुराए जे घणे दव्वे एए णं पुव्वभावपण्णवणं पडुच वणस्सइजीवसरीरा तओ पच्छा सत्थातीया सत्थपरिणामिया अगणिज्झामिया अगणिज्झुसिया अगणिसेविया अगणिपरिणामिया अगणिजीवसरीराइ वा वत्तव्वंसिया सुराए य जे दव्वे, एए णं पुष्वभावपण्णवणं पडुच आउजीवसरीरा तओ पच्छा सत्थातीया जाव अगणिसरीराइ वत्तव्वं सिया / अह णं भंते ! अये तंबे तउए सीसए उवले कसपट्टिया एए णं किंसरीराइ वत्तव्वं सिया ? गोयमा ! अये तंबे तउए सीसए उवले कसपट्टिया एएणं पुव्व-भावपण्णवणं पडुच पुढवीजीवसरीरा तओ पच्छा सत्थाइया जाव अगणिसरीराइवत्तव्वं सिया। अह भंते ! अट्ठी अद्विज्झामे चम्मे चम्मज्झामे रोमे 2 सिंगे 2 खुरे२ नहे 2 किए णं किंसरीराइ वत्तव्वं सिया?,गोयमा ! अट्ठी चम्मे रोमे सिंगे खुरे नहे एए णं तसपाणजीवसरीरा अद्विज्झामे चम्मज्झामे रोमज्झामे सिंगखुरणहज्झामे एए णं पुस्वभावपण्णवणं पडुच तसपाणजीवसरीरातओ पच्छा सत्थाईया जाव अगणित्ति वत्तव्वं सिया। अह भंते ! इंगाले छारिए बुसे गोमए एएणं किं सरीराइ वत्तव्वं सिया ? गोयमा ! इंगाले छारिए बुसे गोमए एए णं पव्वमावपण्णवणं एए एगिदियजीव-सरीरप्पओगपरिणामिया वि जाव पंचिंदियजीवसरीरप्पयोग-परिणामिया वि, तओ पच्छा सत्थाइया जाव अगणिजीव दि वत्तव्वं सिया। (अहेत्यादि एएणं ति) एतानि णमित्यलङ्कारे (किंसरीरत्ति) केषां शरीराणि किंशरीराणि (सुराए य जे घणे त्ति) सुरायां द्वे द्रव्ये स्याताम् घनद्रव्यं द्रवद्रव्यं च / तत्र यद् घनद्रव्यम् , (पुव्व-भावपन्नवणं पडुन त्ति) अतीतपर्यायप्ररूपणामङ्गीकृत्य वनस्पतिशरीराणि, पूर्व हि ओदनादयो वनस्पतयः (तओ पच्छत्ति) वनस्पतिजीवशरीरवाच्यत्वानन्तरमग्निजीवशरीराणीति, वक्तव्यं स्यादिति सम्बन्धः / किंभूतानि सन्तीत्याह (सत्थातीय त्ति) शस्त्रेणोदूखलमुशलयन्त्रकादिना, कारणभूतेन अतीतानि अतिक्रान्तानि पूर्वपर्यायमिति शस्त्रातीतानि (सत्थ परिणामिय त्ति) शस्त्रेण परिणामितानि कृताभिनवपर्यायाणि शस्त्र-परिणामितानि / ततश्च (अगणिज्झामिय त्ति) वह्निना ध्यामितानि ध्यामीकृतानि स्वकीयवर्णत्याजनात् तथा (अगणिज्झुसिय त्ति) अग्निना झोषितानि पूर्वस्वभावक्षपणात् अग्रिसेवितानि वा / जुषी प्रीतिसेवनयोः, इत्यस्य धातोः प्रयोगात् (अगणिपरिणामियाइ त्ति) संजाताग्निपरिणामानि, औष्ण्ययोगा-दिति। अथवा 'सत्थातीता' इत्यादौ शस्त्रमनिरेव, 'अगणिज्झामिया इत्यादि तु तद्-व्याख्यानमेवेति। (उवले त्ति) इहदग्धपाषाणः (कसपट्टियत्ति) कषपट्टः (अद्विज्झामेति) अस्थिध्यामं चाग्निना श्यामलीकृतमापादितपर्यायान्तरमित्यर्थः / (इंगालेत्यादि) अङ्गारो निललितेन्धनम् (छारिए त्ति) क्षारिकं भस्म (बुसे त्ति) बुसम् (गोमय त्ति) छगणम् / इह बुसगोमयो भूतपर्यायानुवृत्त्या दग्धावस्थौ ग्राह्यौ, अन्यथा अग्निध्यामितादिवक्ष्यमाणविशेषणानामनुपपत्तिः स्या-दिति / एते पूर्वभावप्रज्ञापनां प्रतीत्य एकेन्द्रिय-जीवैः शरीरतया प्रयोगेण स्वव्यापारेण परिणामिता येते तथा : एकेन्द्रियशरीराणी-त्यर्थः / अपिः समुचये / यावत्करणाद् द्वीन्द्रियजीवशरीरप्रयोग-परिणामिता अपीत्यादि दृश्यम्। द्वीन्द्रियादिजीवशरीरपरिणतत्वं च यथासम्भवमेव नतु सर्वपदेष्विति। तत्रपूर्वमङ्गारोभस्म चैकेन्द्रिया-दिशरीररूपं भवति, एकेन्द्रियादिशरीराणामिन्धनत्वात् / बुसं तु यवगोधूमहरितावस्थायामेकेन्द्रियशरीरम् / गोमयस्तु तृणाधव-स्थायामेकेन्द्रियशरीरम् / द्वीन्द्रियादीनां तुगवादिभिर्भक्षणे द्वीन्द्रियादिशरीरमपि। भ०५ श०२ उ०! अगणिज्झामिय-त्रि०(अग्निध्मात) 30 / अग्निना दग्धे, (भ०) *अग्निध्यामित-त्रि० अग्निनेषद्दग्धे, अग्निना स्वकीयवर्णत्या जनाद् ध्यामीकृते, भ०५ श०२ उ०। अगणिज्झुसिय-त्रि०(अग्निजोषित) अग्निसेविते, जुषी प्रीति-सेवनयोः, इत्यस्य धातोः प्रयोगात् / भ०५ श०२ उ०। *अग्निझोषित-त्रि० / पूर्वस्वभावक्षपणात् / भ०५ श०२ उ०। अग्निना क्षपिते, भ०१५ श,१ उ०। अगणिणिक्खित्त-त्रि०(अग्निनिक्षिप्त) अग्नावुपरि निक्षिप्ते, "अगणिणिक्खित्तं अफासुर्य अणेसणिजं लाभे संते णो पडिगाहेज्जा" आचा०१ श्रु०११०४ उ० अगणिपरिणमिय-त्रि०(अग्निपरिणमित) 3 त०। औष्ण्य