________________ अक्खर 148 - अभिवानराजेन्द्रः - भाग 1 अक्खाडग उभयं भावक्खरओ, अणक्खरं होज्ज वंजणक्खरओ। अक्खलियचरित्त-पुं०(अस्खलितचारित्र) अस्खलितमति-चाररहितं मइनाणं सुत्तं पुण, उमयं पि अणक्खरं करउ / चारित्रं मूलगुणरूपं यस्यासौ अस्खलितचारित्रः / निरतिचारचारित्रे, इहाक्षरं तावद् द्विविधम् -द्रव्याक्षरं भावाक्षरं च / तत्र द्रव्याक्षरं ईदृशेन साकं केवल्यपि विहरेत् // गीयत्थे जे सुसंविगे, अणालस्सी पुस्तकादिन्यस्ताकारादिरूपं, ताल्वादिकारणजन्यः शब्दो वा / एतच दढव्वए। अक्खलियचरिते य, राग-दोसविवज्जए। ग०१अधि०। व्यज्यतेऽर्थोऽनेनेति व्यञ्जनाक्षरमप्युच्यते, भावाक्षरं त्वतः अक्खलियाइगुणजुत--त्रि०(अक्खलितादिगुणयुत) अस्खस्फुरदकारादिवर्णज्ञानरूपम् / एवं च सति (भावक्खरओ त्ति) लितममिलितमव्यत्यामंडितमित्यदिगुणयुक्ते, 'अस्खलितादि- गुणयुतैः भावाक्षरमाश्रित्य मतिज्ञानं भवेत् / कथंभूतमित्याह (उभयं ति) स्तोत्रैश्व महामतिग्रथितैः "1 षो०६ विव०। उभयरूपमक्षरवदनक्षरं चेत्यर्थः / मतिज्ञानभेदे ह्यवग्रहे भावाक्षरं अक्खवाङग-पुं०(अक्षपाटक) अक्षेव्यवहारेपाटयति दीप्यते। पटदीप्तौनास्तीति तदनक्षरमुच्यते / ईहादिषु तु तद्भेदेषु तदस्तीति मति वुल। व्यवहारनिर्णेतरि धर्माध्यक्षे, वाच० चतुरस्राकारे (आसने, ज्ञानमक्षरवत् प्रतिपादितमिति भावः। (अनक्खरं होज्जत्ति) व्यञ्जनाक्षर "तेसिणंबहुमज्झदेसभाए पत्तेयं 2 वइरामया अक्खवाडगा पण्णत्ता"। विद्यते, तस्य द्रव्यश्रुतत्वेन रूढत्वात् द्रव्यमति-त्वेनाप्रसिद्धत्यादिति जी०३ प्रति०। (सुत्तं पुणो त्ति) सूत्रं श्रुतज्ञानं पुनरुभयमपिद्रव्यश्रुतं भावश्रुतं चेत्यर्थः। विशे०। अकारादिलब्ध्यक्षरा-णामन्यतरस्मिन् / कर्म०१ कर्म०। अक्खसुत्तमाला-स्त्री०(अक्षसूत्रमाला) अक्षा रुद्राक्षाः फलविशेषास्तेषां क्षरणशून्ये, त्रि० उज्ज्व ले, मोक्षे च। न०।वाच०। सम्बन्धिनीसूत्रप्रतिबद्धामाला आवली यासा तथा सैव गण्यमानैर्निम सितयाऽतिव्यक्तत्वात् / रुद्राक्षमालायाम्, "अक्खसुत्तमाला विव अक्खरगुण-पुं०(अक्षरगुण) 6 त० स०। अकारादीनामक्षराणां गणिज्जमाणेहिं"। अणु०३ वर्ग। गुणोऽनन्तागमपर्यायवत्वमुचारणं च, अन्यथाऽर्थस्य प्रतिपादयितुमशक्यत्वात्। सूत्र० 1 श्रु०१अ०१ उ०। अक्खसोय-न०(अक्षस्रोतस्) चक्रधूःप्रवेशरन्ध्रे, भ०७ श०६३० / अक्खरगुणमइसंघडणा-स्त्री०(अक्षरगुणमतिसंघटना) अक्षरगुणेन मतेः अक्खसोयप्पमाण--त्रि०(अक्षस्रोतःप्रमाण) अक्षस्रोतश्च(मतिज्ञानस्य) संघटना, भावश्रुतस्य द्रव्यश्रुतेन प्रकाशनेऽक्षरगुणस्य क्रधूःप्रवेशरन्ध्र, तदेव प्रमाणमक्षस्रोतःप्रमाणम् / भ०७ श०६ उ०1 मत्या संघटनायां बुद्ध्या रचनायांचा सूत्र०१ श्रु०१अ०१ उ०। चक्रनाभिछिद्रप्रमाणे, औ०। अक्खरपुट्ठिया-स्त्री०(अक्षरपृष्ठिका) ब्रह्मया लिपेर्नवमे लेख अक्खसोयप्पमाणमेत्त-त्रि०(अक्षस्रोतःप्रमाणमात्र) अक्षस्रोतः विधाने / प्रज्ञा० 1 पद। प्रमाणे न मात्रा परिमाणमवगाहतो यस्य स तथा (चक्र नाअक्खरलंभ-पुं०(अक्षरलाभ) पुरुषस्त्रीनपुंसकघटपटादिवर्ण-विज्ञाने, मिच्छिद्रप्रमिताऽवगाहे) "तेणं कालेणं तेणं समएणं गंगासिंधूओ "अक्खरलंभो सण्णी-ण होज्ज पुरिसाइवण्णविण्णाणं / कत्तो महाणइत्तो रहपहवित्थराओ अक्खसोयप्पमाणमेत्तं जलं असण्णीणं, भणियं च सुयम्मि तेसिं पि'। विशे०। सूत्र०। योज्झिहिति " / भ०७ श० 6 उ०। अक्खरविसुद्ध-त्रि०(अक्षरविशुद्ध) पदैरक्षरैऽलङ्कृते, पं० अक्खा-स्त्री०(आख्या) आ-ख्यायते ऽनया / आ-ख्या-अङ् / चू० वाच०। अभिधाने, "कालो उलंदक्खा," लन्दाख्या इत्यभि-धानम् / अक्खरसंबद्ध-पुं०(अक्षरसंबद्ध) वर्णव्यक्तिमति, स्था०२ ठा० सकालः प्रतिपत्तव्यः / बृ०३ उ०। 3 उ०। (अस्य व्याख्या 'भासा' शब्दे) अक्खाइय-न०(आख्यातिक) पठति भुङ्क्ते इत्यादि (आअक्खरसण्णिवाय-पुं०(अक्षरसन्निपात) अक्षराणां सन्निपाताः ख्यातनिष्पन्ने) यवभेदे, आ० म० द्वि० / विशे० / धावतीसंयोगाः / राय०। अकारादि (वर्ण)संयोगेषु, "अजिणाणं जिणसंकासाणं त्याख्यातिकम्, क्रियाप्रधानत्वात् / अनु०। साध्यक्रियापदे, सव्वक्खरसण्णिवायाणं" स्था०३ ठा०४ उ०। "यथाऽकरोत् करोति करिष्यति' प्रश्न० संव०२ द्वा०। अक्खरसम-न०(अक्षरसम)(अक्षरैः समो यत्र) गेयस्वरभेदे, यत्र अक्षरे अक्खाइयट्ठाण-न०(आख्यायिकास्थान) कथानकस्थाने, आचा० दीर्घ दीर्घस्वरः क्रियते , हस्व हस्वः, प्लुते प्लुतः, सानुनासिके | २श्रु०११अ01 सानुनासिकस्तदक्षरसममिति, स्था०७ ठा०। अक्खाइयणिस्सिय-न०(आख्यायिकानिश्रित) आख्यायिका अक्खरसमास-पुं०(अक्षरसमास) अकारादिलब्ध्यक्षराणां __ प्रतिबद्धेऽसत्प्रलापे, एष नवमो मृषाभेदः। स्था० 10 ठा०॥ द्वयादिसमुदाये, कर्म०१ कर्म०। अक्खाइया-स्त्री०(आख्यायिका) आ-ख्या-ण्वुल। कल्पित-कथायाम् अक्खवाया-देशी-दिगेत्यर्थे , दे० ना०१ वर्ग। , संथा०। यथा तरङ्गवतीमलयवतीप्रभृतयः / बृ० 130 / अक्खल-देशी-पुं०(अखरोट) इति प्रसिद्धे, वृक्ष, तत्फले च, न० / प्रज्ञा० अक्खाउं-अव्य०(आख्यातुम्) आख्यानं कर्तुमित्यर्थे , "नय दिgसुयं १६पद। सव्वं भिक्खू अक्खाउमरिहइ" / दश०८ अ०। अक्खलिअं-देशी-प्रतिफलिते, दे० ना० 1 वर्ग। अक्खाग-पुं०(आख्याक) म्लेच्छविशेषे, सूत्र०१ श्रु०५ अ०१ अक्खलिय-त्रि०(अस्खलित) न० त०। अप्रच्युते, स्वकर्तव्ये, अप्रमत्ते, अक्खाडग-पुं०(आखाटक) प्रेक्षाकारिजनासनभूते / स्था०४ ठा०२ वाच० / उपलशकलाद्याकुलभूभागे, लाङ्ग लमिव स्खलति / उ०। चतुरने लोकप्रतीतेऽर्थे, स्था०३ ठा०३ उ० "तेसि णं यत्तत्स्खलितं,न तथाऽस्खलितम्। सूत्रगुणभेदे, अनु०1०1 आ०म० बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं 2 धइरामए प्र०1 अक्खाडए"। राय०।