________________ अक्खयपूया 139 - अभिवानराजेन्द्रः - भाग 1 अक्खर जयसुंदरी विपइणो, चलणे गहिऊण तीइ तह रुन्न। जह देवाण वि परिसा, बहुदुक्खसमाउला जाया // 182|| (जह देवाण वि दुक्खं, परिसा मज्झे समावन्नं ।।१८शा इत्यपि) पुट्ठो य रुयंतीए, भयवं ! मह केण? कम्मणा एसो। जाओ पुत्तविओगो, सोलसवरिसाण अइदुसहो॥१८३॥ सोलसमुहत्तगाइंसुइभवे जं सूइदुहे ठविया। अंडहरिऊण तए, सुअविरहो तेण तुह जाओ।।१८४।। जो दुक्खं व सुहं वा तिलतुसमित्तं पि देह अन्नस्स। सो बीअंव सुखित्ते, परलोए बहुफलं लहए॥१८५।। सोउं गुरुणो वयणं, गुरुपच्छायावतावियमणाए। जम्मंतरदुचरियं, खमाविया सा रई तीए॥१८६।। तीए वि उद्विऊणं, भणिया जयसुंदरी विनमिऊणं। खमसु तुम पि महासइ!,जंजणियं तुज्झ सुयदुक्खं / / 187 / / भणिया गुरुणा दुन्न वि, जं बद्धं मच्छरेण गुरु कम्म। तं अज्ज खामणाए, खवियं तुम्हेहिं नीसेसं // 18 // भणइ नरिदो भयवं, ! अन्नभवे किं कयं पुव्यं / जेण सह सुंदरीए, कुमरेण य पावियं रऊं।।१८६।। जह सुगजम्मम्मि तए, जिणपुरओ अक्खएहिं खिविऊण। संपत्त देवत्तं, रजंतह साहियं गुरुणा // 160|| जंजम्मंतरविहियं, अक्खयपुंजत्तयं जिणिंदस्स। तस्स फलं तुह अज्ज वि, तइयभवे सासयं ठाणं / / 161 / / इय भणिए सो राया, रज्जं दाऊण रइयपुत्तस्स। जयसुंदरिकुमरजुओ, पव्वइउंगुरुसमीवम्मि।।१९।। पव्वज पालेउ, सहिओ दइआइ तह य पुत्तेण। मरिऊण समुप्पन्नो, सत्तमकप्पम्मि सुरनाहो / / 163 / / तत्तो चुओ समाणो, लण स माणुसत्तणं परमं। पाविहिसि कम्ममुक्को, अक्खयसुक्खं गओ मुक्खं // 164 // जह राया तह जाया, कुमरो देवत्तणम्मि जा देवी। चत्तारि वि पत्ताई, अक्खयसुक्खम्मि मुक्खम्मि / / 165|| (इयं च कथा विजयचन्द्रचरित्राऽन्तर्गताऽस्ति) अक्खयायार-पुं०(अक्षताचार) 620 / स्थापितादिपरिहारिणि आचारवति साधौ, "आहाकम्मुद्देसिय, ठवियरइयकीयकारियं छेनं / उभिण्णाहडमाले, वणीमगाजीवणणिकाए / परिहरतिऽसणं, पाणं, सेजोवहिपूतिसंकियं मीसं।अक्खयमभिण्णममए, संकिलिट्ठ वासए जुत्तो"। एतानि (आधाकर्मादीनि) योऽशन-पानादिशय्योपधींश्च परिहरति / तथा पूर्ति सशंकितं मिश्रम् उप-लक्षणमेतत् अध्ययपूरकादिकं चयश्चावश्यके युक्तः सोऽक्षता-चारः / व्य०३ उ०। अक्खयायारया-स्त्री०(अक्षताचारता) परिपूर्णाऽऽचारतायाम् / व्य० ३उ०। अक्खयायारसंपण्ण-त्रि०(अक्षताचारसंपन्न) अक्षतेनाचारेण संपन्नः। अक्षताचारसंपन्ने। व्य०३ उ०! अक्खर-न०(अक्षर) न क्षरतीत्यक्षरं स्वभावात्कदाचिन्न प्र-च्यवत इतिकृत्वाऽक्षरम् परे तत्त्वे, "ज्योतिः परं परस्तात् तमसो यद्गीयते महामुनिभिः / आदित्यवर्णममलं, ब्रह्माद्यैरक्षरं परं ब्रह्म'। षो०१५ विव०ान क्षरति न विनश्यतीत्यक्षरम्। केवलज्ञाने, “सव्वजीवाणं पिय णं अक्खरस्स अणंतभागो णिच्चुग्घाडिओ" विशे०। क्षर संचलने, न क्षरतीति अक्षरम् / ज्ञाने, चेतनायाम्। नखल्विदमनुपयोगेऽपि प्रच्यवते ततोऽक्षरमिति, आ० म०प्र०। नक्खरइ अणुवओगे,वि अक्खरं सोयचेयणाभावो। अविसुद्धनयाणमयं,सुद्धनयाणऽक्खरंचेव। 'क्षर संचलने न क्षरति नचलत्यनुपयोगेऽपि न प्रच्यवत इत्य-क्षरः। स च चेतनाभावो जीवस्य ज्ञानपरिणाम इत्यर्थः / तथा च तन्मतानुसारिणो मीमांसका नित्यं शब्दमातिष्ठमानाः प्रतीता एव / बृ०१ उ०। एतच नैगमादीनामविशुद्धनयानां मतं, शुद्धानां तु ऋजुसूत्रादीनां ज्ञानं क्षरमेव, न त्वक्षरमिति। कुतः? इत्याहउवओगो चिय नाणं,सुद्धा इच्छंति जंन तद्विरहे। उप्पायभंगुरावा, जंतेसिं सव्वपज्जाया। यस्माच्छुद्धनया उपयोगएव सति ज्ञानमिच्छन्ति नानुपयोगे, घटादेरपि ज्ञानवत्त्वप्रसङ्गात्। अथवा यस्मात्तेषां शुद्धनयानां सर्वेऽपि मृदादिपर्याया घटादयो भावा उत्पादभमुरा उत्पत्तिमन्तो विनश्वराश्चेत्यर्थः / न पुनः केचिन्नित्यत्वादक्षरा इति भावः / अतो ज्ञानमप्युत्पादभगुरत्वेन क्षरमेवेति प्रकृतम् / अशुद्धनयानां तु सर्वभावानामप्यवस्थितत्याज्ज्ञानमप्यक्षरमिति। एवं तावदभिलापहेतोर्विज्ञानस्याक्षरतानक्षरता चोक्ता / / इदानीं साभिलापविज्ञानविषयभूतानामभिलाप्यार्थाना मप्यक्षराऽनक्षरते नयविभागेनाहअमिलप्पा विय अत्था, सव्वे दव्वट्ठयाए जं निचा। पज्जाएणानिचा, तेण खरा अक्खरा चेव।। अभिलप्या अप्य घटव्योमादयः सर्वेऽपि द्रव्यास्तिकन-याभिप्रायेण नित्यत्वादक्षराः, पर्यायास्तिकनयाभिप्रायेण त्व-नित्यत्वात् क्षरा एवेति (क्षरा घटादयोऽक्षरा धर्मास्तिकायादयः / बृ०१ उ०।) अथ परोऽतिव्याप्तिमुद्भावयन्नाहएवं सव्वं चिय नाणमक्खरं जमविसेसियं सुत्ते। अविसुद्धनयमएणं, को सुयनाणे मइविसेसो॥ यदि न क्षरतीत्यक्षरमुच्यते एवं सति सर्व पञ्चप्रकारमपि ज्ञानमविशुद्धनयमतेनाक्षरमेव / सर्वस्यापि ज्ञानस्य स्वरूपाविचलनाद्यतश्चाविशेषितं सूत्रेऽप्यभिहितमित्युपस्कारः। तद्यथा "सव्यजीवाणं पियणं अक्खरस्स अणंतभागो निघुग्घाडिओत्ति' तत्र ह्यक्षरशब्देनाविशेषितमेव ज्ञानमभिप्रेतं, न पुनः श्रुतज्ञानमेव अपरं च सर्वेऽपि भावा अविशुद्धनयाभिप्रायेणाक्षरा एव ततोऽत्र श्रुतज्ञाने को मतिविशेषो येनोच्यते 'अक्षरश्रुतमनक्षरश्रुतम्' इति। अत्रोत्तरमाहजइवि हु सव्वं चिय नाणमक्खरं तह वि रूढिओ वन्नो। भण्णइ अक्खरमिहरा, नखरइ सव्वं सभावाओ / / यद्यप्यविशुद्धनयाभिप्रायेण सर्वमपि ज्ञानमक्षरं तथा सर्वेऽपिभावा अक्षरास्तथापि रूदिवशाद्वर्णा एवेहाक्षरं भण्यते, इतरथा तु यथा त्वं भणसि तथैवाशुद्धनयमतेन सर्वमपि वस्तुस्वभावात् न क्षरत्येवेति / इदमुक्तं भवति- यथा गच्छतीति गौः, पङ्के जातं पङ्कजम्, इत्याद्यविशिष्टार्थप्रतिपादका अपि शब्दा रूदिवशाद्विशेषा एव वर्तन्ते, तथाऽत्राप्यक्षरशब्दो वर्ण एव वर्त्तते / वर्ण च श्रुतमे वेत्यतस्तदेवाक्षरानक्षररूपमुच्यत इति। विशे० नं०।