________________ अक्खुद्द 152 - अभिधानराजेन्द्रः - भाग 1 अक्खोवंजण तो पणमामो देवं, देमो य जलंजलिं दुहसयाणं। निक्षेपे, अर्थालङ्कारभेदे, निवेशने, उपस्थाने, अनुमाने, यथा उत्ताणमई वायालभावओ भणइ अह भीमो॥८७।। जातिशक्तिवादिनामाक्षेपात् व्यक्तेर्बोधः। सतिरस्कारवचने च, वाचा नय अस्थि भूयपंचगपवंचअहिओ जिउ चियजयम्मि। अक्खेवणी-स्त्री०(आक्षेपणी) आक्षिप्यते मोहात्तत्त्वं प्रत्याकृष्यते हे सोम ! वोमकुसुमं, व तयणु देवाइणो कि हणु॥१८|| श्रोताऽनयेत्याक्षेपणी, कथाभेदे, सा चतुर्विधा-"अक्खेवणी कहा पासंडितुंडअइचंड-तंडवाडंबरेहि किं मुद्ध!। चउव्यिहा पण्णत्ता, तं जहा- आयारक्खेवणी ववहारक्खेवणी देवो देवु त्ति मुहा-कयत्थसे अप्पमप्पमई||८| पण्णत्तिक्खेवणी दिट्ठिवायक्खेवणी" स्था०४ ठा०। इय वारिओ वि तेणं, सोमो सोमु व्व सुद्धमइजुण्हो। आयारे ववहारे, पन्नत्ती चेव दिट्ठिवाएय। गंतुं जिणभवणे भुवण बंधवं नमइ समियतमो||६|| एसा चउव्विहा खलु, कहा उ अक्खेवणी होइ॥२००।। गहिउं रूवगकुसुमे, पुएइ जिणं पराइ भत्तीए। आचारो लोचास्नानादिः, व्यवहारः कथंचिदापन्नदोषव्यपोहाय तप्पुण्णवसा अजइ, सबोहिबीयं नराउजुयं // 11 // प्रायश्चित्तलक्षणः प्रज्ञप्तिश्चैव संशयापन्नस्य मधुरवचनैः प्रज्ञापना, मरिउंस एस सोभो, जाओ मणिरहनरिंद ! तुह पुत्तो। दृष्टिवादश्च श्रोत्रापेक्षया सूक्ष्मजीवादिभावकथनम् ।अन्ये त्व-भिदधतिपडिपुनपुन्नसारो, मारो इव विक्कमकुमारो॥२॥ आचारादयो ग्रन्था एव परिगृह्यन्ते, आचाराद्यभि-धानादिति / भीमो उण खुद्दमई, जिणाइनिंदणपरायणो मरिउं। एषाऽनन्तरोदिता चतुर्विधा / खलुशब्दो विशेषणार्थः / जाओ एसो कुट्ठी, पुरओ भमिहि भवमणंतं च // 13 // श्रोत्रापेक्षयाऽऽचारादिभेदानाश्रित्यानेकप्रकारेति कथा त्वाक्षेपणी अह जायजाइसरणो, कुमरो हरिसुल्लसंतरोमंचो। भवति / तुरेवकारार्थः। कथैव प्रज्ञापकेनोच्यमाना नान्येन। आक्षिप्यन्ते नमिउं गुरुपयकमलं, गिण्हइ गिहिधम्ममइरम्मं ||14|| मोहात्तत्त्वं प्रत्यनया भव्यप्राणीत्याक्षेपणी भवतीति गाथार्थः / इदानीमस्या मणिरहनिवो वि विक्कम-कुमरे संकमियरजपन्भारो। रसमाहगहियवओ उप्पाडिय, केवलनाणो गओ सिद्धिं // 15 // विजा चरणं च तवो, य पुरिसकारो य समिइगुत्तीओ। जिणमंदिरजिणपडिमा-जिणरहजत्ताकरावणुचुत्तो। उवइस्सइ खलु जहियं, कहाइ अक्खेवणीइ रसो // 201 / / मुणिजणसेवणसत्तो, दढसंमत्तो विमलचित्तो // 66|| विद्या ज्ञानमत्यन्तोपकारि भावतमोभेदकं, चरणं चारित्रं संपुन्नकलो पडिपुन्नमंडलो हणियदुरियतमपसरो। समग्रविरतिरूपम् , तपोऽनशनादि, पुरुषकारश्च कर्मशत्रून् प्रति विक्कमराया राउ-व्व कुवलयं कुणइ सुहकलियं / / 67|| स्ववीर्योत्कर्षलक्षणः, समितिगुप्तयः पूर्वोक्ता एव / एतदुपदिश्यते खलु अन्नम्मि दिणे निवई, नियपुत्तनिहित्तगरुयरज्जधुरो। श्रोतृभावापेक्षया सामीप्येन कथ्यते। एवं यत्रक्वचिद-सावुपदेशः कथाया अकलंकसूरिपासे, पव्वजं संपवज्जे // 98|| आक्षेपण्या रसो निष्यन्दः सार इति गाथार्थः / दश०नि० अक्खुद्दो गंभीरो, सुहुममई सुयमहिजिउंबहुयं / 3 अ० धागा औ०। द्वा०। (इयं कस्मै कथयितव्येति 'धम्मकहा' विहिणा मरिउं पत्तो, दिवम्मि लहिही कमेण सिवं III शब्दे) श्रुत्वेति मंभीरगुणस्य वैभवं, अक्खेवि(ण)-त्रि०(आक्षेपिन्) आक्षिपन्ति वशीकरणादिना येते ततो महान्तमुत्तानमतेश्च वैभव। मुष्णन्तितेआक्षेपिणः (वशीकरणादिना परद्रव्यमुषु) प्रश्न० आश्र०३ श्रद्धाधनाः श्राद्धजनाः समाहिताः, अक्षुद्रतां धत्त सदा समाहिताः // 100 / / ध०र०। अक्खोड-धा०(कृ ष) असेः कोशात्कर्षणे, "असावअक्खुपुरि-स्त्री०-(अक्षपुरि) नगरीभेदे, यत्र सूर्यप्रभो ग्रहपतिः, सूरश्रीस्तस्य भार्या, तस्याः सूरप्रभाद्या दारिकाः सूर्य्यस्य क्खोडः" / / 18 / इति सूत्रेण असिविषयस्य कृषेरक्खोडादेशः। अक्खोडइ। असिंकोशात्कर्षतीत्यर्थः। प्रा० / अग्रमहिषीत्वेन जाताः। ज्ञा०२ श्रु०।। अक्खेव-पुं०(आक्षेप) आक्षेपणमाक्षेपः, आशङ्कायाम्, आ०म० *अक्षोट(ड)-पुं०। आ+अक्ष-ओट-ओडा शैलपीलुवृक्षे,'अखरोट्' द्वि०। पूर्वपक्षे, विशे० आ-क्षिप, क्षिपप्रेरणे, मर्यादोप-दिष्टमर्थमाक्षिपति | इति लोके प्रसिद्धः / वाच० ! तत्फले, न० / प्रज्ञा०१७ पद / न सम्यगेतदिति। किमाक्षिपति? आह-द्विविधमेव सूत्रम्। यत्संक्षेपकं, अक्खोडमंग-पुं०(अक्षोटभङ्ग) खोटभङ्गशब्दार्थे, "खोटभंगो त्ति वा यद्वा विस्तारकं / संक्षेपकं सामायिकम्, विस्तारकं चतुर्दशपूर्वाणि / उक्कोडभंगो त्ति या अक्खोडभंगो त्ति वा एगटुं"। व्य०१ उ० / नि०५०। एवमेष नमस्कारः। नापि संक्षेपेणोपदिष्टः, नापि विस्तरतः। एतावती व अक्खोम-त्रि०(अक्षोभ) न०बला क्षोभवर्जिते, "अक्खोभे सागरो व्य परिकल्पना तृतीया नास्ति। "नमो सिद्धाणं ति णिव्वुया गहिया णमो थिमिए" / प्रश्न० संव० 5 द्वा० / अचलितस्वरूपे, "एत्थुस्सग्गो साहूणं ति संसारत्था गहिया एवं संखेवो वित्थरो, णमो अरहताणं, णमो अक्खोभो होइ जिणाचिण्णो"। पंचा०४ विव०॥"अक्खोहस्सभगवओ सिद्धाणं, णमो आयरियाणं, णमो चोद्दसपुथ्वीणं 2 जाव णमो संघसमुदस्स" अक्षोभ्यस्य परीषहोपसर्गसंभवेऽपि निष्प्रकम्पस्य, नं० / आयतरगाणं, णमो आमोसहिपत्ताणं, एवमादि एत्थंतरे ण कायव्यो जेण अन्धकवृष्णेरिण्यां जाते पुत्रे, स च द्वारावत्यां नगर्यामन्धकवृष्णे. ण कीरति तेण दुटु ति अक्खेवदारं"। आ०चू०१ अ०1"अक्खेवो धरिण्यां देव्या- मुत्पन्नोऽरिष्टनेमेरन्तिके प्रव्रजितः शत्रुञ्जये संलेखनां सुत्तदोसापुच्छा वा" आक्षेपो नाम यत्सूत्रदोषाउघ्यन्ते पृच्छा वा क्रियते, कृत्वा सिद्ध इत्यन्तकृद्दशासु सूचितम्।तद्वक्तव्यताप्रतिबद्धेऽन्तकृद्दशाना बृ०१ उ० / परद्रव्याक्षेपस्वरूपे एकोनविंशतितमे गौणचौर्ये, प्रथमवर्गस्य सप्तमेऽध्ययते च। अन्त०१ वर्गा स्था०। प्रश्न०आश्र०३ द्वा० / भर्त्सने, अपवादे, आकर्षणे, धनादिन्यासरूप | अक्खोवंजण-न०(अक्षोपाञ्जन) शक टधूम क्षणे,"अक्खो द्वा०।