________________ अक्खाण 149 - अभिधानराजेन्द्रः - भाग 1 अक्खुआआरचरित्त अक्खाण-न०(आख्यान) आ-ख्या, चक्षिङ् वा, ल्युट् / / विजं परियाणिया" ||15|| सूत्र०१श्रु०६अ01 आभिमुख्येनादरेण वा ख्यापनं प्रकथनमभिधानं वा / “अक्खाणं | अक्खिवण-न०(आक्षेपण) चित्तव्यग्रतापादने, प्रश्न० आश्र०३ अ०| खावणाभिहाणं वा" आभिमुख्येनाऽऽदरेण वा प्रकथनेऽभिधाने च, अक्खिविउं-अव्य०(आक्षेतुम्) आ-क्षिप्-तुमुन् / स्वीकर्तुमित्यर्थे, विशे० / निवेदने, ध० 1 अधि० / अभिधाने, पञ्चा०२ विव०। नि०। आख्यानकानि धूर्ताऽऽख्यानकादीनि / बृ०२ उ०नि० चू० // अक्खिविउकाम-त्रि०(आक्षेप्तुकाम) स्वीकर्तुकामे, नि० चू०१ उ०। अक्खाय-त्रि०(आख्यात) आ-ख्या-क्तः। पूर्वतीर्थकर-गणधरादिभिः अक्खिवेयणा-स्त्री०(अक्षिवेदना) नेत्रपीडात्मके रोगभेदे, विपा० प्रतिपादिते, सूत्र०१ श्रु०३ अ01 आव०ा "सं तिमे य दुवे ठाणा, अक्खाया मारणंति य" || उत्त०६ अ०। समन्तात्कथिते, उत्त०२ १श्रु० 4 अ० अ०। "सुयं मे आउसं तेणं भगवया एवमक्खायं" आ मर्यादया अक्खीण-त्रि०(अक्षीण) नतका अत्रुटिते, औ०। क्षयमनुपगते, प्रज्ञा० जीवाऽजीवलक्षणासंकीर्ण- तारूपतयाऽभिविधिना वा 26 पद। "अक्षीणा विरतज्वरा हि गृहिणः" प्रति०। "नाम-गोयस्स समस्तवस्तुविस्तारव्यापनलक्षणेन ख्यातं कथितमाख्यातमात्मादि वा कम्मस्स अक्खीणस्स अवेइयस्स'' अक्षीणस्य स्थितेरक्षयेण / वस्तुजातमिति गम्यते। स्था० 1 ठा०। सूत्र०॥ द०। भणिते, संथा०। / कल्प० / "अक्खीणदव्वसारा"! प्रश्न० आश्र० 3 द्वा०। तिङ्पे प्रत्यये, भाव एव साध्यतया लिङादिरभिधीयते न कर्ता | अक्खीणपडिभोइ(ण)-पुं०(अक्षीणपरिभोगिन्) अक्षीण - "पूर्वापरीभूतं भावमाख्यातमाचष्टे" इतिवचनात्। सम्म०। मक्षीणायुष्कमप्रासुकं परिभुञ्जते इत्येवंशीला अक्षीणपरिअक्खायपव्वज्जा-स्त्री०(आख्यातप्रव्रज्या) आख्यातेन धर्म-दर्शनेन भोगिनः / अप्रासुकपरिभो गिषु, इन्प्रत्ययस्य स्वार्थिकत्वाद्, आख्यातस्य वा प्रव्रज्येत्यभिहितस्य गुरुभिर्या साऽख्यातप्रव्रज्या। अनपगताहारशक्तिषु, "आजीवियसमयस्स णं अयमढे पण्णत्ते प्रव्रज्याभेदे, स्था० 3 ठा०२ उ०1"अक्खा- याए जंबू धम्भ अक्खीपडिभोइणो सव्यसत्ता'। भ०८ श०५ उ०।। अक्खादिपभवस्स"। पं० भा०।"अक्खायाए सुदंसणो सेट्ठी सामिणा अक्खीणमहाणसिय-पुं०(अक्षीणमहानसिक) महानसमन्न-पाकस्थानं संबोहिओ'। पं० चू० तदाश्रितत्वाद्वाऽन्नमपि महानसमुच्यते, ततश्चाक्षीणं पुरुषशतअक्खि-न०(अक्षि) अश्नुते विषयान, अश्-क्सिा नेत्रे, वाच०। सहस्रेभ्योऽपि दीयमानं स्वयमभुक्तं सत् तथाविधल ब्धिविशेषादत्रुटितं, "अक्खिहि य णासाहि य जिब्भाहि य ओडेहि य"। विपा०१ श्रु० तच तन्महानसं च भिक्षालब्धं भोजन-मक्षीणमहानसं तदस्ति येषां ते २अ०। "ते अंजिअक्खितिलए" / नि० चू०१ उ०। तथा / औ०। अक्षीणमहानसी नामलब्धिमुपपन्नेषु, येषामसाअक्खिंतर-न०(अक्ष्यन्तर) ६त० नेत्ररन्ध्रे, विपा०। "अक्खि-तरेसु धारणान्तरायक्षयोपशमाद-ल्पमात्रमपिपात्रपतितमन्नं गौतमादीनामिव दुबे (नाड्यौ)। विपा०१श्रु०१ अ०। पुरुषशतसहस्रेभ्योऽपि दीयमानं स्वयमेवाभुक्तं न क्षीयते ते अक्षीणमहानसाः। उक्तंच-"अक्खीणमहाणसिओ, भिक्खंजेणाणीयं अक्खित्त-त्रि०(आक्षिप्त) आ-क्षिप्-क्त / कृताक्षेपे, यस्याक्षेपः पुणो तेण। परिभुत्तं चिय खिज्जइ, बहुएहिं विनपुण अन्नेहि" ||१||ग०२ कृतस्तस्मिन्। वाच० आकृष्टे, ज्ञा०१श्रु०१६अ०। उपलोभिते, ज्ञा० अधि०। अक्खीणमहाणसियस्स भिक्खं ण अन्नेण णिट्ठविजइ, तम्मि 1 श्रु०२ अ०। आवर्जित, दश,०३ अ०। उपन्यस्ते च, पंचा० 12 जिमिते णिहाति। आ० चू० 1 अ०। आ० म०प्र०। विव०॥ अक्खि(क्खे)त्त-न०। न० त०। (अक्षेत्र) क्षेत्राभाये, "मग्गणा खेत्त अक्खीणमहाणसी-स्त्री०(अक्षीणमहानसी) लब्धिभेदे, येनानीतं भैक्षं अक्खेत्ते" एकक्षेत्रस्थितानां मार्गणा कर्तव्या, कस्य क्षेत्रं भवति कस्य बहुभिरपि लक्षसंख्यैरप्यन्यैस्तृप्तितोऽपि भुक्तं न क्षीयते यावदात्मनान वानभवति क्षेत्रमित्यर्थः। व्य०४ उ०। क्षेत्रभिन्ने बहिरथे "अक्खेत्तुवस्सए भुङ्क्ते किन्तु तेनैव भुक्तं निष्ठां याति, तस्याक्षीणमहानसी लब्धिः / प्रव० 270 द्वा० / विशे० पुच्छमाणे दूरावलिय मासो" अक्षेत्रे स्थितानामुपाश्रये उपाश्रयविषया मार्गणा कर्तव्या / अक्षेत्रे उपा-श्रयस्य मार्गणा कर्तव्येत्युक्तं तत्र अक्खीणमहालय-पुं०(अक्षीणमहालय) लब्धिविशेषम-वाप्तेषु, ते च तावदक्षेत्रमाह "पहाणाणुजाण अद्धाणसीसए कुलगणे चउक्के य / यत्र परिमितभूप्रदेशेऽवतिष्ठन्तेतत्रासंख्याता अपि देवास्तिर्यञ्चो मनुष्याश्च गामाइयाणमंतरमहे य उज्जाणमादीसु / इंदक्कीलमणोग्गाहो जत्थ राया सपरिवाराः परस्परबाधारहितास्तीर्थकरपर्षदीव सुखमासते इति। ग० जेहिं वपंच इमे। अमच्चपुरोहिया सेट्ठी, सेणावति सत्थवाहो य" / व्य० २अधि०। 4 उ०। जं दिसं वाघातो तं दिसं अक्खुजाणं जाव खेत्तं भवति परओ अक्खीरमधु(हु) सप्पिय-पुं०(अक्षीरमधुसर्पिष्क) न० ब० / अक्खेत्त' / नि० चू०१ उ०। दुग्धक्षौद्रघृतवर्जके अभिग्रहविशेषधारके, प्रश्न० संव०१ द्वा०। अक्खित्तणियं सण-त्रि०(आक्षिप्तनिवसन) 3 ब०। आकृष्ट- अक्खुअ-त्रि०(अक्षत) आर्षत्वादुकारः। अप्रतिहते, ध०३ अधि०। परिधानवस्त्रे, "अक्खित्तणियंसणा मलिणडंडिखंडवसणा"। प्रश्न० अक्खुआआरचरित्त - पुं०(अक्षताकारचरित्त) अक्षत आकारः स्वरूप आश्र०३ द्वा०। यस्य अक्षताकारमतीचारैरप्रतिहतस्वरूपं चरित्रं येषां ते तथा / अक्खिराग-पुं०(अक्षिराग) अक्षणां रागो रञ्जनम्। सौवीरादि-केऽञ्जने, निरतिचारचरित्रेषु, "अट्ठारससहस्स सीलंगधरा अक्खुआ आरचरित्ता "आसूणिमक्खिरागं च, गिद्धवधायकम्मगं / उच्छलणं च कक्कं च, तं ते सव्ये सिरसा मणसामत्थएण वंदामि" ध०३ अधि०।