________________ अक्खर 141 - अभिधानराजेन्द्रः - भाग 1 अक्खर ततो भवति सामान्येन जीवशब्दस्यानेकपर्यायाभिधायकत्व- ये अकारस्य पर्यायाः स्वपर्यायास्ते तत्रास्तित्वेन संबद्धा भवन्ति, मिति / एवमेव एकानेकभेदेनाक्षरेष्वपि द्रष्टव्यम् / तद्यथा- द्विविधं नास्तित्वेन पुनस्त एव सर्वेऽप्यसंबद्धाः, तत्र तेषां नास्ति-त्वाभावात् / व्यञ्जनमेकाक्षरमनेकाक्षरं च / एकाक्षरं धीः श्रीरित्यादि / अनेकाक्षर एमेव असंता विउ, नत्थित्तेणं तु होंति संबद्धा। वीणा लता माला इत्यादि। ते चेव असंबद्धा, अत्थित्तेणं अभावत्ता।। सक्कयपाययभासा-विणिजुत्तं देसतो अणेगविहं। एवमेव अनेनैव प्रकारेणासन्तः परपर्याया, अपि नास्तित्वेन भवन्ति अभिहाणं अमिधेया-तो होइ मिन्नं अमिन्नं च // संबद्धाः / ते चैवं परपर्याया अस्तित्वेनासंबद्धाः, तेषामस्तित्वस्य अथवा द्विप्रकार संस्कृतं प्राकृतभाषाविनियुक्तंच, यथा-वृक्षः रुक्खो तत्राभावत्वात्। इति / देशतो नानादेशानाश्रित्य अनेकविधम् , यथा मागधानामोदनो अत्रैव निदर्शनमाह - लाटानां कूरो द्रमिलानां चौरोऽन्ध्राणामिडा-कुरिति, तथा तदभिधानं घडसद्दे घडकारा, हवंति संबद्धपज्जया एते। व्यञ्जनाक्षरमभिधेयात् भिन्नमभिन्नं च / तत्र भिन्नं प्रतीतं ते चेव असंबद्धा, हवंति रहसद्दमाईसु // तादात्म्याभावात्। घटशब्दे ये घकारटकाराकारास्तेषां ये पर्यायास्ते एते भवन्ति / तमेव तादात्म्याभावमाह - तत्रास्तित्वेन संबद्धास्तेषां तत्र विद्यमानत्वात्, त एव धकारखुरअग्गिमोयगुचा-रणम्मि जम्हा उवयणसवणाणं। टकाराकारपर्यायाः रथशब्दादिषु भवन्ति अस्तित्वेनासंबद्धाः, तेषां न वि छेओ न वि दाहो, न वि पूरणं तेण मिन्नं तु // तत्राभावात् / तदेवमस्तित्वेन स्वपर्यायास्तत्र संबद्धा अयस्मात् क्षुरशब्दोचारणे अग्निशब्दोचारणे मोदकशब्दोचारणेच यथाक्रम न्यत्र चासंबद्धा उपदर्शिताः / एतदुपदर्शनेनैतदर्थादापन्नम् / ते वदतो वदनस्य शृण्वतः श्रवणस्य न छेदो नापि दाहो स्वपर्यायास्तत्रनास्तित्वेनासंबद्धा अन्यत्रतुसंबद्धाः। तथा ये रथशब्दस्य नापि पूरणमतो ज्ञायतेऽभिधेयादभिधानं भिन्नम्, अन्यथा स्वपर्यायास्ते तत्रास्तित्वेन संबद्धास्तेषां तत्र विद्यमानत्वात् , घटशब्दे तादात्म्यबन्धनात् क्षुरादयोऽपि तत्र सन्तीति वदनस्य श्रवणस्य च न संबद्धास्तेषां तत्रासत्त्वात्। त एव च रथशब्दे नास्तित्वेनासंबद्धाः, छेदादिप्रसङ्गः। अभिन्नत्वं नाम संबद्धत्वम्। तथा चलोकेऽप्य-भिन्नशब्दः घटशब्दे तु संबद्धा इति। तदेवं स्वपर्यायाः परपर्यायाश्च प्रत्येकं संबद्धा संबद्धवाची व्यवहियते यथाऽयमस्माकं खादन-पानेनाभिन्नः संबद्ध असंबद्धाश्च निदर्शिताः। इत्यर्थः। अधुना स्वपर्यायान् दर्शयतिततस्तदेव संबद्धत्वं भावयति संजुत्तासंजुत्तं, इय लभते जेसु जेसु अत्थेसु / जम्हा उ मोयगे अभि-हियम्मि तत्थेव पचओ होई। विणिओगमक्खरं तेसिं होंति समावपजाया / / नय होइ सो अण्णत्ते, तेण अभिन्नं तदत्थातो।। इत्येवं घटशब्दरथशब्दादिगतेन प्रकारेण संयुक्तमसंयुक्तं वायस्मान्मोदके अभिहिते तत्रैव मोदके प्रत्ययो भवति नान्यत्र, न च स / ऽक्षरमकारादिकं येषु येष्वर्थेषु विनियोगलभते ते तेषां स्व-भावपर्यायाः नियमेन तत्र प्रत्ययोऽन्यत्वेऽसंबद्धत्वे सति भवति, संब-द्धाभावतो स्वपर्याया भवन्ति / अर्थादिदमायातम्-अपरे परपर्याया इति / नियामकाभावेनान्यत्रापि तत्प्रत्ययप्रसक्तेः, तेन कारणेन ज्ञायते तदेवमभिहितं व्यञ्जनाक्षरम्। तदभिधानाचाऽभिहितं त्रिविधमप्यक्षरम् / तदभिधानमर्थादभिन्नमर्थेन सह वाच्यवाचकभावसंबद्धम्। बृ०१०। एकेक्कमक्खरस्स उ, सप्पजाया हवंति इयरे य। लब्ध्यक्षरमाहसंबद्धमसंबद्धा, एक्केक्का ते मवे दुविहा॥ जो अक्खरोवलंमो, सा लद्धी तं च होइ विण्णाणं। व्यञ्जनस्य यान्यक्षराणि तस्याक्षरस्यैकैकस्य द्विविधाः पर्यायाः इंदियमणोनिमित्तं, जो आवरणक्खओवसमो॥ स्वपर्याया इतरे च परपर्यायाश्च / तत्र वर्णस्त्रिधाहस्वो दीर्घः प्लुतश्च / पुनरे कै कस्त्रिधा-उदात्तोऽनुदात्तः स्वरितश्च / पुनरे कै कोद्विधा योऽक्षरस्योपलम्भो लाभः, सा लम्भनं लब्धिः तल्लब्ध्यसानुनासिको निरनुनासिकश्च / एवमष्टादशप्रकारोऽवर्णः / उक्तं च क्षरमित्यर्थः / तच किमित्याह-इन्द्रियमनोनिमित्तं श्रुतग्रन्थानुसारि "हस्वदीर्घप्लुतत्वाच, त्रैस्वोपनयेन च / अनुनासिकभेदाच, विज्ञानं श्रुतज्ञानोपयोग इत्यर्थः / यश्च तज्ज्ञानोपयोगो यश्च संख्यातोऽष्टादशात्मकः"||१|| एते अवर्णस्य त्रयः पर्यायाः, तथा ये तदावरणकर्मक्षयोपशमः, एतौ द्वावपि लब्ध्यक्षरमिति भावार्थः / उक्तं एकैकाक्षरसंयोगतोऽक्षरसंयोगत एवं यावन्तो घटन्ते संयोगास्ता त्रिविधमक्षरम् / वत्संयोगवशतो येऽवस्थाविशेषा ये च तत्तदर्थाभिधायकत्व अथात्र किं द्रव्यश्रुतं किं वा भावश्रुतमित्याहस्वभावास्तेऽपि तस्य स्वपर्यायाः, इतरे तत्रासन्तः परपर्यायाः। दव्वसुयं सण्णावंजणक्खरं भावसुत्तमियरं तु / एवमिवर्णादीनामपि स्वपर्यायाः परपर्याश्च वक्तव्याः / येऽपि मइसुयविसेसणम्मि वि, मोत्तूणं दव्वसुत्तं ति।। परपर्यायास्तेऽपि तस्येति व्यपदिश्यन्ते / व्यवच्छे द्यतया तेषां संज्ञाक्षरं व्यञ्जनाक्षरं चैते द्वे अपि भावश्रुतकारणत्वात् द्रव्यश्रुतम्, तद्विशेषकत्वात्, यथाऽयं मे पर इति / ते च स्वपर्यायाः, परपर्यायाश्च इतरत्तु लब्ध्यक्षरं भावश्रुतम् / अत्र विनेयः प्राह- ननु पूर्व एकैके द्विविधा भवन्ति / तद्यथा-संबद्धा असंबद्धाश्च / मतिश्रुतभेदविचारे येयं गाथा प्रोक्ता "सोइंदिओवलद्धी, एतदेव भावयति होइ सुयं, सेसयं तु मइनाणं / मोत्तूणं दव्वसुयं, अक्खरलंभो अत्थित्ते संबद्धा, हुंति अकारस्स पञ्जया जे उ। य सेसेसु त्ति'। अस्यां किमस्य त्रिविधस्याक्षरस्य संग्रहोऽस्ति? ते चेव असंबद्धा, नत्थित्तेणं तु सव्वे वि॥ श्रुतविचारस्य तत्रापि प्रस्तुतत्वात् , यद्यस्ति तर्हि दर्शातां कथ