SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ अक्खोवंजण 153 - अभिधानराजेन्द्रः - भाग 1 अगडदत्त वंजणवणाणुलेवणभूयं" अक्षोपाञ्जन-व्रणानुलेपनभूतम् (आहारम्) | चलस्थिरत्वापेक्षया ते ज्ञेया इति। स्था०२ ठा०२ उ०। अक्षोपाञ्जनंच शकटधूर्मक्षणं, व्रणानुलेपनं च क्षतस्यौषधेन विलेपनम्, | अगंठिम-न०(अग्रन्थिम) कदलीफलेषु, खण्डाखण्डीकृतेषु वा फलेषु, अक्षोपाञ्जनवणानुलेपने, ते इव विवक्षितार्थसिद्धिरसादिनिर- बृ१ उ० 1 अध्वकल्पे, "सक्करधययगुलमीसा खजूरगंठिमा वत्तंम्मि" मिष्वङ्गतासाधाद्यः सोऽक्षोपा- ऽञ्जनवणानुलेपनभूतस्तम्, अगंठिमा णाम कयलया अण्णे भण्णं ति मरहट्ठविसए फलाण क्रियाविशेषणं वा / भ०७ श०१ उ०। कयलंकप्पमाणाओ पिंडीओ एक्कम्मिडाले बहुकिओभवंताणि फलाणि अखंड-त्रि०(अखण्ड)न०बापौर्णमासीचन्द्रबिम्बवत्।स्था०५ ठा०१ खंडाखंडाणि कयाणि घेप्पंति। नि०चू०१६ उ०। उ०।संपूर्णावयवे, आ०म०द्विातं०। ज्ञा०ासर्वधर्मास्तिकायादिकं संपूर्ण अगंडिगेहो-(देशी०)। यौवनोन्मत्ते, दे०ना०१ वर्ग। देशदैशिककल्पनारहितमखण्डं वस्तु / विशे०। 'सुहगुरुजोगो अगंडूयग-पुं०(अकण्डूयक) कण्डूयनाकारकेऽभिग्रहविशेष-धारके, तव्वयणसेवणा आभवमखंडा' आभवमखण्डा आजन्माऽऽसंसारं वा। ल०। पञ्चा०। संघनगर- भद्रं ते अक्खंडचरित्तपागारा / सूत्र०२ श्रु०२ अ०। अखण्डमविराधितं चारित्रमेव प्राकारो यस्य तत्तथा। नं०1 अगंथ-पुं०(अग्रन्थः) न विद्यते ग्रन्थः सबाह्याभ्यन्तरोऽस्येत्य-ग्रन्थः / निर्गन्थे, "पावं कम अकु व्यमाणे एस महं अगंथे अखंडणाणरज्ज-त्रि०(अखण्डज्ञानराज्य) अचूर्णितज्ञानराज्ये, चित्ते परिणतं यस्य, चारित्रमकुतोभयम्। अखण्डज्ञानराज्यस्य, तस्य साधोः वियाहिए"। आचा०१श्रु०८ अ०३ उ०। कुतो भयम् // अष्ट०१७ अष्ट। अगंध-त्रि०(अगन्ध) नञः कुत्सार्थत्वाद् -अतीव दुर्गन्धे, बृ० अखंडदंत-त्रि०(अखण्डदन्त) अखण्डाः सकला दन्ता येषां ते 10 / अखण्डदन्ताः। जी०३ प्रतिक्षा परिपूर्णदशनेषु, जं०२ वक्षा औ०। अगंधण-पुं०(अगन्धन) नागजातिभेदे, नागानां भेदद्वयम् - अखंडिय-त्रि०(अखण्डित)परिपूर्ण / पंचा०१८ विव०॥ गन्धनोऽगन्धनश्च / तत्र अगन्धना नागा मन्त्रैराकृष्टाः "अवि मरणमज्झवस्संति ण य वंतमापिबंति" / "नेच्छंति वंतयं भोत्तुं कुले अखंडियसील-त्रि०(अखण्डितशील) अभप्रचारित्रे,पं० चू०। जाया अगंधणे" दश०२ अ०। अखिल-त्रि०(अखिल) न खिल्यते न कणश आदीयते, अगच्छमान-त्रि०(अगच्छत्) न गच्छत् , न० त० पैशाच्यां न णत्वम् / खिल-कान०ता वाच०। समस्ते, अष्ट०८ अष्टा "अखिले अगिद्धे अणिएयचारी" अखिलोज्ञानदर्शनचारित्रैः संपूर्णः। सूत्र०१ श्रु०७ अ०| अचलति, प्रा०1 "अखिलगुणाधिकसद्योगसारसद्ब्रह्मयागपरः" षो०६ विव०।। अगड-पुं०(अकृत) अकृते, "सग्गामे मावीसुं, वसेज अगडे असुले से"। अखिलसंपया-स्त्री०(अखिलसंपद्) सर्वसंपत्तो, "आधीनां व्या०६ उ० / गर्ते, बृ०३ उ०। परमौषधमव्याहतमखिलसंपदा बीजम् "\षो०१५ विव०। अगडतड-पुं०(अवटतट) कूपतटे, विशे०। अखेद-पुं०(अखेद) अव्याकुलतायाम्, "अखेदो देवकार्यादा अगडदत्त-पुं०(अगडदत्त) शपुरे सुन्दरनृपस्य सुलसायां जातेऽगडदत्ते वन्यत्राऽद्वेष एव च" द्वा०२० द्वा०। पुत्रे, अथ तत्कथा लिख्यते-शनपुरे सुन्दरनृपः। तस्य सुलसा प्रिया। अखेम-त्रि०(अक्षेम) सोपद्रवे मार्गे, तद्वत् क्रोधाद्युपद्रवसहिते पुरुषजाते तत्सुतोऽगडदत्तः। सचसप्तव्यसनानि सेवतेस्मालोकानां गृहेष्वप्यन्यायं च। स्था०४ ठा०२ उ०। करोति स्म / लोकैस्तदुपलम्भा राज्ञे दत्ताः / राज्ञा स निर्वासितो गतो वाराणस्यां पवनचण्डोपाध्यायगृहे स्थितः / द्विसप्ततिकलावान् जातः। अखेमरूव-पुं०(अक्षेमरूप) आकारेण सोपद्रवे मार्गे, तद्वत् द्रव्यलिङ्गवर्जिते, स्था०४ ठा०२ उ०। गृहोद्याने कलाभ्यासंकुर्वन् प्रत्यासन्न-गृहगवाक्षस्थया प्रधानश्रेष्ठिसुतया मदनमञ्जा तद्रूपमोहितया च तया प्रक्षिप्तः पुष्पस्तबकः / अखेयण्ण-त्रि०(अखेदज्ञ) अनिपुणे, सूत्र०१ श्रु०१० अ०। अकुशले, सञ्जातप्रीतिस्तन्मय एव जातः। अन्यदा तुरगारूढः स नगरमध्ये आचा० 1 श्रु०२ अ०३ उ01 गच्छन्नस्ति स्म / तावता ईदृशो लोके कोलाहलः श्रुतः, यथा-"किं अग-पुं०(अग) न गच्छतीत्यगः। वृक्षे, आ०म०द्वि निचू०। विशे० / चलिउ व्व समुद्दो, किं वा जलिओ हुआसणो धीरो / किं पत्ता पर्वते, कल्प० / गमनाकर्तरि शूद्रादौ, त्रि० / न गच्छति वक्रगत्या रिउसेणा, तडिदंडो निवडिओ किं वा ? ||1 // मंठेण विपरिचत्तो, पश्चिममित्यगः। सूर्ये, तस्य हि वक्रगत्यभावः ज्योतिषप्रसिद्धः। वाच०। मारंतो सुंडिगोयरं पत्तो / सवडं मुहं चलंतं कालु व्व अकारणे अगअ-पुं०(असुर) "गौणादयः" / 8 / 2 / 174 / इति सूत्रेण कुद्धो" |२तावता तेन कु मारेण अश्वं मुक्त्वा स हस्ती असुरशब्दस्य 'अगअ'इति निपातः। दैत्ये, प्रा०। गजमदनविद्यया दान्तः / पश्चात्तमारुह्य राजकुलासन्नमायातो राज्ञा अगइसमावण्ण-पुं०(अगतिसमापन्न) अगतिं नरकादिं गच्छति / दृष्ट आकारितो मानपूर्वम् / कुमारेणं तं गजमालानस्तम्भे बद्ध्वा राज्ञः नैरयिकादौ, प्रणामः कृतः / राज्ञा चिन्तितम् कश्चिन्महापुरुषोऽयम्, यतोऽत्यन्तविनीतो दुविहाणेरइया पण्णत्ता / तं जहा-गइसमावन्नगा चेव दृश्यते / यतः-"साली भरेण तोयेण जलहरा फलभरेण तरुसिहरा। अगइसमावन्नगा चेव / जाव वेमाणिया। विणएणय सप्पुरिसा, नमंति नहु कस्सइ भएण" || ततो विनयरजितेन गतिदण्डके गतिसमापन्नका नरकं गच्छन्तः, इतरे तु तत्र ये गताः / राज्ञा तस्य कुलादिकं पृष्टम्, कियान् कलाभ्यासः कृतः? इत्यपि पृष्टम् / अथवा गतिसमापन्ना नारकत्वं प्राप्ताः, इतरे तु द्रव्यनारकाः, अथवा कुमारस्तु लज्जालुत्वेन न किञ्चिज्जगौ / उपाध्यायेन तस्य
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy